SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ सेनप्रश्ने. २ उल्लासः पं. रवि चितिगाए, एगं गणहराणं चितिगाए, एगं अवसेसाणं अणगाराणं चितिगाए, तएणं ते बहवे जाव करितीत्यादि जम्बूद्वीपप्रज्ञप्तौ तथा-'चिता सागर स्थानत्रये देवा, रत्नस्तूत्रपत्रयं ततः । अष्टापदगिरेनन्यं, शृङ्गत्रयमिव व्यधुः ॥ १४ ॥ तथा ' भरतस्तत्र च स्वामिसंस्कारासन्नभूतले । प्रासादं योज ४३-४६ नायाम, त्रिगन्यूतमितोच्छ्यम् ॥ १५॥ नामतः सिंहनिषद्यां, पद्यां निर्वाणवेश्मनः । उच्चैर्वर्द्धकिरत्नेन, रत्नाश्मभिरकारयत् ॥ १६ ॥ तथा-तत्रैव कारयामास, दिव्यरत्नशिलामयाः । भ्रातृणां नवनवतेः, प्रतिमा भरतेश्वरः ॥ २६ ॥ शुश्रूषमाणां प्रतिमामात्मनोऽपि महीपतिः । कारयामास तत्रैव, स हि भक्तेरतृप्तिकः ॥ २७ ॥ चैत्याहिभगवतः, स्तूपमेकमकारयत् । भ्रातृणां शतमेकोनं, स्तूपांश्च भरतेश्वरः ॥२८॥ अत्र माऽऽशातनां कार्युगमनागमनैनराः । इत्यकार्षीयन्त्रमयान् , लोहानारक्षकान्नृपः ॥ २९ ॥ आरक्षपुरुषैलौहेर्यन्त्रायुक्तैश्च तैरभूत् । नृणामगम्यस्थानं तन्मण्डहिरिव स्थितम् ॥ ३० ॥' इत्यादिश्रीहेमाचार्यकृतश्रीऋषभचरित्रप्रान्ते, तथा लौकिकलोकोत्तरदेवगतगुरुगतरूप. चतुर्विधमिध्यात्वाधिकारे लोकोत्तरदेवगतं तु परतीर्थिकसगृहीतजिनबिम्बार्चनादि सप्रत्ययश्रीशान्तिपार्श्वनाथादिप्रतिमानामिहलोकार्थ यात्रोपयाचितमाननादि च, लोकोत्तरगुरुगतं च लोकोत्तरलिङ्गेषु पार्श्वस्थादिषु गुरुत्वबुद्ध्या वन्दनादि गुरुस्तूपादावहिकफलार्थ यात्रेपयाचितादि चेति श्राद्धप्रतिक्रमणसूत्रवृत्तौ ' संका कंख विगिंछेति गाथाव्याख्याने, एवमन्येष्वपि ग्रन्थेषु स्तूपकारापणाक्षराणि सन्ति । तथा-मथुरापुयौ श्रीजम्बप्रभवप्रभृतिसूरीणां सप्तविंशत्यधिकपञ्चशतीमितानि स्तूपानि, तथा श्रीसोमसून्दरसूरि श्रीसुमतिसाधुसूरिप्रमुखाणामपि च स्तूपानि साम्प्रतीयवहुमुनिजनैदृष्टचराणि सन्तीति तेनैतद्विषये न काऽपि शङ्का विधेयेति ॥ ४३ ॥ तथा-गुरुपादुकाग्रे प्रतिक्रमणादिकं शुद्धयति नवेति ? प्रश्नोत्रोत्तरं-केवलं देववन्दनं विना सर्व प्रतिक्रमणादिकं शुध्यतीति, न च पादुका | NR पुष्पादिमिरर्यत इति प्रतिक्रमणादि न शुध्यतीति वाच्यं, पुष्पाद्यर्चितजिनप्रतिमानामग्रेऽपि प्रतिक्रमणादि क्रियायाः शुद्धयमानत्वादिति ॥ ४ ॥ in Eduentan For Private & Personel Use Only wgainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy