SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सेनप्रश्ने. २ उल्लासः वृ.पं.कनक. विजय० ४८-९५ ॥२६॥ प्रश्नोत्रोत्तरं- पाणस्स लेवेण वा':इत्यत्र 'अन्नत्थणाभोगेणं' इत्याद्याकारानुच्चारणे हेतुः शास्त्रे दृष्टो न स्मरति, पडावश्यकसूत्रमध्येऽपि तद्रहित एव पाठो दृश्यत इति ॥ १७ ॥ तथा-शरीरास्वाध्यायकारणे सत्यनूढमहानिशीथयोगस्प साधोस्समीपे श्राविका उपधानक्रियां करोति न वा! इति, प्रश्नोऽत्रोत्तरं| शरीरास्वाध्यायकारणेऽपि महानिशीथयोगवाह्यन्तिक एवोपधानक्रियां करोति नान्यस्य पार्श्व इति ॥ १८॥ तथा-श्रीतीर्थकृतां समवसरणाभावे व्याख्यानावसरे चतुर्मुखत्वं स्यान्न वेति प्रश्नोत्रोत्तरं-तीर्थकृतां 'दानशीलतपोभावे' ति श्लोकवृत्त्यनुसारेण समवसरणे देशनावसरे चतुर्मुखत्वं सम्भाव्यत इति ॥ ५९॥ तथा-'अंतमहत्तठिईओ, तिरियनराणं हवंति लेताओ' एवं युगलिनामपि तथैव लेश्यास्थितिकालोऽन्यथा वेति ! प्रश्नोत्रोत्तरं-युग| लिनामप्यन्यतिर्यङ्मनुष्यवदान्तौहर्तिको लेश्यास्थितिकालो ज्ञेयः, प्रज्ञापनावृत्त्यादिष्वविशेषेण तथाऽभिधानादिति ॥१०॥ तथा--तथा यथा सूक्ष्मनिगोदस्य क्षुल्लकभवः वादरनिगोदस्यापि ते ( भवाः ) प्रोच्यो न वा इति ? प्रश्नोऽत्रोत्तरं-सूक्ष्मनिगोदस्येव | बादरनिगोदस्यारि क्षुलकभवास्सम्भाव्यन्त इति ॥ ६१॥ तथा-सङ्ग्रहण्यां नरद्वारे 'गम्भे मुहुत्त बारस, इअरे चउवीस विरह उक्कोसो' इत्यत्र नरलोके सततगर्भजमनुनसद्भावे संमूछिममनु नानां | कथं विरहः स्यादिति, प्रश्नोऽत्रोत्तरं-मनुष्यलोके निरन्तरगर्भजमनु नसद्भावेऽपि चतुर्विंशतिमुहूर्तावधि सम्मूछिममनुनानां विरहकालः कदाचित्सम्भवति, यतः पूर्वोत्पन्नानां (उत्पद्यमानानां ) चान्तर्मुहुर्त ( स्थितिक ) वेन तर्यन्ते सर्वेषां निर्लेपनादिति जीवसमासवृत्तावुक्तत्वेनेति ॥ १२॥ तथा क्षुल्लकभवविचारे २५६ आवलीमिरेकः क्षुल्लकभवः, ३७७३ अंशैश्च क्षुल्लकमवः प्रोक्तः, एकस्यामावलिकायां च ३७७३ Jain Education a l For Private Personal use only AYATinelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy