________________
BAR
शुद्धधतात,दिने सिद्धान्तगाथापचक पतात,पाटो बोध्य एतदनुसारणाचा हो
सेनप्रों
तथा-" दवे खीरदुमाई, जिणभवणाईसु होई खित्तमि । पुण्णतिहिपभिइकाले, होत्थुवओगा उ भावेण ॥१॥" इति श्राद्धजी-IN ३ उल्लास तकल्पप्रान्तगाथायाश्चतुर्थपदस्य कोऽर्थ इति प्रश्नोऽत्रोत्तरं-" दवे खीरदुमाई, जिणभवणाईसु होइ खित्तमि । पुण्णातिहिपभिइ काले, I |२३३-२६ ॥७२॥
सुहोवओगाइ भावे उ"॥ १ ॥ इत्ययं भवद्भिः पृष्टाया गाथायाः सम्यक्पाठो बोध्य एतदनुसारेणार्थोऽपि सुगम एवेति ॥ २३८ ॥
तथा--आश्विनमासाऽस्वाध्यायादिनेषु सिद्धान्तगाथापञ्चकं पठति, तस्य तत्पठनं कल्पते नवेति ! प्रश्नोऽत्रोत्तरं-अस्वाध्यायदिनेषु सिद्धान्तसम्बन्ध्येकादिगाथापाठो न शुद्धयतीति ॥ २३९ ॥
तथा-आवश्यकबृहद्वृत्तौ मूत्रकृदङ्गवृत्तौ च " काले प्रसुप्तस्य जनाईनस्य, मेघान्धकारासु च शर्वरीषु । मिथ्या न भाषामि | विशालनेत्रे !, ते प्रत्यया ये प्रथमाक्षरेषु ॥ १॥ एतद्वृत्तपदत्रयप्रथमाक्षरैः कामेमीति क्रियापदमस्ति, तत्कथं निष्पद्यते इति ? प्रश्नोऽत्रोत्तरंआवश्यकवृत्त्यादौ काले प्रसुप्तस्येति काव्ये कामेमीति क्रियापदं प्राकृतभाषयाऽवसीयते ॥ २४० ॥
तथाश्रीविजयदानसूरिप्रसादितसप्तजल्पमध्ये उत्कटोत्सूत्रभाषिणो धर्मकृत्यं नानुमोद्य, तत्रोत्कटोत्सूत्रभाषिशब्देनात्र किमुच्यते ॐ इति प्रश्नोऽत्रोत्तरं-उत्कटानुत्कटोत्सूत्रशब्दयोरर्थमाश्रित्य काचपिच्यनिवारणार्थमेव द्वादशजल्पमध्ये द्वितीयजल्पो लिखितोऽस्ति, तेन तदनुसारेण NI सर्व बोध्यमिति ॥ २४१ ॥
तथा–पौषधे पारिते सामायिकपारणमुखवस्त्रिकायां प्रतिलिख्यमानायां पञ्चेन्द्रियच्छिन्दने जाते सति पौषधपारणमुखवस्त्रिका पुनः प्रतिVा लेखिता विलोक्यते नवा इति प्रश्नोऽत्रोत्तर-पौषधः पुनः पारितो विलोक्यते इति ॥ २४२ ॥
तथा- जंतहिं पीलिओ' इत्यादि उपदेशमालागाथावृत्तौ स्कन्दकुमारः पञ्चशतपरिकरो निष्क्रान्त इत्युक्तं, ऋषिमण्डले तु 'ए
For Private
Personal Use Only
www.jainelibrary.org