________________
इति ॥ १ "स्वादिदीक्षितमुनावमवसीयते यो
अथ तृतीय उल्लासः श्रीपार्श्व प्रणिपत्य, श्रीशङ्खपुरेश्वरं जिनं भक्त्या । आरभ्यते तृतीयोल्लासः शुभविजयविज्ञेन ॥ १॥
__ अथैतद्वन्थकृत्पण्डितशुभविजयगणिकृतप्रश्नास्तदुत्तराणि चयथा-प्राताख्यानप्रारम्भे तीर्थङ्करा 'नमो तित्थस्स' इति कथयन्ति, तत्र तीर्थशब्देन किमुच्यत इति ? प्रश्नोऽत्रोत्तरं-आवश्यकहारिभद्रीकृत्याद्यनुसारेण तत्र तीर्थशब्देन श्रुतं द्वादशाङ्गरूपं प्रोच्यत इति ॥ १॥
तथा—पार्श्वस्थादिदीक्षितसाधर्गिणो भवति नवेति ! प्रश्नोऽत्रोत्तरं—पार्श्वस्थादिदीक्षितमुनेर्गणो भवति, यदुक्तं महानिशीथतृतीयाध्ययन| प्रान्तप्रस्तावे ' सत्तटूगुरुपरंपरकुसीले एगवितिगुरुपरंपरकुसीले' इत्यस्यार्थः-अत्र विकल्पद्वयभणनादेवमवसीयते यदेकद्वित्रिगुरुपरम्परां यावत्कुशीलत्वेऽपि तत्र साधुसामाचारी सर्वथोच्छिन्ना न भवति, तेन यदि कश्चिक्रियोद्धारं करोति तदाऽन्यसाम्भोगिकादिभ्यश्चारित्रोपसम्पदं गृहीत्वैव क्रियोद्धारं
करोति नान्यथेति । किञ्च-कश्चिन्निह्नवपार्श्वे प्रवनितस्तान् विहाय साधुसमीपे आगतस्तस्य तदेव प्रायश्चित्तं यदसौ सम्यग्मा प्रतिपद्यते स NI एव च तस्य व्रतपर्यायो, न भूय उपस्थापना कर्त्तव्येति बृहत्कल्पतृतीयखण्डे १२६ पत्रेऽपीति ॥ २॥
तथा-मुत्कल श्रावका नमस्कारत्रयेण नमस्कारादिप्रत्याख्यानं पारयन्ति तदक्षराणि क्व सन्तीति ? प्रश्नोत्रोत्तरं-मुत्कलश्राद्धा नमस्कारत्रयेण नमस्कारादिप्रत्याख्यानं पारयन्तीत्यविच्छिन्नपरम्पराऽस्ति, परमेतदक्षराणि कुत्रापि दृष्टानि न स्मरन्तीति ॥ ३ ॥
तथा स्वपक्षिणः परपक्षिणश्च के भवन्तीति ? प्रश्नोऽत्रोत्तरं-अथ कः पुनः स्वपक्षः ? को वा परपक्ष इत्याह-निलगाइ अत्ति निवपार्श्व
-
in duelan Ini
For Private & Personal Use Only
Pahelibrary.org