SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीशुभवि० १-४९७ सेनप्रश्ने ३ उल्लासः स्थादयस्साधुलिङ्गधारिणः स्वपक्षः, आदिग्रहणाच्चरकपरिव्राजकादयः परपक्ष इति बृहत्कल्पप्रथमखण्डे १२० पत्रे, एतदक्षरानुसारेण निवपाश्व स्थादयः स्वपक्षिणश्चरकपरिव्राजकादयश्च परपक्षिण इति ॥ ४ ॥ ॥४३॥ तथौषधभेषनयोः कश्चिद्भेदो नवेति ! प्रश्नोत्रोत्तरं-एकजातीयशुण्ठ्याद्यौषधमनेकजातीयगुटिकाचूर्णादि भेषजमिति, पञ्चमू बृहद्वृत्त्यनुसारेण भेदो ज्ञायत इति ॥ ५॥ तथा-कश्चिद्वक्त्यहं भन्योऽभव्यो वेति कथं ज्ञायत इति ? प्रश्नोत्रोत्तरं-यो जानाति स्वचित्तेऽहं भव्योऽभन्यो वा स नियमाद्भव्य एव, 1 यतोऽभव्यस्य हि भव्याभव्यशङ्काया अभावादित्याचारानावन्त्यध्ययनस्य पञ्चमोद्देशके वृत्तौ ॥ ६ ॥ तथा-आचार्यादीनां प्रतिमास्तूपप्रतिष्ठाक्षराणि कुत्र ग्रन्ये सन्तीति, प्रश्नोत्रोत्तरं-आचार्यमूर्तिस्तूपयोः स्थापनमन्त्रो यथा ' ॐनमो आयरिआणं भगवंताणं नाणीणं पंचविहायारसुटियाणं इह भगवंतो आयरिआ अवयरंतु, साहुसाहुणीसावयसाविआकयं पूअं पडिच्छंतु, सम्वसिद्धि दिसंतु स्वाहा' अनेन मन्त्रेण त्रिर्वासक्षेपः, उपाध्यायमूर्तिस्तूपयोः । ॐनमो उवज्झायाणं भगवंताणं बारसंगपढगपढगाणं सुअहराणं सज्झायज्झाणासत्ताणं इह उवज्झाया भगवंतो अवयरंतु साहुसाहुणीसावयसाविआकयं पूअं पडिच्छंतु, सम्वसिद्धि विसंतु,' अनेन मन्त्रेण त्रिवासक्षेपः, साधुसाध्वीमूर्तिस्तूपयोः ॐनमो सवसाहणं भगवंताणं पंचमहव्वयधरागं पंचसमिआणं निगुत्ताणं तवनियमनाणदसणजुत्ताणं मुक्खसाहगाणं साहुणो भगवंतो इह अवयरंतु भगवइओ साहुणीओ इह अवयरंतु साहुनाहुणीसावयसाविआकयं पूअं पडिच्छंतु, सव्वसिद्धिं दिसंतु स्वाहा,' अनेन मन्त्रेण त्रिर्वासक्षेप इत्याचारदिनकरे श्रीवर्द्धमानसूरिकृते इत्यादिग्रन्थानुसारेणाचार्यादीनां प्रतिमास्तूपप्रतिष्ठापनाक्षराणि ज्ञेयानीति ॥ ७॥ तथा-श्रावकाश्चतुष्पा चतुर्थादिकं कुर्वन्ति, सा का चतुष्पवीति ? प्रश्नोऽत्रोत्तरं-चतुर्दशी अष्टमी अमावास्या पूर्णिमा एताश्चतस्र ४३॥ Jain Education imertime For Private & Personal Use Only jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy