________________
सेनप्रश्ने
॥२॥
Jain Educati
नान्यत् पुष्णीयात् सुधियाम् । पूज्याश्च श्रीमद्धीरसूरीश्वराणां पूर्वपट्टा चलार्थमाभाः श्रीमद्धीरसूरयश्च षाण्मासिकामारिपडहदुर्जयशत्रुजयदानपटु शत्रुञ्जयादि| तीर्थकर मोचकाय नल्पगुणरत्न रत्नाकरप्रमा: प्रसिद्धतमा एवेति तच्चरितचर्चा चर्वितचर्वणप्रायैवेत्युपरम्यते, चेज्जिज्ञासा तत्रापि तदा हीरसौभाग्यविजयप्रशस्तिकीर्त्तिकल्लोलिनीप्रभृतयो विलोकनीया विवोकभिः, संक्षेपतः श्रीमतामितिवृत्तमिदं -
श्रीमतां हि जन्म अधुना मरुदेशस्वाधीनायामपि तदानीं मेदपाठाधीशोदय सिंहायत्तायां नारद ( नाडुलाइ ) पुर्यो श्रीकमाश्रेष्ठिगृहे श्रीकोडिमदेव्युदराद् १६० यवत्सरे फाल्गुनशुक्लपूर्णिमायां बभूव, १६१३ ज्येष्ठ शुक्लैकादश्यां सुरतै दीक्षा १६२६ फाल्गुनशुक्लदशम्यां स्तम्भपुरे पण्डितपदं, १६२८ फाल्गुनशुक्लसप्तम्यां सोमवारे राजनगर वास्तव्यमूलाख्यश्रेष्ठिकृत महोत्सवपुरस्सरमाचार्यपत्रं पत्तने श्रीमद्भिराष्ट्रिकानपाकृत्य स्थापिता श्रीमद्धर्मसागरगणिकृता प्रवचनपरीक्षा नृपादिवर्षत्समक्षं सत्यतया सहस्राद्वतयं च साधूनामनेके च उपाध्यायपण्डितास्तदाज्ञाधारकाः श्रीअकबरादिनृपनतचरणाः श्रीमन्तः ॥ शोधनाय सुजनमर्थ्ययैतस्य समापर्यंत आश्विन शुक्लत्रयोदश्यां आनन्द उदन्वदन्ताः सुरतद्रङ्ग बाणमुन्यर्केन्दुमितेऽब्दे
national
For Private & Personal Use Only
प्रस्तावना ।
॥ २ ॥
www.jainelibrary.org