________________
तथा-देविंदचक्कवट्टित्तणाई रजाई उत्तमा भोगा । पत्ता अणतखुत्तो, नयऽहं तत्तिं गओ तेहिं ॥ १ ॥' एषा मरणसमाधिप्रकीर्णके महाप्रत्याख्यान | प्रकीर्णके च, अत्रापि अनन्तकृत्व इति अनन्तशब्दोऽनेकपर्यायो ज्ञेयः । एमिरक्षरैरिन्द्रत्वमनेकशः प्राप्यते भन्यैरिति ॥ १० ॥
तथा-जीवप्रदेशादाकाशप्रदेशस्तुल्यो वाऽधिको वा हीनो वेति ? प्रश्नोऽत्रोत्तरं—जीवप्रदेशाकाशप्रदेशयोनिर्विभागभागरूपत्वेन तुल्यत्वमेवेति मन्तव्यम् ॥ १.१॥
तथा-कश्चित्साधुरन्तर्मुहूर्त्तमानाभ्या षष्ठसप्तगुणस्थानकाभ्यामुत्कर्षतो देशोनपूर्वकोटिं यावत्तिष्ठतीति तयोरन्तर्मुहूर्त समानं न्यूनाधिकं | वेति प्रश्नोत्रोत्तरं-षष्ठगुणस्थानस्यान्तर्मुहूर्त महत् सप्तमस्य च लव्विति भगवतीसूत्रतृतीयशतके, तत्रैव मतान्तरेण द्वै अपि प्रत्येकं पूर्वकोटिमाने प्रोक्ते स्त इत्यपि ज्ञेयम् ॥ १०२ ॥
तथा-तीर्थकृजननी चतुर्दश स्वप्नान् स्फुटान् पश्यति, चक्रवर्तिजननी त्वस्फुटानित्यक्षराणि सन्ति प्रघोषो वेति ? प्रश्नोत्रोत्तरं-च| कवर्तिमाता अस्फुटान् पश्यति, तदुक्तं- “ चतुर्दशाप्यमन् स्वप्नान्, या पश्येत् किञ्चिदस्फुटान् । सा प्रभो प्रमदा सूते, नन्दनं चक्रवर्तिनम्" ॥१॥
इति वासुपूज्यचरित्रे ॥ १०३ ॥ KC तथा स्फटिकादिपृथ्वी सचित्ताऽचित्ता वेति : प्रश्नोत्रोत्तरं-स्फटिकादिपृथ्वी सचित्ता ‘फलिहमणिरयणविडुम' इति वचनात् , रत्नान्यचित्तानि | भवन्ति, सुवण्णरयणमणिमुत्तियसंखसिलप्पवालरत्तरयणाणि अचित्ताणि' इत्यनुयोगद्वारसूत्रप्रान्तवचनादिति ॥ १०४॥
१ सामान्येन प्रमत्ताप्रमत्तत्वे, तेन केवलित्वकालोऽप्यप्रमत्तत्वे ।
Jain Educ
a
tional
For Private & Personal Use Only
अ
ww.jainelibrary.org