SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ दाराधनापताकाप्रकीर्णकसम्बन्धि गाथात्रयमस्ति, तन्मध्ये यति १ देशविरतिश्रावका २ ऽविरतसम्यग्दृष्टि ३ जिनशासनसम्बन्धि विनाऽन्येषां दाक्षिण्यदयालुत्वादिकं प्रशस्यतयोक्तं, ततोऽयुक्तं ज्ञातं नास्ति, यत एते गुणाः श्रीजिनैरानेतन्या एव कथितास्सन्तीति ।। ४ ४.५ ।। तथा-साधूनां भावपूजा कथिताऽस्ति, प्रतिष्ठादावञ्जनशलाकाकरणे तु द्रव्यपूजा जायते तत्कथमिति प्रश्नोऽत्रोचर-साधूनां बाहुल्येन भावपूजा श्राद्धानां च बाहुल्येन द्रव्यपूजा कथिताऽस्ति, परमत्रैकान्तो ज्ञातो नास्ति, यतः-श्रीस्थानाङ्गसूत्रे 'पूए नामेगे पूजावेइ * इति चतु| भङ्गिकाऽस्ति, एतस्या अर्थकरणे यतीनामेकान्तद्रव्यपूनानिषेधो ज्ञातो नास्ति, यतोऽङ्गरागेण यतिपतीनां पूजा क्रियते, सापि द्रव्यपूजा | | भवतीति ॥ ४४६ ॥ । तथा नेमिनाथस्यैकादश गणधरा एकविंशतिस्थानके कथिताः, कल्पसूत्रे तु अष्टादश तत्कथमिति प्रश्नोऽत्रोचरं-तावन्त एवैकविंशति स्थानके तथा सप्ततिशतस्थानकवचनसारोद्धारावश्यकादिग्रन्थेषु च कथिताः सन्ति, कल्पसूत्रे तु नेमिनाथस्याटादश गणधरा इत्यादि यदन्तरं पतति तन्मतान्तरं ज्ञेयमिति ॥ ४४७ ॥ तथा-नववासुदेवानां शरीरचलं सदृशं न्यूनाधिकं वा इति प्रश्नोऽत्रोत्तरं-अवसर्पिणीकालानुभावेन तेषां शरीरबलं न्यूनाधिकमपि भवति, यतः प्रथमवासुदेवेन कोटिशिला छत्रस्थानीया कृता, नवमवासुदेवेन भूमिकातः सा चतुरङ्गुलानि थाक्दुत्पादिताऽस्तीति ।। ४४८ ॥ तथा-कार्तिकामावास्यारात्रौ ' श्रीमहावीरसर्वज्ञाय नमः' इति गण्यते तत्किाथै ! , कस्मिन दिने च ज्ञानमुत्पन्न मति प्रश्नोत्रोत्तरंश्रीमहावीरेण सर्वज्ञत्वेन देशना दत्ता तेन ' श्रीमहावीरसर्वज्ञाय नमः । इति गण्यते, तन्मध्यरात्रे तु मुक्तिं गतस्तेन ' श्रीमहावीर सारंगताय नमः' इति गण्यते ॥ ४४९॥ Jain Educationtiny For Private & Personal Use Only Jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy