SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ सेनप्रभे. १ उल्लासः ॥ ५ ॥ Jain Educat तदक्षराणि दृश्यन्ते यत्तु महाबलस्य चतुर्दशपूर्विंगः पञ्चमे कल्ये गतिरुक्ता तत्तु पूर्वविस्मृत्येति ऋषिमण्डलवृत्तौ सिद्धान्ते वाहत्य दृष्टानि न स्मरन्तीति ॥ ३१ ॥ तथा — एकद्वित्र्यादिदिवससम्बन्धि साकारमनशनं " जइ मे हुज्ज पमाओ" इत्यादिगाथया कार्यतेऽन्यथा वा इति, यद्यनया गाथा तर्ह्यस्यां तु दीर्घनिद्रासद्भावयेवाहारादित्यागो दृश्यते, अन्यथा त्वाहारोपध्यादेरत्यजनमिति कथं सङ्गच्छते ?, यदि चान्यथा कार्यते स प्रकार : प्रसाद्य इति प्रश्नोऽत्रोत्तरं - ' अन्नत्यणाभोगेणं' इत्याद्याकारैः कृताहारादिप्रत्याख्यानस्य जइ मे हुज्ज पमाओ' इत्यनया गाथयाऽनशनमुच्चार्यते, न तु केवलया गाथयेति ज्ञायते एतद्विस्तरस्तु श्राद्धविधिवृत्तौ ' उपाकृत्याधिकारे वर्त्तत इति ॥ ३२ ॥ तथा -- श्रीजिनालयादेश्चिन्ताकरणार्थं गृहवाटिक्षेत्रादीनां विद्यमानानां मोचनं तनिश्रया युक्तिमत्प्रतिभाति परं तन्निश्रया नवीनक्षेत्रादीनां निष्पादनं कथं युक्तमिति केचन प्रश्नयन्ति, तदुपरि ग्रन्थाक्षराणि यदि भवन्ति तदा प्रसाद्यानीति प्रश्नोऽत्रोत्तरं विद्यमानगृहवाटी क्षेत्रादीनां मोचनमिव नवनानामपि तेषां कारणे निष्पादनं द्रव्यक्षेत्रादिविचारणया नानुचितं प्रतिभाति, यथा जीर्णपाषाणेष्टकादीनामभावे नवीनानामपि तेषामुत्पादनं विधीयमानमास्ते, किञ्च - " तत्राने कतडागादिवनश्रेणिविभूषितः । प्रासादो जगदीशस्य, चक्रे वर्द्धकिना महान् ॥ १ ॥ इति श्री शत्रुञ्जयमाहात्म्येऽपि तथा तत्रैव ग्रन्थे तत्तन्नयस्तत्तत्कुण्डानि तत्तदिन्द्रादिभिः कारितानीत्यक्षराणि स्पष्टतया सन्तीति ॥ ३३ ॥ national तथा — मौलविधिनोपधानवहने श्राद्ध या अस्वाध्यायदिनत्रयसत्कं तपः प्रवेदनं च लेख्यके समायाति नवेति प्रसाद्यं, पू १ रात्रि २ तत्कारिवर्गे निष्पादिताना. For Private & Personal Use Only सोमविज० २२-७९ ॥५॥ w.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy