________________
सेनप्रश्ने ३ उल्लासः
कान्हर्षि २०६-२१३ जनानन्दन २१४
॥ ६९॥
तथा-आत्मीयप्रतिक्रमणविधिस्सम्पूर्णः क्व मूलसूत्रेऽस्तीति प्रश्नोऽत्रोत्तर-आवश्यकत्त्यावश्यकचूादौ कियान् विधिरुपलभ्यते, कियांस्तु सामाचार्यादाविति ।। २०९ ॥
तथा—सूर्यग्रहणं यद्भवति तदस्वाध्यायिका कुत आरभ्य कियद्यावद्भवति ! तथा यौगिकानां कियन्ति प्रवेदनानि न शुद्धचन्तीति ! | प्रश्नोऽत्रोत्तरं यत्सूर्यग्रहणं भवति तत आरभ्याहोरात्रं यावदस्वाध्यायिका, तदनुसारेणैकं प्रवेदनमशुद्ध ज्ञायत इति ।। २१० ॥
तथा-सप्तदशभेदपूनायां क्रियमाणायां पूजां पूजां प्रति स्थालीमध्ये कलशो ध्रियते नवेति ! प्रश्नोऽत्रोत्तर-पूजां पूजां प्रति स्थालीमध्ये | कलशो धरणीय एवंविधो नियमो ज्ञातो नास्ति, यदा यद्वस्तुनः पूजा तदा तद्वस्तुमोचनप्रवृत्तिः स्थालीमध्ये दृश्यत इति ॥ २११ ॥ | तथा-चतुर्दशी पूजां कृत्वा स्थालमिध्ये प्रदीपं मुक्त्वा ऊर्ध्वस्था गायन्ति ? किं वा प्रदीपाधिकारो नास्तीति ? प्रश्नोत्रोत्तरं-चतुर्दशी| पूजातः पश्चात्स्थालीमध्ये प्रदीपो मुच्यत एवेति नियमो ज्ञातो नास्तीति ॥ २१२ ॥
तथा—तिरश्चोऽस्थि सरसं भवति तस्यास्वाध्यायिका कियतः प्रहरान् यावद्भवतीति ! प्रश्नोत्रोत्तरं-तिर्यगस्थि त्रिप्रहराणामुपरि | यावत्सरसं तावदस्वाध्यायिका भवतीति ज्ञायते ।। २१३ ॥
___ अथ पण्डितजनानन्दगणिकृतप्रश्नस्तदुत्तरं च । तथा-ब्राह्मीसुन्दयौँ बालब्रह्मचारिण्यौ किं वा कृतोद्वाहिके इति ? प्रश्नोऽत्रोत्तरं-कृतोद्वाहिके इति ॥ २१४ ॥
Jain Education International
For Private & Personel Use Only
Fwww.jainelibrary.org