________________
सेनप्रश्ने ३ उल्लास:
धनहर्ष २६३-३१६
॥ ७५॥
तथा-जिनमन्दिरादावष्टोत्तरीयस्नात्रे विधीयमाने वीक्षितुं गातुं नन्तुं श्राद्धय आयान्ति नवेति प्रश्नोत्रोत्तरं-गानाद्यर्थ श्राद्धयः तिष्ठन्ति | अष्टोत्तरीयस्नात्रविधिपत्रेषु तथा लिखितत्वादिति ॥ २१॥
तथा-कस्यापि श्राद्धस्य द्वादशतसम्बन्धिनी चतुष्पद्यादिरूपाः जोडिः कृत्वा दत्ता भवति, तदन्तर्गतः प्रथमत्रताद्यधिकारविशेष उपधि| मुखवस्त्रिकाप्रतिलेखनानन्तरं क्रियमाणे स्वाध्याये कस्यापि वक्तुं कल्पते नवेति प्रश्नोत्रोत्तरं-प्रतिलेखनास्वाध्यायसमये गाथापञ्चकादि वक्तुं कल्पते ! इति ॥ २६७ ॥ । तथा-चम्पकादिपुष्पवासितवारि सकलाईवस्तुप्रत्याख्यानवतः श्राद्धस्य पातुं कल्पते नवा इति प्रश्नोऽत्रोत्तरं-सकलार्द्रप्रत्याख्यानवतस्तद्वारि कल्पते पातुमिति ॥ २६८ ॥
तथा-चतुर्मासाष्टाहिका चतुर्दशी यावत्पूर्णिणमां यावद्वा गणनीयेति प्रश्नोत्रोत्तरं-चतुर्मासाष्टाहिका साम्प्रतं चतुर्दशी यावद्गणनीया, पूर्णिमा तु पर्वतिथित्वेनाराध्या एवेति ॥ २१९॥
तथा-चैत्राश्विनाष्टाहिकामध्ये पूर्णिमा गण्यते नवा इति प्रश्नोऽत्रोत्तरं-चैत्राश्विनाष्टाहिकामध्ये पूर्णिमा गण्यते ॥ २७० ॥
तथा-" कीडी चूड्यलाओ, कुंथु उद्देहि घीमिल्ला, इल्ली मंकुण जुआ, खुडही जया य गद्दहिआ ॥ १ ॥” इत्याराधनापताकाN गाथायां चूडेलीति प्रसिद्धो जीवविशेषस्त्रीन्द्रियजीवमध्ये प्रोक्तो दृश्यते, · बेइंदिअमाइवाहाई ' इति जीवविचारद्वीन्द्रियगाथाप्रान्ते माइवाहा . पदेन चूडेलि इत्यर्थः श्रुतोऽस्ति तेन किं प्रमाणमिति प्रश्नोऽत्रोत्तरं-चूडेल्लिविषये मतान्तरमवसेयं, मतान्तरविषये च न व्यामोह इति ॥ २७१ ॥
Jain Education
Y
onal
For Private & Personel Use Only
Mainelibrary.org