SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ तस्यास्तदपेक्षया समयातिरिक्तत्वं तत्कथमिति ! प्रश्नोऽत्रोत्तर-भगवतीवृत्तौ १२ शतके २ उद्देशके जयन्तीप्रश्नाधिकारे । जयन्ति ! तीता णागयाओ अद्धाओ दोऽवि तुल्लाओ' इत्यनेनातीताद्धाया अनागताद्धायाश्च समत्वोक्तौ यत्पुनरिदमुच्यते अतीताद्धातोऽनागताद्धाऽनन्तगुणेति तन्मतान्तरमवसीयते, यच्चानागताद्धायाः समयातिरिक्तत्वं तद्वार्त्तमानिकसमयापेक्षयोक्तं, तदनपेक्षारां तूभयोः समत्वम् , अथो (त्रो) भयोः समत्वोपपत्तिरनागताद्धाया अनन्तगुणो (णत्वो) पपत्तिश्च तत एवावसेये इति ॥ ९८॥ तथा-निशीथचूावश्यकचूर्णिपर्युषणाकल्पचूर्णयः किंकालीनैः कैः कीदृशैः कियत्श्रुतैश्चाचार्यैः प्रणीतास्सन्तीति ? प्रश्नोऽ. त्रोत्तरं-एतासां चूणीनां मध्ये निशीथचूर्णिणकर्तुरभिधानं जिनदासगणिमहत्तर इति तत्प्रान्ते प्रोक्तमस्ति, परमपरासां चूणीनां कर्तुरभिधानं कालनैयत्यं च नोपलभ्यत इति ॥ ९९ ॥ तथा-निशीथचूादीनां प्रामाण्यव्यवस्थापने 'निक्खोमा निकंपा , इत्यादिसमवायाङ्गवृत्त्येकदेश एव शरणमुतान्यदप्यस्तीति ? | प्रश्नोऽत्रोत्तरं-निशीथचूण्ादीनां प्रामाण्यं तु बहुषु चिरन्तनग्रन्थेषु सम्मतिदर्शनादविगानमेवेति ।। १०० ॥ तथा-व्यवहारचूलिका किंकर्तृकेति ? प्रश्नोऽत्रोत्तरं-साऽमुककर्तृकेति ज्ञातं नास्तीति ॥ १०१॥ तथा—" उदयंमि जा तिही सा, पमाणमिअराइ कीरमाणीए । आणाभंगऽणवत्त्था, मिच्छत्त विराहणं पावे " ॥१॥ इति वृद्धसम्प्रदायगाथां 'क्षये पूर्वा तिथिः कार्ये 'त्याधुमास्वातिवाचकप्रणीत श्लोकं चानभ्युपगच्छतः प्रसह्य तदर्थप्रामाण्याङ्गीकारणे किञ्चिद् युक्त्यNन्तरमप्यस्ति नवेति ? प्रश्नोऽत्रोत्तरं-' उदयंमि जा तिही सा''क्षये पूर्वी तिथिः कार्या ' एतयोः प्रामाण्यविषये श्राद्धविधिः सुविहिताविच्छिन्न Blona Jain Educaton For Private & Personel Use Only Nainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy