SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ सेनप्रश्ने ३उल्लास तथा-खाद्या मण्डल्या प्रतिक्रमणं कुर्वन्ति तत्कथितं प्रतिक्रमणसूत्रं श्राद्धानां स्तवनादिकं यतीनां च शुद्धयति नवा ! तथा औप हर्षचन्द्र० ४१५-११७ वस्त्रादिप्रत्याख्याने ये कसेल्लकपानीयं पिबन्ति तेषामुपवस्त्रादिकं कार्यते न वा इति प्रश्नोऽत्रोत्तरं-द्रव्यक्षेत्रकालभावानुसारेण प्रश्नोत्तरवदनुसन्धेया इति ॥ ४२१ ॥ तथा–प्रासुकपानीयस्य संखारकः कच्चकपानीये मुच्यते किंवा पृथक् रक्ष्यते इति प्रश्नोऽत्रोत्तरं-प्रासुकपानीयस्य संखारकः एकान्तेन सचित्तपानीये न शिप्यते इत्यक्षराणि शास्त्रे न ज्ञातानि, ततो यथा यतना भवति तथा कर्त्तव्यं, परं यथा तथा संखारको न लिप्यत इति ॥ ४२२॥ ___तथा–साधुः सांवत्सरिकक्षामणार्थ नदीमुत्तीर्य याति न वा इति प्रश्नोऽत्रोत्तरं-नदीमुत्तीर्य यतीनां क्षामणार्थ गमनप्रवृत्तिख़ता INT नास्तीति ।। ४२३ ॥ तथा-देवलोके राजप्रश्नीयमध्ये वनखण्डवृक्षफलपुष्पादिकं कथितमस्ति तत्पृथ्वीपरिणामरूपं वनस्पतिपरिणामरूपं वा? , तथा पुष्करणीप्रमुखवापीषु मत्स्याः कथितास्ते जीवपरिणामरूपा आकारमात्रं वा इति प्रश्नोऽत्रोत्तरं-देवलोकेषु वनखण्डवृक्षफलपुष्पादिकं कथितमस्ति तद्वनस्पतिरूपं पृथ्वीपरिणामरूपं वाऽस्ति, यद्यपि तत्र पृथ्वी रत्नरूपाऽस्ति तथाऽपीदृशी मृदुरूपास्ति यथा वनस्पतीनामुद्गमने काप्याबाधा न जायते, तथा पुष्करणीप्रभृतिषु ये मत्स्यादयः कथितास्तेऽपि पृथ्वीपरिणामरूपा आकारमात्रास्सम्भाव्यन्ते, यतो देवलोकवापीषु मत्स्यादिजलचरजीवनिषेधगाथा दृश्यन्त इति ॥ ४२४ ॥ तथा-उपधानतपसि पूर्णे जाते शेषप्रवेदनेषु दिनवृद्धिर्भवति नवा इति, प्रश्नोऽत्रोत्तरं-उपधानशेषप्रवेदनेषु दिनवृद्धिर्भवतीति ॥ ४२५ ॥ तथा-सम्पूर्णदिवसे देशावकाशिकं क्रियते तत्रोचरणपारणविधिलिखनीयः, तथा तत्र सामायिक गृहीतं पारितं च शुद्धयति न वा ? ९३॥ Jain Educati For Private Personel Use Only wilwjainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy