________________
Jain Educa
उ०
प्रश्नकर्तृनामानि
३ अथ पण्डितश्री सत्य सौभाग्यगणिकृतप्रश्नौ तदुत्तरे च ३ अथ पण्डितजीवविजयगणिकृतप्रश्नौ तदुत्तरे च ३ अथ पण्डितजससागरकृतप्रश्नास्तदुत्तराणि च
३ अथ पण्डितहर्ष चन्द्रगणिकृत प्रश्नास्तदुत्तराणि च ३ अथ पण्डितधर्मविजयगणिकृतप्रश्नौ तदुत्तर च ३ अथ पण्डितवियाविजयगणिकृतप्रश्नास्तदुत्तराणि च २ अथ पण्डितधीरकुशलगणिकृतप्रश्नास्तदुत्तराणि च २ अथ पण्डितसोम विमलगणिकृतप्रश्नस्तदुत्तरं च ३ अथ गणिहेमसागरकृतप्रश्नास्तदुत्तराणि च
३ अथ गणिरङ्गवर्द्धनकृतप्रश्नास्तदुत्तराणि च
३ अथ गणिप्रेमविजयकृत प्रश्नास्तदुत्तराणि च
३ अथ पण्डितनाकर्षिगणिशिष्यगणिहर्षविजयकृतप्रश्नाः
३ अथ गणिमाणिक्यविजयकृतप्रश्नौ तदुत्तरं च
३ अथ गणिसौभाग्यहर्षकुतप्रश्नौ तदुत्तरे च
३ अथ गणिदामर्षिकृतप्रश्नास्तदुत्तराणि च
mational
प्र०सं० पत्राणि उ०
२
२
९
१३
२
६
७
१
७
६
९
८
२
२
८
प्रश्नकर्तनामानि
९१ ३ अथ पण्डितज्ञानसागरगणिकृतप्रश्नास्तदुत्तराणि च
९१ ३ अथ गणिभाणविजय सूरिशिष्यगणि जीवविजयकृतप्रश्नाः
९१ ३ अथ गणि सूरविमलकृतप्रश्नौ तदुत्तरे च ९२ ४ अथ जेसलमेरु संघकृतप्रश्नास्तदुत्तराणि च
९४ ४ अथ मुलतान संघकृतप्रश्नास्तदुत्तराणि च
९४ ४ अथ देवगिरिसंघकृतप्रश्नास्तदुत्तराणि च
९४ ४ अथ वषासंघकृत प्रश्नास्तदुत्तराणि च
९५ ४ अथ फतेपुरसंघकृतप्रश्नास्तदुत्तराणि च
९५ ४ अथ राजपुरसंघकृतप्रश्नं तदुत्तरं च
९६ ४ अथ आगरा संघकृतप्रश्नौ तदुत्तरे च
९७ ४ अथोज्जयिनी संघकृत प्रश्नाः
९७ ४ अथ काकनगरसंघकृतप्रश्नास्तदुत्तराणि च
९८ ४ अथ वटपल्लीय संघकृत प्रश्नाः
९८ ४ अथ पत्तन संघकृतप्रश्नास्तदुत्तराणि च
९९ ४ अथ अहमदावादसंघकृतप्रश्नास्तदुत्तराणि च
For Private & Personal Use Only
प्र०सं० पात्रणि
३ ९९
७ १००
१००
१०१
३ १०७
१३ १०८
२
५६
५ १०९
४ ११०
१ ११०
२ ११० ३ १११
३ १११
४ १११
३ ११९
५
११२
www.jainelibrary.org