________________
सेनप्रभे.
२ उल्लासः
॥ २२ ॥
Jain Education I
तथा— दिनचर्यादिषु ' अङ्गपडिलेहयं संदिसावे मीत्यादेशमार्गणं प्रतिलेखनायां प्रातस्सायं च दृश्यते, आत्मनां तु न तत्र किं निदानमिति ? प्रश्नोत्तरं - दिनचर्यादिषु अङ्गपडिलेहणं सन्दिसावेमीत्यायादेशमार्गणं तु श्रीदेवसूरिकृतायां दिनचर्यायां नास्ति, गच्छान्तरीयदिनचर्यागतं सम्भाव्यत इति ॥ ३० ॥
तथा — षण्मासापरिवर्त्तिस्तन्यपायि लघुबालकमाता तत्सङ्घट्टे जायमाने सामायिक प्रतिक्रमणं पौषधं वा करोति नवेति ! प्रश्नोऽत्रोत्तरं - षण्मासोपरिवर्तिस्तन्यपायिवालकसङ्घट्टे जायमाने तन्मातुः सामायिक प्रतिक्रमणादिविधानं मुख्यवृत्त्या युक्तिमत्तया न प्रतिभासत इति ॥ ३१ ॥ तथा— मालासम्बन्धि स्वर्णरजतसूत्रादि सर्व्वं देवद्रव्यं वा ज्ञानद्रव्यं वा साधारणद्रव्यं वेति ? प्रश्नोऽत्रोत्तरं तत् सर्व्वै देवद्रव्यमिति सम्प्रदायः ॥ ३२ ॥
तथा— क्वापि ग्रामादिषु श्राद्धगृहसङ्कीर्णतायां श्राद्धकुटीरादाववस्थानेऽपि ग्रामाधिपतेर्वा देशाधिपतेर्वा शय्यातरगृहमुक्तं शुद्धयति नवा ? इति प्रश्नोऽत्रोत्तरं यन्निश्रितं गृहावस्थानं स एव शय्यातरो भवतीति बृहत्कल्पादावुक्तमस्ति हतिकारणमप्यनुज्ञातमस्तीति ॥ १३ ॥
तथा—सङ्खड्यां साधवो विहरणार्थं न गच्छन्ति, सा च सङ्खडी विवाहादिप्रकरणरूपा साधम्मिक वात्सल्यरूपा वा ?, तथा कियद्भिर्जनैः सा भवतीति प्रश्नोऽत्रोचरं सङ्खडीशब्देनैौदनपाको जनसङ्कुलजेमनवारा च कल्पवृत्त्यादौ व्याख्यातमस्ति ततो विवाहादिप्रकरणमेव सङ्खडितु साधम्मिक वात्सल्यमिति वक्तुं शक्यते, तेनोभयत्रापि जनसङ्कलत्वात् कारणं विना साधुभिर्विहृत्यर्थं न गम्यते, तथा त्रिंशता चत्वारिंशता वा जनैः सङ्घडी भवतीति सम्भाव्यते ॥ ३४ ॥
For Private & Personal Use Only
पं. आन विजय०
१-४२
॥ २२ ॥
inelibrary.org