________________
तथा-"जो देइ कणयकोडी, अहवा कारेइ कणयजिणभवणं । तस्स न तत्तिअ पुण्णं जत्ति बंभव्वए धरिए" ॥ १॥ एतद्ब्रह्मचर्य | किं दिवससत्कं यावज्जीवसम्बन्धि वा इति प्रश्नोऽत्रोत्तरं-एतद्ब्रह्मचर्य मुख्यवृत्त्या यावज्जीवसम्बन्धि अध्यवसायविशेषेण दिवसादि| सम्बन्ध्यपीति ॥ ३२ ॥
तथा—येन नमस्कारसहितप्रत्याख्यानं कालवेलाया न कृतं तस्य पश्चात्पौरुष्यादिप्रत्याख्यानं कत्तु शुद्धयति न वा इति प्रश्नोत्रोचरंनमस्कारसहितप्रत्याख्यानं विना पौरुष्यादिप्रत्याख्यानं कर्तुं न शुद्धयत्येवंविधाक्षराणि श्राद्धविधिप्रमुखग्रन्थेषु सन्तीति ज्ञेयम् ॥ ३३ ॥
तथा–पाक्षिकचातुर्मासिकादितपः कियता कालेन प्राप्यते इति प्रश्नोऽत्रोत्तरं- यथाशक्त्या तत्तपः त्वरितमेव पूर्णीभवति तथा | विधीयते । कालनियमस्तु ग्रन्ये ज्ञातो नास्तीति ॥ ३४ ॥ NI तथा जेसलमेरुनगरे मेदिनीद्रङ्ग चोपाश्रयमध्ये श्रीहीरविजयसूरिप्रतिमाया मस्तकस्योपरि श्रीवीरप्रतिमाऽस्ति, तस्मात्तमुपाश्रयं केचन का चैत्यं कथयन्ति, तत्र किमुत्तरमिति प्रश्नोऽत्रोत्तरं यथा-श्राद्धानां गृहे जिनप्रतिमासत्त्वेऽपि न चैत्यत्वं, तथा अत्रापीति ज्ञेयम् ॥ ३५ ॥ । तथा--पक्षिकायां षष्ठं विधाय वीरषष्ठमध्ये क्षिप्यते, पाक्षिकोपवासस्तु स्वाध्यायादिना पूर्यते तदा स षष्ठस्तन्मध्ये आयाति न वा इति प्रश्नोऽत्रोत्तरं-अल्पशक्तिमता यदि पाक्षिकषष्ठो वीरषष्ठमध्ये क्षिप्यते तदा स आयाति, पाक्षिकं तप उपवासादिना पृथक् त्वरितं पूर्यते इति ३६ | तथा-वीरषष्ठपारणके द्वयशनादि विधीयते किं वा यथाशक्त्ये (क्ती)ति प्रश्नोऽत्रोत्तरं-यथाशक्त्या (क्ति) विधीयत इति ॥ ३७ ॥
१ प्राक्कायद्याहारि द्वितीयां पञ्चमी दशमी यावदिति ।
For Private
Personal Use Only
anelorery.org