SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ सेनप्रश्न IN तस्य पूर्वपरामर्शित्वेन प्रथमा विभक्तिर्व्याख्यानान्तरेण सप्तम्यपीति यत्तच्छब्दावव्ययावनव्ययौ च वत्तेते इति सर्वं सुस्थमिति ॥ १५३ ॥ पं.रत्नचन्द्र २ उल्लासः तथा–प्रत्यर्धचक्रिणोऽर्द्धचक्रिणो वा गङ्गासिन्धुकृतव्यवधानात्पूर्वापरखण्डयोः साधने तत्र गमने क उपायः, चर्मरत्नाभावात्तयोरुत्तरणं | |१३०-६५० |पं. जयवि० कथं स्यादिति, तथा सम्प्रतिभूपत्यादीनां त्रिखण्डाधिपत्यं वास्तवमुतोपमामात्रं वेति प्रश्नोत्रोत्तरं-तेषां देवादिसांनिध्यात्सर्व सम्भाव्यत इति ॥१५॥ ॥३५॥ १५५-२०० अथ पण्डितजयविजयगणिकृतप्रश्नास्तदुत्तराणि च । यथा- अंतोमुत्तमित्तंपी' तिगाथायां प्राप्तसम्यक्त्वानां जीवानां योऽर्द्धपुद्गलपरावर्तकालः प्रोक्तः, स सूक्ष्मसूक्ष्मेतरभेदभिन्नद्रव्यक्षेत्रकालभावनिताष्टभेदानां पुद्गलपरावर्तानां मध्ये कस्यायमर्द्धपुद्गलपरावतः काल इति प्रश्नोऽत्रोत्तरं-सूक्ष्मक्षेत्रपुद्गलपरावर्त्तस्सम्भाव्यते, यदुक्तं प्रवचनसारोद्धारसत्कषष्टयधिकशततमद्वारवृत्तौ पुद्गलपरावर्तस्वरूपाधिकारे-' इह च बादरे प्ररूपिते सति सूक्ष्मः सुखेन शिष्यैः समधिगम्यते इति बादरपुद्गलपरावर्त्तप्ररूपणा क्रियते, न पुनः कोऽपि बादरपुद्गलपरावर्त्तः क्वचिदपि सिद्धान्तप्रदेशे प्रयोजनवानुपलक्ष्यत इति'। तथा सूक्ष्माणामपि 17 चतुणी पुद्गलपरावर्तानां मध्ये जीवाभिगमे पुद्गलपरावतः क्षेत्रतो बाहुल्येन परिगृहीतः क्षेत्रतो मार्गणायां तस्योपादानात्, तथा च सूत्रं 'जे साइस| पज्जवसिए मिच्छट्टिी से जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अणतं कालं, अणंता ओसप्पिणीओ कालओ खेत्तओ अवडं पोग्गलपरिअह देसणमित्यादि। ततोऽन्यत्रापि यत्र विशेषनिर्देशो नास्ति, तत्र पुद्गलपरावर्त्तग्रहणे क्षेत्रपुद्गलपरावों गृह्यत इति ॥ ११५॥ तथा-देवद्रव्याधिकारे कथं श्राद्धैर्देवव्यवृद्धि कर्तुं शक्यते, यदुक्तमागमे-' भक्खंतो जिणदव्वं, अणंतसंसारिओ भणिओ । इति ॥३५॥ | जाननप्यात्मव्यतिरिक्तानां यच्छंस्तेषां संप्सारवृद्धिं प्रति कारणं भवति, न हि विषं कस्यापि विकारकृन्न स्यात्, सर्वेषामपायकृदेव स्यात्, ग्रन्थान्तरे Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy