SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ख्याति पुनरेकाशनकरहितं करोति तदा सूरे उग्गए अभत्तटुं प्रत्याख्यातीगविच्छिन्नपरम्परा दृश्यते, षष्ठप्रमुखप्रत्याख्याने तु पारणके उत्तरपारणके चैकाशनं करोत्यथवा न करोति तथापि · सूरे उग्गए छट्ठभत्तं अट्ठमभत्तं ' इति प्रत्याख्यातीयमप्यविच्छिन्नपरम्परा दृश्यते । तथा-पारणके | उत्तरपारणके चैकाशनकं विनापि चउत्थभत्तं छटुभत्तं अटुमभत्तं इति कथ्यते, तदक्षराणि तु श्रीकल्पसूत्रसामाचारीमध्ये सन्तीति बोध्यम् ॥ १८ ॥ तथा-खरतराः प्रश्नयन्ति-यद्भवन्त आच्छादितस्थापनाग्रे क्रियां कुर्वन्ति तत्कथं शुद्धयतीति प्रश्नोऽत्रोत्तरं जपमालिकाप्रमुखत्वर| स्थापना भवति तत्र दृष्टी रक्षिता विलोक्यते, तस्मात्तदनाच्छादनं युक्तिमत् , अक्षप्रमुखयावत्कथिकस्थापनाये तु दृष्टिरक्षणनियमो ज्ञातो नास्ति, तस्मादाच्छादिताग्रेऽपि क्रिया शुद्ध्यतीति ॥ ५९॥ अथ देवगिरिसङ्घकृतप्रश्नास्तदुत्तराणि च । यथा-ये श्राद्धा देवसिकपौषधं गृहीत्वा पश्चात्सन्ध्यायां भाववृद्धौ यदा रात्रिपौषधं गृह्णन्ति तदा पौषधसामायिककरणानन्तरं ' सज्झाय | करुं बहुवेल करस्यु उपधि पडिलेहुं' इत्यादेशान् मार्गायन्ति किंवा सज्झाय करूं इत्यनेन सरतीति प्रश्नोऽत्रोत्तर--सज्झाय करुं इत्यादेशमार्गणेन सरति, बहुवेलादेशमार्गणनियमस्तु ज्ञातो नास्ति, यतः स प्रातम्गितोऽस्तीति बोध्यम् ॥ ६॥ तथा-शेषकाले साधवः श्राद्धश्राद्धीजनेषु शृण्वत्सु श्रीकल्पसूत्रं पठन्ति पाठयन्ति किं वा एकान्त एवेति प्रश्नोऽत्रोत्तरं-साधवः स्वेच्छया कल्पसूत्रं पठन्तः पाठयन्तश्च सन्ति, अत्रान्तरे कश्चित् श्राद्धादिर्वन्दनार्थ समागतस्तदा शनैः पठनपाठनाक्षराणि न ज्ञातानि सन्ति, परं श्राद्धादिमुद्दिश्य पठन पाठनं च पर्युषणापर्व विना न शुद्धयतीति ॥ ६१ ॥ Jain Educati For Private & Personal Use Only
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy