________________
४४३
सेनप्रश्ने || राजदेयभम्येकदेशत्वेन 'जीवंतसामिपडिमाइ' इत्यत्र शासनशब्देन ग्राम उच्यते, तत्संवादकोऽर्यो दानकुलशब्दार्थे व्याख्यातोऽस्ति, तथाऽयमर्थः । सोमवि० २उल्लासः सविस्तरः हरिभद्रमूरिकृतावश्यकवृत्त्यादिषु कथितोऽस्तीति ॥ ४४२॥
हेमसागर अथ पण्डितसोमविमलगणिकृतप्रश्नस्तदुत्तरं च।
४४४-४५० __ यथा-तीर्थकृतां जन्मभवनानन्तरं देवाः कियत्प्रमाणां रत्नादिवृष्टिं कुर्वन्तीति प्रश्नोऽत्रोत्तरं- उसभे णं अरहा कोसलिए जाए जाक | चिट्ठइ, ततो वेसमणो सक्कवयणेणं बत्तीसं हिरण्णकोडीणो बत्तीसं सुवण्णकोडीओ बत्तीसं नंदासणाई बत्तीसं भद्दासणाई भगवतो तित्थकरस्स जम्मा | भवर्णमि साहरइ' इत्यावश्यकबृहदृत्ति ७६ पत्रे एतद्नुसारेण तथा-" कुण्डलं क्षोमयुग्मं चोच्छी मुक्त्वा हरिय॑धात् । श्रीदामरत्नदामाढ्यमुल्लोचे स्वर्णकन्दुकम् ॥ ४२ ॥ द्वात्रिंशद्रत्नरैरूप्यकोटिवृष्टिं विरच्य सः । बाढ माघोषयामासेति सुरैराभियोगिकैः ॥ ४३ ॥” इति कल्पकिरणा| वल्यनुसारेण च तीर्थकृतां जन्मभवनानन्तरं देवविहिता वृष्टिः द्वात्रिंशद्धिरण्यकोटिप्रमाणा भवतीति ॥ ४४३ ॥
__अथ गणिहेमसागरकृतप्रश्नास्तदुत्तराणि च । __ यथा-सङ्गमकगोपालकेन यदा साधूनां परमान्नं दत्तं तदा तस्य सम्यक्त्वमस्ति ? विना सम्यक्त्वं कथं तथाविधबहुलसुखप्रातिरिति, प्रश्नोऽत्रोत्तरं-तथाविधसुखप्राप्तिस्तु भद्रकपरिणामविशेषमाहात्म्यादित्यवधेयम् ॥ ४ ४ ४ ॥
तथा-दक्खिन्नदयालुत्तं, पियभासित्ताइ विविहगुणनिवहं ॥ सिवमम्गकारणं जं, तमहं अणुमोअए सव्वं ॥ १॥ सेसाणं जीवाण०-२॥ एमाइ अण्णपि अ० ३॥" एतदाराधनापताकागाथात्रयानुपारेण मिथ्यादृष्टीनां दाक्षिण्यदयालुत्वादिकं प्रशस्यते न वा इति प्रश्नोऽनोत्तर-एत
Jain Education
Anal
For Private Personal use only
3dlinelibrary.org