SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ॥३१॥ सेनप्रश्न तथा-श्राद्धो देवपूजार्थ स्नानं करोति तदा शिरः प्रक्षालयति किंवा कंकासकया शिरोजसंस्कारेण सरतीति, प्रश्नोत्रोत्तरं-देवार्ची नगोष, २ उल्लासः IN कुर्वाणः श्राद्धस्सामग्र्या सत्यां सर्वाङ्गस्नानं करोति, तदभावे तु कंकसिकया शिरोनसंस्कारपूर्वकं कण्ठस्नानेनापि सरत्याचारपदीपे तथैवोक्त- १-८-११८ त्वादिति ॥ १११॥ तथा-पद्मावती किं धरणेन्द्रपत्नी उतान्याऽपरिगृहीतेति प्रश्नोत्रोत्तर-पद्मावती धरणेन्द्रस्याग्रमहिषी न तु साधारणेति ॥ ११२ ॥ तथा-श्रीवीरो द्वाविंशे भवे राजा त्रयोविंशे भवे चक्री, चक्रिणो देवनारकागता भवन्त्यन्यतो वेति ! प्रश्नोत्रोत्तरं-आवश्यकवीरचरित्राद्यनुसारेण सिंहभवानन्तरं नारकभवादुद्धत्य तिर्यङ्मनुष्यादिभवेषु भान्त्वा चक्री जातो, राजमवस्तु स्तोत्रेष्वेव दृश्यते, नान्यत्र, तेनादिशब्दग्रहणात्सुरादिभवोऽपि सम्भाव्यत इति ॥ ११३ ।। तथा-गर्भस्थितिविचारे 'दु चउत्थत्ति ' गाथाधिकारे सप्तमाजिनस्याष्ट मासा एकोनविंशतिर्दिनानि च तत्कथं घटते, 'दुचउत्थ' गाथायां । षण्णां जिनानां अष्टमासादि कथितमस्ति, एवं तु सप्त जायन्त इति प्रश्नोऽत्रोत्तरं-' दुचउत्थ' इति गाथायां सप्तमस्थाने शेषजिनग्रहणं कृतमस्ति, | तेन ' मासा अडनव ' इत्यत्र षण्णामष्टौ मासाः शेषजिनानां च नव मासा उक्तास्सन्ति, तेन सप्तमजिनस्य नवमासा एकोनविंशतिर्दिनानि गर्भस्थितिरिति बोध्यम् ॥ ११४ ॥ तथा–वीरस्सायङ्गुलं दुगुणान्ति कथं ! सर्वे जिना विंशत्यधिकशताङ्गुलाः कथिताः प्रमाणाङ्गुलस्य पञ्चाशद्भागसत्कैकविंशतिभागका देहमानं वीरस्य कथितमस्ति, तेन चोत्सेधाङ्गुलैकशताष्टषष्टिमानं जायते, विंशतिशतद्विगुणीकरणे चत्वारिंशदधिकद्विशताङ्गुलानि स्युः, सार्द्धत्रय| हस्तमाने तु पाश्चात्यमानं विसंवदतीति प्रश्नोऽत्रोत्तरं-- वीरस्सायमुलं दुगुण' न्त्येतद्गाथावृत्तौ मतत्रयमस्ति, तत्रानुयोगद्वारचूर्ण्यभिप्रायेण श्रीवीर Jain Educati o nal For Private Personel Use Only A ainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy