SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ सेनभने ४उल्लास ॥१८ पु भिन्नमा० दत्त्वा तत् क्रियते, तत्कथमिति प्रश्नोत्रोत्तरं-सामाचारीप्रभृतिग्रन्थेषु भोजनदिवसे वन्दनकानि दत्त्वा प्रत्याख्यानं क्रियते इत्यक्षराणि सन्ति, १३८-१४१ उपवस्त्रदिवसे वन्दनकाधिकारो नास्ति, मुखवत्रिका तु प्रतिलिख्यते यतस्तां विना प्रत्याख्यानं न शुद्ध्यतीति सामाचार्यस्ति, तथोपधानमध्येऽपि तथैव | बिभीत प्रत्याख्यानं कार्यत इति ॥ १३९ ॥ १४२-१४३ तथा-देवान् वन्दित्वा भगवनित्यादि चत्वारि क्षमाश्रमणानि क्रियासम्बद्धान्यन्यथा वा !, तथा पट्टिप्रभोः क्षमाश्रमणं पृथग् दातव्यं नवा | इति प्रश्नोत्रोत्तरं-भगवनित्यादि चत्वारि क्षमाश्रमणानि क्रियासम्बद्धानि सन्ति, तत्र सर्वेऽपि तीर्थकृतो वन्दिताः, अथ ये विशेषतो गुरून् तथा पट्टिकप्रभुं वन्दन्ते तदौचित्यसत्यापनार्थमिति ॥ १४ ॥ तथा-प्रथमदिने चतुर्विधाहारोपवस्त्रं कृत्वा द्वितीयदिनोपवासमेकीकृत्य षष्ठाष्टमादिकं प्रत्याख्याति नवा इति प्रश्नोऽत्रोत्तर-प्रथमदिवसे एकोपवस्त्रं प्रत्याख्याति, द्वितीयदिवसे एकमेव प्रत्याख्याति, न तु षष्ठं, यदि द्वितीयदिने षष्ठादिकं तर्हि अग्रे तृतीयोपवासः कृतो युज्यते ईदृशी सामाचार्यस्तीति ॥ १४१ ॥ अथ बिभीतकसंघकृतप्रश्नौ तदुत्तरे च यथा-केवली समुद्घातानन्तरं कियत्कालं संसारे तिष्ठतीति प्रश्नोत्रोत्तरं-केवलीसमुद्घातानन्तरमन्तमुहत्तै संसारे तिष्ठति, पीठफलकादि च पश्चात्समर्प्य शैलेशीकरणं प्रतिपद्यते, एवंविधाक्षराणि श्रीविशेषावश्यके सन्ति । किञ्च-पाण्मासिकावस्थानं संसारे तत्रैव दूषितमस्ति, ततोऽन्त. मुहूर्तावशेषायुरेव समुद्घातं कर्तुं प्रवर्त्तते नान्य इति बोध्यम ॥ १४२ ।। ॥११८॥ Jain Education Samjainelibrary.org a For Private & Personal Use Only l
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy