SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सेनप्रभे ४ उल्लासः ॥ १०४ ॥ Jain Educat तथा - श्राविका जिनालये चैत्यवन्दनां विधायोर्ध्व स्थिता सत्येक नमस्कारकायोत्सर्गं कृत्वा चैकां स्तुतिं कथयत्येताद्वधिः क्वास्तीति प्रश्नोऽत्रोत्तरं - एतद्विधिर्भाष्यावचूरिमध्ये चैत्यवन्दनाधिकारे कथितोऽस्ति, परमेतद्विधिकरणप्रवृत्तिरधुना श्राविकामध्ये दृश्यत इति ॥ २६ ॥ तथा - “ जं छम्मासिअवरसिअतवेण तिव्वेण जिज्झए पार्वं । नवकारअणणुपुन्वीगुणणे य तयं खणद्वेणं " ॥ १ ॥ एतद्वाया कुत्र ग्रन्थेऽस्तीति प्रश्नोऽत्रोत्तरं-इयं गाथा श्रीजिनकीर्त्तिसूरिकृते अनानुपूर्व्वगणनस्वरूपाविर्भावक नमस्कारस्तवेऽस्तीति ॥ २७ ॥ तथा - तीर्थङ्कराः केवलिसमुद्घातं कुब्र्वन्ति न वा इति प्रश्नोत्रोत्तरं - गुणस्थानक्रमारोह प्रकरणानुसारेण तीर्थङ्कराः केवलसमुद्यातं कुर्व्वन्ति तेषामवश्यं पण्मासाधिकायुषि केवलोत्पत्तेः, यदुक्तं तत्र - " यः पण्मासाधिकायुष्को, लभते केवलोद्गमम् । करोत्यसौ समुद्घातमन्ये कुर्व्वन्ति वा न वा " ॥ १ ॥ इति । प्रज्ञापनाद्यनुसारेण तु यस्यायुषो वेदनीयादिकम्र्म्माधिकं भवति स करोति, इतरश्च नेति ॥ २८ ॥ तथा — यथा चतुर्दशपूर्व्वधरा दशपूर्व्वधराः नवपूर्व्वधरा वा दृश्यन्ते, तथा द्विपूर्व्वधराश्चतुपूर्व्वधराः पञ्चपूर्व्वधराः वा भवन्ति न वा इति प्रश्नोत्रोत्तरं - जीतकल्पसूत्र वृत्त्यादावाचारप्रकल्पाद्यष्टपूर्व्वान्तस्य श्रुतव्यवहारस्योक्तत्वादेकद्वयादिपूर्व्वधरा अपि भवन्तीति ज्ञायते ॥ २९ ॥ तथा — कश्चिद्वक्ति - श्राद्धस्य ग्रहणशिक्षा कथिताऽस्ति तत्रोत्कृष्टतः षड्जीवनिकायसूत्रार्थं पिण्डैषणालापकं च शृणोति, अधुना तु अङ्गोपाङ्गादिसूत्रार्थी श्रान्येते, तत्कुत्रास्तीति प्रश्नोऽत्रोत्तरं - व्याख्यानादौ मुख्यवृत्त्या यत्युद्देशेन श्राव्यमाणमङ्गोपाङ्गादि तत्पृष्ठलग्नाः श्राद्धादयोऽपि शृण्वन्तीति न काप्याशङ्का । यत्तु केवलश्राद्धानां सिद्धान्तश्रावणं तत्कारणिकमिति बोध्यम् ॥ ३० ॥ तथा - श्री ऋषभदेवेन साकं यैर्दशसहस्रमुनिभिर्भक्तं प्रत्याख्यातं ते कियता कालेन सिद्धासन्तीति प्रश्नोत्तरं - ऋषभदेवेन साकं दशसहस्रमुनयोऽभिनिन्नक्षत्रे सिद्धास्तन्तीत्येतदक्षराणि वसुदेवहिण्ड्यादौ वर्त्तन्त इति बोध्यम् ॥ ३१ ॥ tional For Private & Personal Use Only जेसलमेरु० १-५६ ॥ १०४ ॥ jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy