________________
॥ अहद्भयो नमः॥
॥ प्रश्नोत्तररत्नाकराभिधानसेनप्रश्नस्य प्रस्तावना ॥ विदितमेतदाहतानां विदुषां यदुत सर्वोऽपि संघस्तावत् चतुर्वर्णाकीर्णोऽपि अव्याबाधसुखमयमव्ययपदमभिलाषुको मार्ग तस्य यथाशक्ति सम्यग्दर्शनज्ञानचारित्रात्मकमनशीलयति, सम्यग्दर्शनायात्मके च मार्गे तदेव स्यात् याथातथ्येन स्थैर्य यदि न स्यात् जीवादिपदार्थबोचे शंकामहाशल्यं, सति च तस्मिन् । सम्यक्त्वस्य निर्मूलकाषंकषणेन सांशयिकमिथ्यात्वस्य भवप्रपञ्चमहीमहबीजस्यैव प्रादुर्भावो झटिति, प्रादुर्भूते च मिथ्यात्वे कलिबीजे क सम्यग्ज्ञानकल्पवृक्षांकुरः क चाज्ञानावृते इवासज्ज्ञानावृते जीवसौंधे सच्चारित्रनृपमीलनानन्दः, तथा च कौतस्त्य एवानाबाधः स्वभावानन्दः ? ततः सुष्ठूच्यते 'मूलं दारं पइटाणं आहारो भायणं निही ' अत एव सत्स्वपि निष्कलङ्कबाधामितज्ञानरत्नाकरश्रीमद्गणभृत्प्रणीतेषु वानयेषु श्रीमद्भद्रबाहुस्वामिप्रभृतिश्रुतकेवल्यादिपूज्यतमविततेषु शास्त्रसंदोहेषु सम्यक्त्वमोहनीयकर्माणुवेदनोद्भूतभव्यमनःशङ्काशङ्कसमुद्धारस्यावश्यकत्वात् वितेने पूज्येः श्रीमद्विजयसेनसूरीन्द्रः प्रयासः, स च तादृशो नाभविष्यत् फलेपहिः यदि श्रीमन्तः शुभविजया नासंग्रहीष्यन् तत्रभवदीयप्रश्नोत्तराणि, अत एव चास्याभिधा सेनप्रश्न इति प्रश्नोत्तररत्नाकर इति च, आद्यायाः कर्तृनामाङ्कितत्वात् पश्चिमायाश्च अभिधेयानुसारिनामत्वात्, प्रयतिते चैवं नहि सर्वाः शङ्कनः शास्त्रोक्तीरनुसृत्यैव समाधातुं | शक्या इति यद्यपि बहुषु प्रश्नोत्तरेषु शास्त्रोक्तीरनुश्रित्य समाहितं तथापि अनेकत्र स्पष्टतथाविधशास्त्रोक्त्यसद्भावमालोक्य परम्परया केषुचित् स्थलेषु
च स्वमनीषाप्राग्भारेणापि समाहितं, तत एव अत्र कचित् कदाचित् स्यादनाभोगविलसितं नोदासितव्यं धीधनैः अनाभोगस्य छद्मस्थानां स्वाभाविकत्वात, न | चैवं सति नोपादेयोऽयं ग्रन्थः वचन क्वचनानाभोगविलासादिति, यतः शास्त्रोक्तीः परम्परां चानुगम्य विहितानामुत्तराणां सुतरामुपादयत्वात् नानाश्वासगन्धोऽपि | | तथाविधेषु स्थलेषु स्वमनीषोन्मेषेऽपि न तथाविधानां विपश्चितां संभवत्यनाभोगविलसितता तथापि स्यात् क्वचित कथंचित् क्षन्तव्यं धीधनैः न हि सत्पुरु|पाश्चन्द्रे कुरगं कलङ्कतया निश्चिन्वन्तोऽपि तदीयसौम्यमहिमवशीकृतान्तःकरणा विजहति विधूपमा अत्र तु कल-संभावनयैवैतत्परीहारो विहाय हासपोषं
Join Education
For Private
Personal Use Only