SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ तया-येन दीक्षाग्रहणाथै नीलवणिप्रत्याख्यानं कृतं भवति तस्य दीक्षाग्रहणानन्तरं कल्पते न वा इति प्रश्नोऽत्रोत्तरं-यदि प्रत्याख्यानकरण एवं कथितं भवति यद्दीक्षाग्रहणानन्तरं नीलवाणः कल्पते तदा कल्पते, नान्यथेति ॥ ४५५॥ तथा-बहुतरे दुग्धे दधिन वा यत्राल्पतरान् तन्दुलान् प्रक्षिपति तदुग्धं तद्दधि वा निर्विकृतिकं भवति न वा इति प्रश्नोत्रोत्तर- दक्खबहु अप्पतंदुले' ति भाष्यगाथावचनादल्पतन्दुलप्रक्षेपेऽपि तहुग्धं तद्दभ्यपि निर्विकृतिकं भवतीति ज्ञायत इति ॥ ४५६॥ ... अथ गणिप्रेमविजयकृतप्रश्नास्तदत्तरााण च। यथा--निरन्तरं बहवो जीवा मुक्तौ यान्ति परं मुक्ती सङ्कीर्ण न जायते संसारश्च रिक्तो न भवति तस्य को दृष्टान्त इति प्रश्नोत्रोत्तरं-यथा भूमिकापृत्तिका मेघजलप्रेरिता समुद्रमध्ये निरन्तरं याति तथाऽपि समुद्रः पूष्णों न भवति भूमिकायां च गर्ता न भवति तथा मुक्तावष्ययमेव दृष्टान्तो ज्ञेय इति ॥ ४५७ ॥ तथा-कण्डरीकः सहस्रवर्षे चारित्रं प्रपाल्य एकदिनं विषयसुखं भुक्त्वा नरके गतः तच्चारित्रपालनफलं अग्रे उदयं समेष्यति न वा इति प्रश्नोऽत्रोत्तरं-तत्फलविपाकानुभवे नियमो नास्ति, अत्रापि च विशेषो दृष्टो नास्ति ॥ ४५८॥ तथा-चक्षुर्विकलो ब्रह्मदत्तचक्री रात्रौ द्विनवतिसहस्राधिकलक्षरूपाणि करोति तानि किं चक्षुर्विकलानि स्वाभाविकानि वा इति प्रश्नोत्रोचरं| ब्रह्मदत्तचक्री यानि रूपाणि विकुव्वेति तानि प्रायशश्चक्षुर्विकलानीति ॥ ४१९ ॥ तथा-नवमवासुदेवो द्वारिकायां भवत्यन्यनगरे वा इति प्रश्नोऽत्रोत्तरं-अवसपिण्यां नवमवासुदेवो द्वारिकानगयों भवतीति शास्त्रानु| सारेण ज्ञायते, वृद्धप्रसिद्धिरप्येवमेवास्तीति ।। ४१०॥ रात्री द्विनवतिसहलात ॥ ४५९ ॥. अवपिण्यां । Jain Education i n al For Private 8 Personal Use Only Mainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy