SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ उपा० धर्मविजय० १०७-१३६ सेनप्रश्ने विबन्धनमिति ? प्रश्नोऽत्रोत्तरं-श्रीस्थूलभद्रस्य कोशागृहेऽवस्थितिरागमव्यवहार्यनुज्ञातत्वेन यथा नानुचिता तथा शय्यातरपिण्डग्रहणमपि ज्ञेयं, १ उल्लास INI ते हि सातिशयज्ञानवत्तया कालिकहितं विमृश्यैव सर्वमप्यनुनानन्त इति ॥ १०९॥ न तथा प्रज्ञापनोपाङ्गे प्रथमपदे से किं तं उरपरिसप्पथलयरपंचिंदिअतिरिक्खनोणिआ ?, २ चउन्विहा पन्नत्ता, तंजहा-अही अयगरा | आसालिआ महोरगा' इत्यादि अत्राऽऽसालिकाया उरःपरिसप्तामुक्त्वाऽनुपदमेव · से किं तं आसालिआ' इत्यादि तन्निर्देशसूत्रे ' जहन्नेणं अंगुलम्स असंखेजमागमेत्ताए ओगाहणाए उक्कोसेणं बारसजोषणाइ ' मित्यादिना तस्या एवोत्कर्षतो द्वादशयोजनानि देहमानमुक्तमिति कथं सङ्गच्छते ?, यतस्तत्रैवैकविंशतितमे अवगाहनाख्ये पदे सम्मूछिमोरःपरिसर्पाणामुत्कर्षतो योजनपृथक्त्वमेवावगाहनामानं प्रत्यपादि, यथा-एवं | | उरपरिसप्पाणवि ओहिअगब्भवक्कंतिअपज्जत्तयाणं जोअणसहस्सं समुच्छिमाणं जोअणपुहत्त'मित्यादीति, प्रश्नोत्रोत्तरं-अवगाहनाख्ये पदे यदुरःपरिसपीणामुत्कर्षतो योजनपृथक्त्वं देहमानमुक्तं तत्प्रायिकमिति ज्ञायते, तेनाऽऽसालिकायाश्चक्रवर्त्यादिकटकस्य विनाशे समुपस्थिते कदाचित्कतयोत्पत्तेरुत्कर्षतो द्वादशयोजनानि तद्देहमानं पृथगुच्यमानं विरोधकृन्न भवति । यद्वा · योजनपृथक्त्व ' मित्यत्र पृथक्त्वशब्दो जातिवाची, | तेनैकवचननिर्देशेऽपि ब्यादीनि पृथक्त्वानि ज्ञेयानि, तथा च सति न काप्यनुपपत्तिस्मम्भाव्यते, तत्त्वं तु सर्वविद्वेद्यमिति, एवं च सूत्रमध्ये एकवचन| निर्देशेऽपि जातिपक्षाङ्गीकरणेन बहुपृथक्त्वग्रहणव्याख्या दिवसमुहत्तपुहुत्तेत्यत्र सङ्ग्रहणीवृत्तिकारेणापि कृताऽस्तीति ॥ ११॥ तथा अन्यच्च तानि द्वादशयोजनानि किमङ्गुलघटितानीति ? प्रश्नोऽत्रोत्तरं-योजनान्यात्माङ्गुलरूपाणि ज्ञेयानि, भिन्नभिन्नकालभाविचक्रवादिकटकविषये द्वादशयोजनरूपस्याऽऽसालिकादेहमानस्य समकक्षतया योजनोपपत्त्यर्थमिति ॥ १११ ॥ in Educatan hariana For Private & Personel Use Only Nagainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy