________________
प्रश्नोऽत्रोत्तर-यथालन्दिकानां कालमानं तु परिहारविशुद्धिकसाध्वतिदेशवाक्यस्य पञ्चकल्पचूादावुपलभ्यत्वमानत्वेनाष्टादश मासाः संभाव्यन्त इति ।। १२॥
पण्डित रविसागरगणिकृतप्रश्नास्तदुत्तराणि च । यथा-गुरुसम्बन्धिस्तूपकारापणाक्षराणि कुत्र ग्रन्थे सन्तीति प्रश्नोऽत्रोत्तरं-स्तूपकारापणाक्षराणि बहुषु ग्रन्थेषु सन्ति, तथाहि-" निव्वाणं चिइगागिइ, मिणस्स इक्खाग सेसयाणं च । सकहा थम जिणहरे, जायग तेणाहि अग्गित्ति " ॥१६॥ "थूम सयमाउआणं, चउवीस
चेव निणहरे कासी । सम्वनिणाणं पडिमा, वण्णपमाणेहिं निभएहिं" ॥ १७ ॥ इत्यावश्यकनियुक्तौ द्वितीयवरवरिकाप्रान्ते, तथा स्तूपा जिनगृहं | चेति भरतो भगवन्तमुद्दिश्य वर्द्धकिरत्नेन योजनायामं त्रिगव्यूतोच्छ्रितं सिंहनिषद्यायतनं कारितवान् , निनप्रमाणयुक्ताश्चतुर्विंशति जीवाभिमोक्त-IN परिवारयुक्तास्तीर्थकरप्रतिमाः, तथा भ्रातृशतप्रतिमा आत्मप्रतिमां च स्तूपशतं च मा कश्चिदाक्रमणं करिष्यतीति [ तत्रैकं भगवतः शेषानेको नशतस्य भ्रातृणामिति तथा ] लोहमयान् यन्त्रपुरुषांस्तवारपालांश्चकोरत्यादि हारिभद्यामावश्यकवृत्ती निव्वाणमिति गाथाव्याख्याने, तथा स्तूपशतं | भ्रातृणां भरतः कारितवान् इत्यादि, 'थूभसयभाउआण' मिति गाथाव्याख्याने तथा — भाउअस्स य तत्थेव पडिमाओ कारवेति, अप्पणो अ पडिमं | पज्जुवासंति सयं च थूभगाणं एगं तित्थगरस्स अवसेसाणि एगणगस्स माउअसयस्स, मा तत्थ कोई अभिगमिस्सतित्ति लोहमणुआ ठविआ जंताउत्ता, जेहिं तत्थ मणु भा अइगंतु ण सक्केतीत्यादि पूर्वोक्तगाथा (यामा) वश्यकचूर्णौ । तथा-'तएणं से सक्के देविंदे देवराया तेःबहवे भवणवइ जाव वेमागिए देवे एवं वयासी-खिप्पामेव भो देवाणुप्पिा ! सव्वरयणामए महतिमहालए तओ चेइअथूमे करेह, एगं भगवओ तित्थगरस्स
For Private Personal Use Only
l
ainelibrary.org
Jain Educatiodi