SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ सेनप्रश्ने ४ उल्लासः वषासक० ७३-७७ ॥१०९॥ अथ वषासककृतप्रश्नास्तदत्तरााण च। यथा- श्राद्धाः पाक्षिकदिनेऽतीचारान् कथयन्ति, तत्र षष्ठं दिग्व्रतं दशमं च देशावकाशिकं कथितं, तदन्ये नाङ्गीकुर्वन्ति, यद् व्रतद्वयं कथितमस्ति तदात्मश्राद्धैः कथितं, यत्षष्ठव्रतं यावज्जीवप्रत्ययिकं दशमं तु दिनप्रत्ययिकमित्यपि नाङ्गी कुर्वन्ति, तत्र का युक्तिगत प्रश्नोऽत्रोत्तरं-श्रीआवश्यके श्रावकव्रताधिकारे देशावकाशिकवतालापः कथितोऽस्ति स लिख्यते यथा-'दिसिवयगहिअस दिसापरिमाणस्स पइदिणं परिमाणकरणं देसावगासिअं, देसावगासिअस्स समणोवासएणं इमे पंच अइआरा जाणियब्वा न समायरिअव्वा तंजहा-आणवणप्पओगे १ पेसवणप्पओगे २ सद्दाणुवाए ३ रूवाणुवाए ४ बहिआ पुग्गलक्खेवे ५' एतदालापकानुसारेण षष्ठदिग्वतस्य सङ्ग्रेमरूपदेशावकाशिकं स्पष्टतया ज्ञायते। तथा योगशास्त्राद्यनेकग्रन्थेषु षष्ठदिग्बतसङ्केपरूपदेशावकाशिकं कथितमस्ति, तथा-श्रीउपासकदशाङ्गे आनन्दव तोच्चाराधिकारे सामायिकादि चतुष्कव्रतालापकविस्तारो न कथितः, तस्मात्केचन नाङ्गीकुर्वन्ति तत्तु तदज्ञानमेव, यतो व्रतोच्चारादौ एवं पाठोऽस्ति ' अहण्णं भंते ! देवाणुप्पि. आणं अंतिए पंचाणुव्वइअं सत्तसिक्खावइअं दुवालसविहं सावयधम्म पडिवाजिस्सामि, अहासुहं देवाणुप्पिया ! मा पडिबंधं करहि ' तथा व्रतोच्चारानन्तरमेवं पाठोऽस्ति, 'तएणं आणंदे गाहावई समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वाअं सत्तसिक्खावइ दुवालसविहं सावयधम्म पडिवज्जइ, पडिवजित्ता समणं मगवं महावीरं वंदइ नमसइ' एतदालापकद्वये द्वादशवतोच्चाराङ्गीकारः कथं घटते ? यदि देशावकाशिकव्रतं न भवति तर्हि पञ्चातीचाराः कथं कथिताः, तस्मादानन्देन चत्वारि व्रतानि सविस्तराणि नोचरितानि यत्प्रतिदिनं, वारंवारमुच्चार्यन्ते, पुन सझेपतस्तदुच्चरितान्येवेति ज्ञेयम् ॥ ७३ ॥ तथा-"जइ मे हुज्ज पमाओ, इमस्स देहस्स इमाइ रयणीए । आहारमुवहि देहं, सव्वं तिविहेणं वोसिरिअं" ॥१॥ एतद्गाथानुसारेण श्राद्धेन Jain Education For Private & Personel Use Only niainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy