________________
Jain Educa
तथा — फटकडीहिङ्गुलसैन्धवाः कथं सचित्ता अचित्ता वेति प्रश्नोऽत्रोत्तरं - फटकडी सैन्धत्रयोदूरेदशादागतत्त्रनीचत्तैतव, तथा हिङ्गुलस्तु दूरादागतो अकमीपुरनिष्पन्नश्च प्रासुकः, परमाचरणावशात्परिकम्मित एव गृह्यत इति ॥ ९५ ॥
अथ पण्डितश्रीहापर्विगणिकृतप्रश्नास्तदुत्तराणि च ।
यथा— मेरुगिरौ विकलेन्द्रियसद्भावोऽस्ति न वेति प्रश्नोऽत्रोत्तरं ' कहि णं भंते! बेंदिआणं पज्जत्तापज्ञत्तगाणं ठाणा पन्नत्ता ?, गोअमा ! | उडलोए तदेकदेसभाए ' इति प्रज्ञापनासूत्रं एतद्वृत्त्येकदेशो यथा - 'ऊर्ध्वलोके तदेकदेश भागे मन्दरादिवाप्यादिष्वित्यादि एवं त्रीन्द्रियादिसूत्राव्यपि सवृत्तिकानि भावनीयान्ये' तदक्षरानुसारेण मेरौ विकलेन्द्रियादिसद्भाव सम्भाव्यते ॥ ९६ ॥
तथा - सौधर्मादिषु वापी कमलानां वनस्पतीत्वं सम्भाव्यते ऽन्यथा वेति प्रश्नोऽत्रोत्तरं - ' कहि णं भंते! बादरवणसइकाइ आण पज्जत्तगाणं ठाणा पन्नत्ता १, गोअमा ! उडुलोए कप्पेसु विमाणेसु विमाणावलिआसु विमाण त्यडेसु' एतदक्षरानुसारेण कल्पेषु वनस्पतीनां सद्भावः, स च तद्गतवाप्यादिकमलादीनां केषांचिद्वनस्पतित्वे सत्येव सम्भवतीति ॥ ९७ ॥
तथा - ये भव्या व्यवहारिणो जातास्तेषां सिद्धयवाप्तौ कालनियमोऽस्ति नवेति प्रश्नोऽत्रोत्तरं - भव्यानां व्यवहारित्वभवनानन्तरं भवभावनादृत्त्याद्यनुसारेणोत्कर्षतोऽनन्तपुद्गल परावर्त्तपरिभ्रमणानन्तरं सिद्ध्यत्राप्तिर्दृश्यत इति ॥ ९८ ॥
तथा — देवलोके मिथ्यात्विदेवदेवीनां क आचार इति प्रश्नोत्तरं यथा सम्यग्दृशां सिद्धायतनेषु जिना चर्च्चनादिप्रवृत्तिरूप आचारः तथा मिथ्यादृशां तत्रैव वर्त्तमाननागादिप्रतिमापूजनादिरूपस्सम्भाव्यत इति ॥ ९९ ॥
national
For Private & Personal Use Only
$99
www.jainelibrary.org