SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Jain Education तथा - केचिद्रावणस्य सुतां शीता मूलनक्षत्रजातां वदन्ति तत्सत्यमितरथा वेति ? प्रश्नोऽत्रोत्तरं - त्रसुदेव हिण्डौ शीता रावणस्य सुता प्रोक्ताऽस्ति सा मूलनक्षत्रजातेति व्यक्तिस्तु दृष्टा नास्तीति ॥ १३५ ॥ तथा - सांव्यवहारिकाः के प्रतिपाद्यन्ते ? किं निगोदावस्थात उद्वृत्ता उत सूक्ष्मनिगोदेभ्य उद्वृत्ता उत सूक्ष्ममात्रोद्वृत्ता इति ! प्रश्नोत्तरं - मज्ञापनावृत्तौ निगोदादुद्वृत्ता इति सामान्यं वचो, न सामान्यं विशेषवाघां कर्त्तुं समर्थं स्यात्, सूक्ष्ममात्राणां निगोद इति संज्ञा नास्ति, निगोद इति नाम वनस्पतौ प्रघोषे तथा सूत्रेऽपि तथैव दृश्यते, सूक्ष्मनिगोदेभ्य उद्वृत्तास्त एव सांव्यवहारिका इति श्रुतिः, परम्परयाऽपि बहुश्रुतानामयं प्रयोषो, यतः - " सर्व्वे जीवा व्यवहार्यव्यवहारितया द्विधा । सूक्ष्मा निगोदा एवान्त्यास्तेऽन्येऽपि व्यवहारिणः " ॥ १ ॥ इति योगशास्त्रवृत्तावपि ।। १३६ ।। tional इति सकलरिपुरन्दरपरमगुरुगच्छाधिराज भट्टारकश्रीविजय सेनसूरिप्रसादीकृतप्रश्नोत्तरसह भट्टारकश्री ५ श्रीहीरविजयसूरिशिष्यपण्डित शुभविजयगणिविरचिते प्रथमोल्लासः सम्पूर्णः ॥ १ ॥ For Private & Personal Use Only jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy