SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ सेनमभे ३ उल्लासः ॥ ९९ ॥ Jain Education तथा — सूक्ष्मपृथ्वीप्रमुखाः पश्च स्थावरास्सन्ति, तेष्वग्निस्तम्भादिकं भित्त्वा को जीवो यातीति प्रश्नोऽत्रोत्तरं - अग्निस्तम्मादिकं कश्चिचाल - यति तदा ते पञ्चापि सूक्ष्मा अग्निस्तम्भादिकस्य यामि सूक्ष्मविवरणानि सन्ति तैः कृत्वा तत्रस्था एव तिष्ठन्ति, अग्निस्तम्भादिकैर्न चाश्यते, स्थावरस्वादिति, अग्निस्तम्भादिके तु स्वात्मना तेषां प्रवेशो न सम्भाव्यत इति ॥ ४८३ ॥ तथा - तामलितापसेन सम्यक्त्वं क प्राप्तमिति प्रश्नोऽत्रोत्तरं श्रीभगवती सूत्रानुसारेण ईशानेन्द्रो भूत्वा पश्चात्सम्यक्त्वं प्राप्तमस्ति, प्रोवस्तु तामलिभवप्रान्ते प्राप्तमिति श्रूयते ॥ ४८४ ॥ तथा -- श्रेणिकराज्ञः पुत्रो नन्दिषेणनामा देवलोके गतोऽस्त्यथवा मोक्षे इति प्रश्नोऽत्रोत्तरं - वीरचरित्राद्यनुसारेण देवलोके गतोऽस्ति, महानिशीथमध्ये तु चरमशरीरी कथितोऽस्तीति ॥ ४८५ ॥ अथ पण्डितज्ञानसागरगणिकृतप्रश्नास्तदुत्तराणि च । यथा-अन्यग्रामादागत्य पौषधं लात्वा पुनस्तत्र याति न वा इति प्रश्नोऽत्रोत्तरं - पौषधविधिना याति तदा निषेधो ज्ञातो नास्तीति ॥४८६ ॥ तथा - ' संथारय उट्टणकिय' इत्यस्य कोऽर्थः तथापसारणकिय इत्यस्यापि कोऽर्थ इति व्यवस्था प्रसाद्यमिति प्रश्नोत्तरं - 'संथारय उण किय' इत्यत्र संस्तार केऽविधिना उट्टण इति उद्वर्त्तनं पार्श्वपरावर्त्तनं ' किय' इति कृतं, तथा 'पसारण किय' इत्यत्र भविधिना हस्तादेः प्रसारणं किय इति कृतमित्यर्थों ज्ञेय इति ॥ ४८७ ॥ तथा — प्रान्च्छनकस्योपरि स्थित्वा प्रतिक्रमणं कृतं शुद्धयति न वा इति मश्नोऽत्रोत्तरं तदुपरि कृतं न शुद्धयतीति, प्रतिक्रमणसूत्रादिकथनवेलायां तु तत्रोपवेष्टव्यमिति ॥ ४८८ ॥ Fonal For Private & Personal Use Only गणिदाम० ४७८-४८५ ज्ञानसागव ४८६-४८८ ॥ ९९ ॥ jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy