Book Title: Bruhat Sangrahani
Author(s): Jinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
Publisher: Jinshasan Aradhana Trust
Catalog link: https://jainqq.org/explore/600332/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ पूज्यपादश्रीजिनभद्रगणिक्षमाक्षमणविरचिता पूज्यपादश्रीमलयगिरािसूरि विरचितवृत्तिसहिता बृहत्संग्रहणी संशोधकाः पूज्यपाद आचार्यदेवश्रीमद् विजय दानसूरीश्वराः -: प्रकाशक :श्री जिनशासन आराधना ट्रस्ट ___७, ३ जो भोईवाडो, भूलेश्वर, बम्बई-४०० ००२. || वीर संवत २५१४ Page #2 -------------------------------------------------------------------------- ________________ પ્રાપ્ત સ્થાન ૧ પ્રકાશક : ૪ શ્રી જિનશાસન આરાધના ટ્રસ્ટ c/o દીપક અરવિંદલાલ ગાંધી ૨ મૂળીબેન અંબાલાલ રતનચંદ ઘીકાંટા, વડફળી, વડોદરા. જૈન ધર્મશાળા, સ્ટેશન રોડ, વીરમગામ. ૩ શ્રી જિનશાસન આરાધના ટ્રસ્ટ c/o સુમતિલાલ ઉત્તમચંદ મારફતીયા મહેતાને પડે ગેળાશેરી, પાટણ (ઉ. ગુ.) – લાભ લેનાર :– શ્રી સુધર્મ ભક્તિ જૈન પાઠશાળા (અમદાવાદ) Page #3 -------------------------------------------------------------------------- ________________ અનુમોદનીય લાભ પ્રસ્તુત બૃહત્સંગ્રહણી સટીક ગ્રંથના પ્રકાશનનો લાભ પ. પૂ. શાસનપ્રભાવક આચાર્યદેવ શ્રીમદ્ વિજય રૂચકચંદ્રસૂરિ મહારાજ સાહેબના ઉપદેશથી. થી સુધર્મભકિત જૈન ધાર્મિક પાઠશાળા શ્રી ભકિતસૂરિ જ્ઞાન મંદિર 來來來來來來來來來來來來眾家次次次次次次次次次次次 (મંગળ પારેખને ખાંચ-શાહપુર) અમદાવાદના જ્ઞાન નીધિમાંથી લેવામાં આવેલ છે. આની અમે ભૂરિ ભૂરિ અનુદના કરીએ છીએ. શ્રી જિનશાસન આરાધના દ્રસ્ટ, Page #4 -------------------------------------------------------------------------- ________________ नमो तित्थस्स । પ્ર કા શ કી ય જૈન વાડમયમાં વિશેષાવશ્યક ભાષ્યાદિ અનેક ગ્રંથના રચયિતા જિનવચનનિપુણ પૂજ્યપાદ શ્રી જિનભદ્રગણિક્ષમાશ્રમણના મૂળ ગ્રંથ સંગ્રહણીનું સમર્થ ટીકાકાર પૂજ્ય આચાર્ય ભગવંતશ્રી મલયગિરિ મહારાજ રચિત વૃત્તિ સહિત પ્રકાશન કરતાં અમે અને આનંદ અનુભવીએ છીએ. સંગ્રહણિ” શબ્દનો અર્થ કરતાં ટીકાકાર શ્રી મલયગિરિ મહારાજ પ્રારંભમાં જ જણાવે છે કે “પ્રજ્ઞાપનાદિ શાસ્ત્રોમાં વિસ્તારથી કહેલા અને સંક્ષિપ્તથી જે ગ્રંથ દ્વારા સંગ્રહ કરાય છે પ્રિતિપાદન કરાય છે] તે સંગ્રહણિ” આમ આ ગ્રંથમાં પન્નવણા સૂત્ર આદિ અનેક ગ્રંથોના અને સંગ્રહ કરવામાં આવ્યું છે. મુખ્યતયા આ ગ્રંથમાં નવદ્વારથી ચારે ગતિના જીની વિચારણા કરવામાં આવી છે. આ નવ દ્વારા નીચે મુજબ છે. (૧) ભવન [નિવાસ સ્થાન] (૨) સ્થિતિ [આયુષ્ય] (3) અવગાહના [શરીરનું મા૫] (૪) ઉપપાત [જન્મ] વિરહકાળ (૫) ચ્યવન મૃત્યુ વિરહકાળ (૬) એક સમયે ઉ૫પાતે સંખ્યા (૭) એક સમયે ચ્યવન સંખ્યા (૮) ગતિ (૯) આગતિ. %%%%%%%必张张张张张张张张张张张张长长长长法於 Page #5 -------------------------------------------------------------------------- ________________ નીચેના ગ્રંથમાં લાભ લેવા હાદિક વિનંતી નવા પ્રકાશિત થતા ગ્રંથ નંબર નામ કર્તા ધર્મબિંદુ હરિભદ્રસૂરિ મ. સા. અભિધાન વ્યુત્પત્તી પ્રક્રિયા કોષ પૂ. હેમચન્દ્રસૂરિ મ. સા. અષ્ટસહસ્ત્રી મહોપાધ્યાય યશવિજયજી ગણિવર વિશેષણવતી વંદન પ્રતિક્રમણ અવમૂરિ જિનભદ્રગણિ ક્ષમાક્ષમણ પૂર્વાચાર્ય ટીકાકાર-રત્નશેખરસૂરિ યુક્તિપ્રબોધ ઉપાધ્યાય મેઘવિજયજી યજ્ઞ ત્રિશ િશલાકાપુરુષ ચરિત્ર પૂ. હેમચન્દ્રસૂરિ મ. સા. પ્રવજ્યા વિધાન કુલક વતન આચાર્ય ટીકા પ્રદ્યુમ્નસૂરિ મ. સા. માગણા દ્વારા વિવરણ આચાર્ય પ્રેમસૂરિ મ. સા. વિચાર રત્નાકર મહોપાધ્યાય કિર્તીવિજય સંધામાર ભાષ્ય દેવસૂરિ મ. સા. - હરિભકિય આવશ્યક ટિપ્પણુક મલધારિ હેમચન્દ્રસૂરિ વધમાન દેશના પદ્ય પ્રાકૃત (છાયા સાથે) શુભવધન ગણિ 來快快快快快快快快快快快快快快快快快快快快快快! ૧૨ Page #6 -------------------------------------------------------------------------- ________________ કર્તા નમ તિર્થસ્સ શ્રી જિનશાસન આરાધના કસ્ટ પ્રકાશિત ગ્રન્થો નંબર નામ ૧ જીવવિચાર દંડક પ્રકરણ સટીક શાંતિસૂરિ મ. ૨ ન્યાયસંગ્રહ સ્વપજ્ઞ ટીકા હેમહંસ ગણિ. ૩ ધર્મ સંગ્રહ સપજ્ઞ ટીકા ભાગ : ૧ ઉપાધ્યાય શ્રી માનવિજયજી ગણિ. ૪ ધર્મ સંગ્રહ પણ ભાગ : ૨ ઉપાધ્યાય શ્રી માનવિજયજી ગણિ. ૫ ધમસંગ્રહ પણ ભાગ : ૩ ઉપાધ્યાય શ્રી માનવિજયજી ગણિ. ૬ છવસમાસ ટીકાનુવાદ મૂલ મલધારિ હેમચંદ્રસૂરિ અનુ, : અમિતયશવિજયજી ૭ જબૂદ્વીપ સંગ્રહણી સટીક મૂલ હરિભદ્રસૂરિ ટીકા : પ્રભાનંદસૂરિ ૮ સ્વાદવાદ મંજરી મૂલ કલિકાલ સર્વજ્ઞ શ્રી હેમચન્દ્રસૂરિ સાનુવાદ ટીકા : મલીસેણુસૂરિ અનુ.: અજિતશેખર વિ. ૯ અભિધાન વ્યુત્પત્તિ મૂલ હેમચન્દ્રસૂરિ મ. સા. પ્રક્રિયા કેશ ભાગ : ૧ ૧૦ નંદિસૂત્ર સટીક મૂલ દેવવાચક ગણિ ટીકા મલયગિરિ મ. *來联來來來來※※※※※※※※※※※來來來來來來來! Page #7 -------------------------------------------------------------------------- ________________ કર્તા નંબર નામ ૧૧ સમરાદિવ્ય કેવળી ચરિત્ર (સંસ્કૃત) ૧૨ બૃહક્ષેત્ર સમાસ સટીક ૧૩ ચેઇયવંદન મહાભાસ્ય ૧૪ બૃહસંગ્રહણી સટીક ૧૫ બૃહસંગ્રહણી સટીક 必然然然然然然然然然然然然然然然然然然然的出路必然 ૧૬ નપદેશ ૧૭ પુષ્પમાળા (સાનુવાદ) ૧૮ મહાવીર ચરિશ્ય ૧૯ શ્રી મલ્લિનાથ ચરિત્ર ત્રિષષ્ઠિશલાકા પુરુષ ચરિત્ર પર્વે ૩-૪ ૨૧ શ્રાદ્ધગુણ વિવરણ તત્વજ્ઞાન તરંગિણી ૨૩ શ્રી વાસુપૂજ્ય ચરિત્ર ૨૪ શાંતસુધારસ પ્રદ્યુમ્નસૂરિ મ. મૂલ શ્રી જિનભદ્ર ગણિ. ક્ષમાશ્રમણ ટીકા : મલયગિરિ મ. શાંતિસૂરિ મ. સા. મૂલ ચન્દ્રસૂરિ ટીકા : દેવભદ્રસૂરિ મૂલ જિનભદ્ર ગણિ. ક્ષમાશ્રમણ ટીકા : મલયગિરિ ઉપાધ્યાય શ્રી યશોવિજયજી મૂલ મલધારિ હેમચન્દ્રસૂરિ ગુણ ચંદ્રગણિ વિનયચન્દ્રસૂરિ હેમચન્દ્રસૂરિ મ. સા. શ્રી જિનમંડન ગણિ. જ્ઞાનભૂષણ શ્રી વર્ધમાનસૂરિ ઉપાધ્યાય શ્રી વિનયવિજય ટકા : ગંભીરવિજય મ. 決职深深深深深深深深深深深深深深深深深深深深深深 Page #8 -------------------------------------------------------------------------- ________________ આમાં દેવનારકીના ભવને નિશ્ચિત છે તેથી ભવનદ્વાર દેવનારકીનું કહે છે પણ મનુષ્ય તિયાના ભવને અનિશ્ચિત હોવાથી આ બે ગતિમાં ભવનદ્વારનું નિરૂપણ કરેલ નથી. બાકીના દ્વારનું ચારે ગતિમાં નિરૂપણ કરેલ છે. આમ ચારે ગતિની ઘણી ઘણી વિશિષ્ટ વાતનું આ ગ્રંથમાં પ્રતિપાદન હેઈ આ ગ્રંથ જૈન ધર્મના પદાર્થજ્ઞાનની પ્રાપ્તિ માટે ખૂબ જ મહત્ત્વ છે. વર્તમાનકાળમાં જૈન સંધમાં આ ગ્રંથનું અધ્યયન પૂજ્ય સાધુ, સાધ્વીજી મહારાજેમાં તથા કેટલાક શ્રાવકે વિગેરેમાં વ્યાપક બનેલ છે. પ્રસ્તુત ગ્રંથનું સંશોધન ૫ પૂજ્ય સકલામ રહસ્યવેદી આચાર્ય ભગવંત શ્રી દાનસૂરીશ્વરજી મહારાજે (તે વખતે પંન્યાસજીશ્રી દાનવિજયજી ગણિવર્યા') કરેલું છે અને તેને ભાવનગરની શ્રી આત્માનંદ જૈન સભા તરફથી, આજથી ૭૧ વર્ષ પૂર્વે વિક્રમ સંવત ૧૯૭૩ માં પ્રકાશિત થયેલ છે. પૂજ્યપાદશીન તથા ઉક્ત સભાને કૃતજ્ઞતાપૂર્વક યાદ કરીને અત્યંત ઉપયોગી એવા આ ગ્રંથની એ જ પ્રત અત્યંત જીણું થઈ હોવાથી તથા હાલમાં અલભ્ય થઈ હોવાથી અમે પુનઃ પ્રકાશિત કરીએ છીએ. પૂજ્યપાદ સંયમૈકલક્ષી સિધાંતમહોદધિ સ્વ. આચાર્યદેવ શ્રીમદ્ વિજયપ્રેમસૂરીશ્વરજી મહારાજ સાહેબની દિવ્યકૃપાથી તથા તેઓશ્રીના પટ્ટાલંકાર વર્ધમાનતનિધિ આચાર્યદેવ શ્રીમદ્ વિજય ભુવનભાનુસૂરિ મહારાજ સાહેબના શિષ્યરત્ન સમતાસાગર સ્વ. પન્યાસજી શ્રી પદ્યવિજયજી ગણિવર્યાના શિષ્યરત્ન પરમ પૂજ્ય આચાર્યદેવ શ્રીમદ વિજય હેમચંદ્રસૂરિ મહારાજ સાહેબ ના માર્ગદર્શન હેઠળ શ્રી જિનશાસન આરાધના ટ્રસ્ટ દ્વારા સાતક્ષેત્રની ભક્તિના કાર્યો યથાશક્તિ થઈ રહ્યા છે. તદનગતિ કૃતતિ નિમિત્તે અનેક ગ્રંથોના પ્રકાશને પણ ટ્રસ્ટ કરી રહ્યું છે. પ્રસ્તુત ગ્રંથના અભ્યાસ દ્વારા સમ્યગુજ્ઞાનને પ્રાપ્ત કરી તે દ્વારા ચારિત્રને વિશુદ્ધ કરી મુમુક્ષુ આત્માએ શીઘ મુકિતને પામે એ જ એક માત્ર શુભાભિલાષા. 老次來采眾來來來來來來來※※※※※※※究 Page #9 -------------------------------------------------------------------------- ________________ ॥प्रस्तावना ॥ श्रीमद्विजयकमलसूरीश्वरपादपद्मेन्यो नमः ॥ त्रिन्नुवनान्तर्वतिसकलसुधाशनादीनां स्थित्यादिप्रकाशिकेयं सङ्ग्रहाही सन्दब्धा सिधान्ततत्त्वामृतपानपीवरैःपीवर जागधेयैर्नव्यमानवमनोमयूरवारिदैः श्रीमशिननगणिक्षमाश्रमण पूज्यप्रवरैः । संश्रिताग्निवेश्यायणान्वयवियत्प्रद्योतनगगनम|णिनिरामपौषधिप्रमुखयावह्य ब्धिलब्धिमनिरत्युग्रसंसारदावानलदन्दह्यमानजव्यसिधिकसत्त्वसन्दोहोपशमनपुष्करावर्तपयोमुचानैः श्रीमत्सुधर्मस्वामिगणनृनिरुत्पादव्ययध्रौव्यात्मकत्रिपदिं त्रिदशेशान्तःकरणस्थिताप्रकाशितसंशयसङ्कर्षणाCष्ठसंस्पर्शनरूपलीलया प्रकम्पितानन्ततीर्थकृत्स्नपनजीवनपवित्रितसकलोवींधवमौलिजाववित्राणात्युद्दामप्रचएमकहपान्तकालानिलनिष्प्रकम्पमन्दराचलैरपूर्वदान्तिनिर्जितगोपसङ्गमादिनरसुरसमुत्पन्नानेकघोरोपसर्गसाथैः शाहमखिशाखिसमासन्नसमासादितसकललोकालोकावलोकनलम्पटकेवलालोकरनेककुमतगजघटानिर्भदीकरणकएठीरवरनिर्वचनीयनक्तिलर | निरहृदयदेवदानव किन्नरनरनायकातिनम्रमौलिमुकुटस्थामन्दामोदनिर्निमन्दारमालापरागपाटलितपादपौरपश्चिमशासनपतिश्रीमघर्षमानविनुनिः कृपापीयूपपरिपूर्णदृष्ट्या समर्पितां सम्प्राप्य सन्दब्धा घादशाङ्गी। ततः प्रणतैकान्तिकात्यन्तिकनक्तिनरनिरहृदयनिर्जरकोटीकोटीकोटिरोत्तेजितपादारविन्दैः प्रासनिकनानाविधफलप्रदानसमाहितीयाव्ययपदप्रापणावन्ध्यनिबन्धनजूतानि नीयवाग्लताजिरधरीकृतसुरखतानिश्चरमतीर्थपट्टविनूषितसुधर्मगणनुत्त्रयोविंशतितमप Page #10 -------------------------------------------------------------------------- ________________ वृहत्संग दृपरिजूषकैः श्रुताब्धितिः श्रीमदार्यश्यामसूरिवरैजीवाजीवपदार्थसार्थनिरूपणप्रवीपप्रज्ञापनायां सप्रपञ्च स्थित्याद्यर्थः समु- प्रस्तावना. सटीका ॥ द्भुतः। तत् चतुङ्गिोपाङ्गत्वेन गम्तीरायत्वेन चानध्पप्रतिलाशालिनां कृतयोगोऽहनानां श्रमणानां श्रमणीनां चैवोपयोगिजावं बिलर्ति नान्येषां, श्रतः तश्राविधायुबल मेधादिसामग्री विकलानां पञ्चमारतमस्विन्युत्पन्नाज्ञानतमस्तोमाछा-151 दितज्ञाननयनानामस्मदादीनामप्युपकारायोक्तानियुक्तस्ततोऽपि समुद्धृत्य सङ्ग्रहणीतया निवः। तथाचोक्तं लघुसङ्ग्रहणी-का वृत्तौ श्रीमद्देवजासूरिभिः "श्रादौ नगवता वर्धमानस्वामिना बादशाङ्गयां सूत्रतया निबद्धस्तत आयश्यामा निःप्रज्ञापदानादिषु उद्धृतः तेच्योऽपि जिनन्ननगणिदमाश्रमणेन सङ्ग्रहण्यामवतारितः" तथा अस्यां श्रन्त्यगाथावृत्ती "ज उधियं । इत्यादि, यउद्धृतं श्रुतात् प्रज्ञापनादेः" अतः हादशाङ्गीनिवन्धनेयमिति सुप्रतीतमेव । | देवनारकतिर्यअनुजानामायुःशरीरप्रमाणे, उपपातच्यवनयोविरहः, तयोरेकसमयजाविसङ्ख्या, गमनागमने, नियतत्वेन देवनारकाणां नुवनानि, वर्णः, खेश्या, संहननः, संस्थानः योनिः, निरूपमात्यन्तिकैकान्तिकशिवशर्मजनकसम्यग्दर्शनशानचारित्रलक्षणसमग्रसामग्रीसम्पन्नाः कुतः गतेरागत्य सिद्धिसौधमधिरोहन्ति, कियन्तः प्रामुवन्त्येकस्मिन् समयेऽव्ययपदं, जघन्योत्कृष्टनिर्वाणगमनविरहः, जिनसार्वजौमादिः कुतः निर्गत्य जवितुमईतीत्याद्यनेक विषयाणां सन्नहितत्वेन सान्वर्थ चक्रे सङ्ग्रहणी त्यनिधान । .. यद्यप्यत्र प्रबन्धप्रणेतृनिन कुत्राप्युद्धेखितं स्वकीयानिधानं तथापि “यामकुरुत सङ्ग्रहणी, जिनलागणिक्षमाश्रमण-19 पूज्यः । तस्या गुरूपदेशानुसारतो वच्मि विवृत्तिमहम्" इत्यनेन मङ्गलकाव्येन स्पष्टतया निष्टङ्कितं वृत्तिविवृणनिः। FROIRASHASHIKAR AN Page #11 -------------------------------------------------------------------------- ________________ सकल तीर्थपानुयायिजव्यसिद्धिकसत्त्वसन्दोहचेतसि चमत्कारकारिचारित्रा एते सूरिवराः कदा कतितमं नूमएमसंजूषया-1 मासुः केषां पूज्यतमानां पार्चे गृहीतसच्चारित्रव्रताश्त्यादिकं सकलं तथासामग्यजावान्न शक्यते किमपिनिणेतुं तथापि'वाई यखमासमणे, दिवायरे वायगत्ति एगा । पुषगयम्मि अ सुत्ते, एए सद्दा पवन्ति ॥ १॥” इति प्राकृतार्यया क्षमाश्रमणादिशब्दाः पूर्वधरेष्वेव संयुज्यत इति निश्चयादेतेषां पूर्वधरत्वं तु क्षमाश्रमणशब्दावितत्वेनास्या श्रागमोदधिपारङ्गत| युगप्रधानवऋहिमाचलश्रुतगङ्गायाः प्रश्रमविवृतिकारात् चतुश्चत्वारिंशदधिकचतुर्दशशतग्रन्योत्तुङ्गधामपरम्परा निर्मा पणैकसूत्रधारागाधनवाब्धिनिमजात्सत्त्वत्रातसमुघरणप्रवीणप्रधानधर्मनौकाप्रवर्तनकर्णधारापश्चिमजिनपतिप्रवचनावितथ- | टू तत्त्वप्रबोधप्राउजूतप्रतिनाप्रकाशपराजितसमस्ततीर्थिकचक्रप्रवादश्रीमहरिजप्रसूरेः प्राक्तनत्वेन च सुप्रतीतमेव । अज्ञा नतिमिरविध्वंसकलास्वज्ञानवः श्रीहरिनासूरयश्च पूर्वश्रुतव्यवच्छेदनिकटसमयवर्त्तिन एव यदाह-"पूर्वश्रुतव्यवछे दकालानन्तरपञ्चपञ्चाशीतिवर्षे दिवं गतैः श्रीहरिजसूरिनिः" इत्याद्यनेकोलेखावलोकनन चैते पूज्याः प्राक्तनका सीना एवेति मन्तव्यम् । यत्तु श्रीसुधर्मा च जम्बुश्च, प्रनवः सूरिशेखरः। शय्यम्नवो यशोनः, सम्भूतिविजयाह्वयः। |॥ १॥ जवाहुस्थूलजी, महागिरिमुदस्तिनौ । धनसुन्दरश्यामायौं, स्कन्दिलाचार्य इत्यपि ॥२॥ रेवतीमित्र धर्मोथ,। लघगुप्तानिधो गुरुः । श्रीगुप्तवज्रसंज्ञार्यरक्षिताः पुष्पमित्रकः ॥३॥ प्रथमस्योदयस्यैते, विंशतिः सूरिसत्तमाः। त्रयोविं-14 शतिरुच्यन्ते, वितीयस्याथ नामतः॥४॥श्रीवज्रो नागहस्ती च, रेवतीमित्र इत्यपि । सिंहो नागार्जुनो तदिन्नः 1 Page #12 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीकः॥ ॥ ॥ कालकसंज्ञकः॥५॥ सत्यमित्रो हारिखश्च, जिनमो गणीश्वरः । उमास्वातिः पुष्पमित्रः, संजूतिः सूरिकुञ्जरः ॥ ६॥४] प्रस्तावना. इत्यादिनोक्तजिनजागणिनस्त्वन्ये एवेति प्रतिनाति, तदानीं पूर्वश्रुताजावात् । | जितकहप-क्षेत्रसमास-विशेषणवती-महानाष्याद्यनेके प्रबन्धाः प्रणीताः एतत्प्रबन्धप्रणेतृनिः। अस्याः वृत्तिस्त्वगाधनवार्णवनिमजाजन्तुजातावलम्बनजूतसम्यग्दर्शनमूलप्रवोधकन्दान्वितदीर्घतरविरतिशाखायुतात्म | श्रीखएमसम्नारसमुद्भूतनानाविधसूक्ष्मसूक्ष्मतरपदार्थसार्थनिरूपणदमापूर्व विज्ञानरूपबहसपरिमलालिव्याप्तमलयगिरिसन्निनैःश्रीमन्मलयगिरिपादैर्विनिर्मिता। | उक्तविशेषणविशिष्टश्रीमहरिजपसूरिजिरप्यस्याः वृत्तिर्विनिर्मितेति "चन्दा सुरस्स य सुराचन्दस्स य अन्तरं होई" अस्या गाथाया व्याख्यानप्रसङ्गे "अथेयं प्रक्षेपगाथेति कयमवसीयते ? उच्यते, मूखटीकाकारेण हरिजप्रसूरिणा से तोऽप्यस्या असूचनात्" इत्याद्युलेखोखिखनधारा अनेकस्थाने परिस्फुटतया संसूचितं वृत्तिकृतिः। ___ संशोधितेयं निगहणीयमहामोहकचवरनिपतितजन्तुजातोघरणकवचकदरव्ययपदयियासुमिरत एव मिथ्यात्वादिहै ||निर्निबधगाढतरकर्मग्रन्थिन्नेदनसमर्थसम्यक्दर्शनशानचारित्ररूपचारुरत्नत्रितयाराधनसावधानमानसरनुयोगाचाय्रस्म-| रुवर्यश्रीमद्दानविजयगणिजिः । कृपापीयूषपाथोधीनां तेषामेव पदकजचञ्चरिकविनेयाणुना मुनिप्रेमविजयेनालेखीयं खध्वी प्रस्तावना। For%AR ARARIRACK KC ACANTERACANCE अतिविना नीयतेमुचित थियानमरनुयायेना Page #13 -------------------------------------------------------------------------- ________________ ॥ विषयानुक्रमणिका ॥ RECAMERK विषयः पत्राङ्क: .... E पत्राङ्कः । विषयः मंगलाचरणम् .... ....। ___.... १ वैमानिकेषु प्रतरसङ्ख्या .... ..... जवनपतीनां व्यन्तराणां च जघन्या स्थितिः .. सौधर्मेशाने प्रतिप्रतरमायुःपरिझानाय करणम् व्यन्तराणामुत्कृष्टा स्थितिः .... सौधर्मेशाने प्रतिप्रस्तटमुत्कृष्टमायुः .... उछारपट्योपमस्य १ अशापट्योपमस्य २ क्षेत्रप उत्तरकटपे प्रतिप्रतरमायुःपरिज्ञानाय करणम् ध्योपमस्य ३ च स्वरूपम् .... .... सनत्कुमारमाहेन्के प्रतिप्रस्तट स्थितिः .... नवनपतिनामुत्कृष्टा स्थितिः जवनपतिव्यन्तरदेवीनामुत्कृष्टमायुः .... ब्रह्मलोके प्रतिप्रतरमायुः .... चन्मादिज्योतिप्कदेवदेवीनां जघन्योत्कृष्टा च स्थितिः खान्तककरपे प्रतिप्रतरं स्थितिः वैमानिकानामुत्कृष्टा स्थितिः महाशुक्रे प्रतिप्रतरं स्थितिः .... वैमानिकानां जघन्या स्थितिः सहस्रारकटपे प्रतिप्रस्तट स्थितिः वैमानिकदेवीनां जघन्योत्कृष्टा च स्थितिः .... १४ थानतादिषु प्रतिप्रतरं स्थितिमानम् .... ROERACuck: Page #14 -------------------------------------------------------------------------- ________________ पृहत्संग विषयः सटीक:॥ पिका. ॥३॥ NERALLA .... १२ पत्राङ्क | विषयः (जवनपतिदेवस्वरूपम् ) (व्यन्तरदेवस्वरूपम् ) जवनपतीनां जवनसङ्ख्या व्यन्तरनगरप्रमाणम् जवनप्रमाणम् ... .... व्यन्तरनगरस्थानम् .. जवनस्थानम् .... व्यन्तरनिकायनामानि जवनवासिनिकायनामानि .... व्यन्तरेन्जनामानि जवनवासिनिकायानां चिह्नानि व्यन्तरनिकायानां चिह्नानि.... नवनवासिनां शरीरवर्णविजागः पिशाचादीनां शरीरवर्षः .... जवनपतीनां वस्त्रवर्ण विजागः .... २४ (ज्योतिष्कदेवस्वरूपम् ) नवपतीनामिन्नामानि ...... ..... .... २४ जम्बूधीपे खवणसमुझे धातकीखएक च चन्द्रसूर्यजवनेशव्यन्तरज्योतिष्कन्धाणां सामानिकात्मरक्षक- परिमाणम् .... .... .... .... देवप्रभाणम् ..... . ..... कालोदसागरादिषु चन्द्रसूर्यप्रमाणानयनाय करणम् वैमानिकेन्डाणां सामानिकात्मरक्षकदेवसङ्ख्यां .... २७ मनुष्यवेत्रे चन्धादिसङ्ख्या .... इन्शापामग्रमहिषीपरिमाणम् .... ७ मनुष्यक्षेत्रे त्रसूर्यश्रेणिपरिमाणम् .... HURESS ॥ ३ ॥ Page #15 -------------------------------------------------------------------------- ________________ विषयः यत्राकूर ३१ | मनुष्यक्षेत्रे ग्रहनक्षत्रश्रेणिपरिमाणम् जम्बूदीपगतचन्द्रसूर्ययोः मएकल क्षेत्रपरिमाणम्. ३१ जम्बूदीपगतचन्द्रसूर्ययोः जम्बूदीपे खवणसमुद्रे च .... |मएकल क्षेत्र परिमाणम् ३२ ३३ चन्द्रादीनां मिस्वरूपम् | मनुष्य क्षेत्र व हिरव स्थितचन्त्रसूर्ययोर्मन्तातरेणान्तरम् ३३ मनुष्यक्षेत्रबहिरव स्थितचन्द्रसूर्ययोर्मन्तातरेण पति **** ...r .... .... .... स्वरूपम् दीपसमुद्रपरिमाणम् मनुष्यक्षेत्रपरिमाणम् कियद्वीपसमुद्राणां नामानि .... ---- | पञ्चचत्वारिंशलक्ष् प्रमाणानि एकलदप्रामाणानि च कियषस्तूनि .... Jens iii .... .... sada .... .... .... Hin .... ..... .... ३३ ३६ ३६ ३७ ३० fever .... समुत्रेषु जल स्वरूपम् प्रत्येकरसवतामुदकरसवतां च समुषाणां नामानि .... समुद्रेषु मत्स्यशरीरप्रमाणम्.... मत्स्यानां सम्जवः सदृशविसदृशनामानि द्वीपसमुद्रयुगलानि अतिदेशेन द्वीपसमुनामानि चन्द्रस्य परिवारसङ्ख्या चन्द्रादिविमानानां संस्थानं स्वरूपं सङ्ख्या च चन्द्रादिविमानानां विष्कम्नादिप्रमाणम् मनुष्यक्षेत्र त्रदिर्वर्त्तिचन्द्रादिविमानानां विष्कम्नादिमानम् ज्योतिष्क विमानानां स्थानम् नक्षत्र चारम् .... **** .... .... .... 0.00 ... .... .... A .... .... .... पत्राङ्कः | ३० ३८ २ ३० ३० ३ .... .... ---- .... .... www. .... **** ३ ए %% ४० ४० ४ ४१ ४२. ४२ ४३ 6% Page #16 -------------------------------------------------------------------------- ________________ वृहत्सं० विषयः वि सटीकः॥ अनुमान एका. ॥४॥ MATHSHORRCORRECE विषयः पत्राङ्क: नृत्रे चन्वादिसङ्ख्या .... .... .... ४३ (वैमानिकदेवस्वरूपम् ) ज्योतिश्चक्रं यावत्या मेरोरबाधया चरति यावत्या- विमानसझ्या .... .... .... |ऽखोकाकाशस्याबाधयाऽवतिष्ठते च तत्स्वरूपम् पुष्पावकीर्णविमानस्थानम् .... .... |जम्बूदीपव्यतिरिक्तवीपसमुफेषु ग्रहनक्षत्रताराप्रमा- इन्कविमाननामानि परिज्ञानोपायः .... .... .... श्रावलिकाप्रविष्टविमानं कस्य दीपस्य समुज्स्य वोज्योतिष्कविमानवाहकाजियोगिकानां सङ्ख्या .... परिव्यवस्थितम् .... किंरूपधारिणो देवाः कुत्र स्थिता वहन्ति प्रतिकरूपमावलिकाप्रविष्टविमानसङ्ख्याऽऽनयनाय । चन्नादीनां गतितारतम्यविशेषः करणम् .... चन्मादीनामृद्धितारतम्यविशेषः सौधर्मादिषु श्रेणिप्रतिबछविमानसङ्ख्या पुष्पावकीर्णतारकविमानानां परस्परमन्तरम् विमानसङ्ख्या च .... .... .... .... मनुष्यक्षेत्राहिश्चन्छसूर्याणां परस्परमन्तरम् .... ४६ कस्मिन् कहपे कियन्ति श्रेणिप्रतिवझविमानेषु मनुष्यवेत्राबहिश्चन्धसूर्याणां पङ्काववस्थानम् वृत्तानि त्र्यम्राणि चतुरस्राणि च विमानानि .... राहुस्वरूपम् ... .... .... ४७ | सौधर्मेशानवखये सनतकुमारमाहेन्द्रवलये च कस्ये ४ ॥ Page #17 -------------------------------------------------------------------------- ________________ विषयः न्यस्य कियन्ति आवधिकाप्रविष्टानि वृत्तादिवि मानानि .... खोकपाल विमानस्थानम् विमानानां प्रतिष्ठानम् कल्पेषु विमानानां पृथिवीवाहस्यम् कल्पेषु विमानानामुच्चैस्त्वम्.... कल्पेषु विमानानां वर्णविभागः भवनपतिव्यन्तरज्योतिष्कंभवनानां वर्णविभागः .... .... .... .... .... .... .... www. .... .... www. चरमादिगतिस्वरूपम् चरमादिगतिभिः यथायोगं विमानानामायामादि .... .... पत्राङ्गः Peen प्रमाणम् प्रकारान्तरेण चएकादिगतिभिः विमानानामायामा दिप्रमाणम् .... .... www. .... ... ५० ६० ६१ ६१ ६२ ६२ ६३ 6 ६३ ६४ ६५ विषयः (अवगाहनाद्दारम्) देवानाम्नवधारणीयशरीरोत्कृष्टावगाहना .... सनत्कुमारादिदेवानां सागरोपमवृत्यनुरोधतः शरी www. रमानज्ञानाय करणम् सनत्कुमारमाहेन्द्रदेवयोर्देहमानम् ब्रह्मलोकान्तकदेवयोर्देहमानम् शुक्रसहस्रारदेवदेमानम् श्रानतप्राणतारणाच्युतदेवदेहमानम् नवप्रैवेयकानुत्तर विमान देवदेहमानम् . सुराणामुत्कृष्टा उत्तरवै क्रियशरीरावगाहना सुराणां जवधारणीयोत्तरवै क्रिया च जघन्याऽवगाहना ६० नवनपतिव्यन्तरज्योतिष्कसौधर्मेशाने जघन्य उत्कृष्टश्चोपपात विरहकालः ६ए .... ६ए ६० 4.86 ... .......... 0006 www. पत्राहर www. .... --- www. ... 0000 0000 www. ६५ ६६ ६७ ६७ ६० ६० Page #18 -------------------------------------------------------------------------- ________________ श्रनुक्रमणिका. .... .... विषयः पत्रात विषयः पत्रात सटीका॥ सनत्कुमारादिषु अनुत्तरविमानपर्यन्तेषु सुराणामु- सूत्रस्वरूपम् .... ..... स्कृष्ट उपपातविरहकाखः ..... चतुर्दशपूर्वधरस्य जघन्यत उत्कर्षतश्चोपपातः .... सनत्कुमारादिकटपेषु जघन्यत उपपातविरहकाखा बद्मस्थसाधूनामुत्कर्षतो जघन्यतश्च श्रावकाणां जघ||सुराणामुघर्त्तनाविरहकाख...... .... .... ७१ म्यतश्चोपपातः .... । सुराणामुपपातोपर्त्तनसङ्ख्या ... तापसचरकपरिव्राजकानाञ्जघन्यत उपपातः । देवेषु गतिघारम् .... ... संहननस्वरूपम् .... .... तिर्यडमनुष्याश्रितो देवगतिविषयो विशेषः संस्थानस्वरूपम् .... . जवनपतिषु जीवानां यथा गमनम् संस्थानव्याख्यानम् .... व्यन्तरेषु येषां जीवानां यथा गमनम् .... .... १३ केषु जीवेषु कानि संस्थानानि तापसचरकपरिव्राजकानामुत्कर्षत उपपातः देशविरति-७३ केषु जीवेषु कति संहननानि युक्तानां पश्चेन्धियतिरश्चां मनुष्याणाश्चोत्कर्षत उपपातः ७३ कस्य संहननस्य वशात्केषु देवेषूपपातः यतिखिङ्गधारिमिथ्याशामुत्कर्षत उपपातः .... ७३ कुत्रत्यागत्य देवतयोत्यद्यन्त इत्येवं निरूपणारूपमागमिथ्यादृष्टिलक्षणम् ....७४ | तिघारम् KARIHARANAS Page #19 -------------------------------------------------------------------------- ________________ ACCAUSAG विषयः पत्राकः | विषयः देवानां विषयस्वरूपम् .... | केषां प्रक्षेप आहारः केषां न देवदेवीनामुत्पत्तिस्थानम् ... | एकेन्धियादीनां पृथगाहारनैयत्यम् .... देवदेवीनामवं गमनागमनपरिमाणम् सुराणां शेषाणाञ्च श्राहारः ...... ... वैमानिककिल्बिषिकदेवानां स्थितिः निवासस्थानश्च केषां सचित्तः केषामचित्त इत्याद्याहार विजागः थालियोगिकानां किस्विषिकाणाञ्चोत्पत्तिस्थानम् एकेन्छियादीनामाहारेन्डाकालः .... अपरिगृहीतदेवीनां विमानसया .... स्तोकपरिमाणं प्रसङ्गतो मुहूर्तादिपरिमाणम् सौधर्मापरिगृहीतदेवीनाम्लोगस्वरूपम्.... .... एकस्मिन् मुहूर्ते प्राणसङ्ख्या ..... ईशानापरिगृहीतदेवीनाम्लोगस्वरूपम्........ एकस्मिन्नहोरात्रे मासे वर्षे च प्राणसङ्ख्या .... नुवनपतिव्यन्तरज्योतिष्कवैमानिकसुराणां खेश्या सुराणां प्रतिसागरोपममाहारावासपरिमाणम् .... वैमानिकदेवानां वर्णविनागः वर्षसहस्रदशकाद्यावत् किश्चिदूनसागरोपममायुषामाजघन्यस्थितीनां देवानामाहारोहासविधिः हारोब्लासकासः ..... .... ..... उजयाहाररोमाहारप्रदेपाहारस्वरूपम् देवानां शरीरस्वरूपम् .... .... कस्यामवस्थायां क थाहारः ०१ | देवानां कियता काखेन पर्याप्तिनिष्पत्तिः ARMANANCE Page #20 -------------------------------------------------------------------------- ________________ - वृहत्सं सटीकः ॥ ॥६॥ विषयः सुराणामघस्तादवधिज्ञानविषयः .... सुराणां तियगूर्ध्व चावधिज्ञान विषयभूत क्षेत्रम् | नारकतिर्यङ्नरामराणामवधिक्षेत्रस्य संस्थानम् | देवानामेव पुनः किश्चित्स्वरूपम् मनुष्यलोके देवानामागमनकारणानि ..... | इह लोके वैमानिकसुराणामनागमनकारणानि मनुष्यलोकस्याशुजगन्धोपेतत्वम् ( नरकाधिकारः ) .... .... ... **** .... ..... पत्रा 1030 www. .... .... **** ०६ .... BEEEEE 09 09 GG .... नरकेषूत्कृष्टा स्थितिः सप्तसु पृथिवीसु जघन्यास्थितिः प्रतिप्रतरं रक्षप्रजासु जघन्या उत्कृष्टा च स्थितिः । शेषपृथिवीषु प्रतिप्रस्तटमुत्कृष्टा जघन्या च स्थितिः ए १ नरकेषु पुजलानां बन्धनगतिसंस्थाननेदवर्णगन्धर Po ० 2008 00 GG ८‍ विषय **** **** स्पर्शागुरुखघुशब्दरूप दशविधः परिणामः पश्चदश परमाधार्मिकाः नरकपृथिवीनां नामानि गोत्राणि च ...... धर्मादिपृथिवीनां प्रतिष्ठानविधिः संस्थानविधिश्च.. धर्मादिपृथिवी नामुश्चत्वम् सर्वासु पृथिवी धनोदध्यादीनामुच्चत्वम् घनोदध्यादिवलयप्रमाणम् धर्मादिषु पृथिवीषु प्रस्तटसङ्ख्या सर्वासु पृथिवीषु प्रस्तटान्तर परिमाणम्.... www. .... .... .... POS ..... पत्राहुः १५ ७६ .... .... .... नरकावाससङ्ख्या ..... .... श्रावलिकाप्रविष्टनरका वासस्वरूपम् नर केन्द्रकनामानि प्रतिप्रस्तरं सकलदिग्विदिग्गताच जिकामविष्टमरका .... .... .... www. .... ए ए० ए० 良 200 १०२ 202 १०३ अनुक्रमएका, ॥ ६ ॥ Page #21 -------------------------------------------------------------------------- ________________ विषयः पत्राङ्कः re - O ODD ~ م م CARROREIGRECE पत्राडूः | विषयः वाससङ्ख्यापरिज्ञानाय करणम् चक्रवर्तिरलानां प्रमाणं नामानि च .... संपूर्णावखिकप्रविष्टनरकावाससङ्ख्या ... .... १०४ वासुदेवरत्ननामानि .... .... शेषपुष्पावकीर्णपरिमाणम् .... ..... १०५ नारकावधिज्ञानस्वरूपम् .... | नरकावासानामायामविष्कम्जोच्चत्वम् .... .... १०७ (तिर्यड्मनुष्याधिकारः) नारकाणां जघन्योत्कृष्टा चावगाहना .... तिरश्चां मनुष्याणां च शरीरप्रमाणम् .... नारकाणामुपपातोपर्सनाविरहकाखः उपपातोपत- पूर्वस्य परिमाणं .... .... नामधिकृत्यैकस्मिन् समये सङ्ख्या च तिर्यङ्मनुष्याणामायुःप्रमाणम् .... रजपनादिनरकेषु जीवोत्पतिस्वरूपम् .... बन्धकालप्ररुपणा.... .... संहननवशान्नरके जीवोत्पतिस्वरूपम् .... अबाधाकाखप्रमाणमृजुवक्रगतिस्वरूप नरके खेश्यास्वरूपम् .... ११५ अपवर्त्तनानपवर्तनस्वरूपम् ... .... नरकात्प्रच्युतानां क गमनं का खब्धयश्च ..... ११६ श्रायुषः सप्तधा उपक्रमनिरुपणम् ... अच्चक्रिवासुदेवादयः केवलज्ञानादिसन्धिमन्तश्च एकेन्धियादिजीवानां कायस्थितिः ... कुत वागता जवन्ति ..... ....११७ । एकेन्धियानामेकसामयिक्युत्पातचवनसङ्ख्या م १११ م م amMcCumaa م م م م Page #22 -------------------------------------------------------------------------- ________________ वृहत्त अनुक्रम س س س विषयः पत्राङ्क विषया पत्राङ्क एकेन्धियेषु जीवानामुत्पतिः .... ... १३७ सिधिगती विरहकाखः .... ... निगोदस्वरूपम् .... .... .... ... १२० । एक सामयिकीसिझसङ्ख्यादिस्वरूपम् ... विकन्धियाणां संमूबिमगर्जजतिरश्चां चोपपातो अङ्गुखस्वरूपम् ... .... घर्तनयोविरहकालः सङ्ख्या च .... .... १२ए पृथिवीकायादियोनीसङ्ख्या .... जीवानां गतिरागतिश्च ... ..... ... कुखकोटीसङ्ख्या योनिस्वरूपं च मनुष्याणामुपपातोघर्तनविरहकाखः .... .... १३० मनुष्याणां शङ्खाव दियोनि स्वरूपम् मनुष्याणामुपपातोघर्तनयोरेकसामयिकीसङ्ख्या .... पर्वाप्तिस्वरूपम् पृथिवीकायादीनां खेश्यास्वरूपम् .... १३० | गाथाष्यात्मिका अन्या संक्षिप्सतरा सङ्ग्रहणी .... س .040 ****HAKKAKKA Reeammam س س س Page #23 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ ॥ जैनाचार्यश्रीमधिजयानन्दसूरीश्वरपादपद्मेच्यो नमः॥ ॥ श्रीजिननगणितमाश्रमणविरचिता श्रीमलयगिरिविरचितवृत्तिसहिता ॥ ॥ वृहत्सङ्ग्रहणिः॥ PORUKARATERRESTRES ॐ नमः सिन्धम् । श्रीविघ्नहरप्रथम जिनेन्त्राय नमः ।। जयति नखरुचिरकान्तिप्रहसितनतमघवमुकुटमणिकिरणः । परमकरुणापरीतो विश्वज्ञाता जिनो वीरः॥१॥ नमत निजबुद्धितेजःप्रतिहतनिःशेपकुमतघनतिमिरम् । जिनवचनैकनिषस जिननगणिक्षमाश्रमणम् ॥२॥ यामकुरुत सङ्ग्रहणि जिननगणिदमाश्रमणपूज्यः। तस्या गुरूपदेशानुसारतो वच्मि विवृतिमहम् ॥३॥ इह यद्यपि कायमनोन्यामनीष्टदेवतानमस्कारकरणतो निखिलविघ्नविनायकोपशान्तिसंनवादन्नितषितप्रकरणपरिसमाप्तिरुपजायते, तथापि सर्वे श्रोतारः प्रकरणे नियमतः समस्तविघ्नविनायकोपशान्तिनिमित्तमनीष्टदेवतास्तवानिधानपुरस्सरं प्रवर्तन्तामिति श्रोणामिष्टदेवतास्तववुद्धिपरिग्रहार्थमादाविष्टदेवतास्तवं, तथा यत्किमपि प्रकरणं शास्त्रं वा प्रेक्षावता समारब्धुमिष्यते तत्रावश्यमादौ प्रेक्षावतां प्रवृत्त्यर्थमनिधेयमनिधातव्यं, अन्यथा किमत्र शास्त्रे प्रकरणे वा प्रति Page #24 -------------------------------------------------------------------------- ________________ वृहत्सं० Bापाद्यमिति संशयानाः प्रेक्षावन्तो न प्रवर्तेरन् । उक्तं च-"श्रुत्वाऽन्निधेयं शास्त्रादौ पुरुषार्थोपकारकम् । श्रवाणादौ प्रव- 11सटीकः ॥ दर्तन्ते तजिज्ञासादिचोदिताः॥१॥ नाश्रुत्वा विपरीतं वा श्रुत्वाऽऽलोचितकारिणः। काकदन्तपरीक्षादौ प्रवतन्ते कदा-16 |चन ॥२॥” इत्यादि । तथा सत्यप्यनिधेये न प्रयोजनश्रवणमन्तरेण प्रेक्षावन्तस्तदाजियन्ते, प्रयोजनमन्तरेण तेषां । प्रवृत्तेरसंजवात् , अन्यथा प्रेक्षावत्ताक्षितिप्रसक्तः । उक्तं च-“कर्तव्ये श्रोतव्ये विविध स्वस्पेऽपि च कर्मणि ।। प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ॥ १॥” ततः प्रकरणकरणश्रवणप्रयासनष्फच्याशङ्कापनोदाय प्रकरणादौ प्रयोजनमप्यनिधानीयं । तथा सत्यपि प्रयोजने न परंपरया सर्वविन्मूखतावगतिमन्तरेणातीन्जियार्थप्रतिपादके प्रकरणादौ सुधियः प्रवृत्तिमातन्वते, अतस्तेषां प्रकरणप्रवृत्तावादराधानाय परंपरया सर्वविन्मूखताख्यापनार्थमादौ गुरुपर्वक्रमलक्षणः सम्बन्धोऽपि प्रतिपादनीयः । “श्रुत्वा शास्त्रस्य सम्बन्धं श्रोतुरादरकारिता । जायते तेन शास्त्रादौ वक्तव्योऽनेकधा स च॥१॥" तत श्वं परिजाव्य प्रेक्षावतां प्रवृत्त्यर्थमभिधेयादिकं च प्रतिपिपादयिषुरादाविदं गाथात्रयमाहनिवियवाहकम्मं वीरं नमिऊण तिगरण विसुझं । नाणमपंतमहवं ता संगहणि त्ति नामेणं ॥१॥ बुलं विश्नवणोगाहणा य सुरनारयाण पत्तेयं । नरतिरिशदेहमाणं श्राउपमाणं च वुन्छामि ॥२॥81 विरहुववाउबट्टे संखं तह चेव एगसमएणं । गश्रागई च बुद्धं सवेसिं थाणुपुबीए ॥३॥ व्याख्या-इहाद्यगाथयाऽनीष्टदेवतास्तवस्यानिधानं, इतरेण तु गाथायेनानिधेयस्य, सम्बन्धप्रयोजने तु सामर्थ्य *HARASHTRA CRENC +C44444 Page #25 -------------------------------------------------------------------------- ________________ गम्ये इति गाथात्रयसंक्षेपार्थः । श्रवयवार्थस्तूच्यते-“शूर वीर विक्रान्तौ" वीरयति स्म कषायोपसर्गपरीषदेन्द्रियादिशत्रुगणजयं प्रति विक्रामति स्मेति वीरः । “श्रच्" इत्यच् प्रत्ययः । श्रथवा “ई गतिप्रेरणयोः" विशेषेण श्यति गमयति स्फेटयति यघा प्रापयति शिवमिति वीरः । यदि वा “गतौ” इत्यादादिको धातुः, विशेषेण अपुनर्जावेन ईर्ते स्म याति स्मेति वीरः थपश्चिमस्तीर्थकरो वर्धमानस्वामीत्यर्थः तं । कथंजूतमित्याह-निष्ठापिताष्टकर्माणं निष्ठापितानि निष्ठां नीतानि समूलका कषितानीत्यर्थः अष्टौ कर्माणि ज्ञानावरणीयादीनि येन स तथा तं। अनेन येऽनादिसिझं सर्वशं प्रतिपन्नास्तन्मतमपाकरोति, तथानूतसर्वज्ञकटपनायाः प्रमाणासंजवात् । यथा च प्रमाणासंजवस्तथा तत्त्वार्थटीकादौ विजृम्लितमिति न भूयः प्रयासः । पुनः कथंजूतमित्याह-शानमनंत इह ज्ञानज्ञानवतोरनेदोपचारादित्यं निर्देशः, ततोऽयमर्थःअनन्तज्ञानमयमिति । तेन (अनेन ) ये सकखकर्मप्रहाणादनावरूपं प्रदीपस्येव जगवतो निर्वाणमित्रन्ति ते निराकृता घष्टव्याः, सतः सर्वथा विनाशायोगात्, एतच्चान्यत्र प्रपञ्चतश्चर्चितमिति न नूयश्वय॑ते । ज्ञानग्रहणं च दर्शनादीनामन्येषां त्रयाणामुपलक्षणं, तेनानन्तज्ञानानन्तदर्शनानन्तवीर्यानन्तसुखमयमिति प्रतिपत्तव्यं, तमित्वंतं जगवन्तमपश्चिमतीर्थकर वर्धमानस्वामिनं । त्रिकरणविशुधमिति क्रियाविशेषणं त्रीणि करणानि मनोवाकायरूपाणि तैस्तदेकाग्रतया विशुछ नमनं यथा जवति तथा नत्वा नमस्कृत्व किमित्याह-सङ्गहणिरिति नाना वक्ष्ये प्रकरणमित्युपस्कारः। कथंजूतमित्याह-यथार्थ यथावस्थितः सर्वज्ञवचनाविरोधी अर्थोऽनिधेयं यस्य तत् यथार्थ । यथार्थता चास्य परंपरया सर्वज्ञमूखत्वात् । सर्वकमूखत्वं च पुरस्तात्सम्बन्धप्रतिपादनावसरे जावयिष्यते । तावश्चन्दः क्रमार्थः । क्रमश्चायमस्ति-वन्यदपि CACAKACAKACACANCHAR Page #26 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥ २ ॥ | क्षेत्रसमासादिकं वक्तव्यं, परं तद्वदु वक्तव्यमिति पश्चादनिधेयं, इदानीं तु तावत्सङ्ग्रह पिरिति नामकं प्रकरणं वक्ष्ये । काथ सङ्ग्रहणिरिति कः शब्दार्थः ? उच्यते - शास्त्रान्तरेषु प्रज्ञापनादिषु विस्तरेणाजिहिता श्रर्थाः संक्षिप्य गृह्यन्ते प्रति| पाद्यत्वेनानिधीयन्ते यया ग्रन्थपत्या सा सङ्ग्रहणिः, उणादिकोऽनिप्रत्ययः । सम्प्रति येषामनिधेयानामर्थानां सङ्ग्रहणिस्तान् साक्षाद्दिशति — सुरनारयाणेत्यादि, सुष्ठु राजन्ते शोभन्ते इति सुराः क्वचिदिति मप्रत्ययः । अथवा सुष्ठु अतिशयेन परितुष्टाः सन्तोऽनिलपितमर्थमाराधकेन्यो रान्ति प्रयक्षन्ति यथा कृष्णस्य सुस्थितनामा लवणाधिपः समुद्रमध्ये रथमार्गमिति सुराः । यदि वा “सुर ऐश्वर्यदीत्योः” सुरन्ति शेषमनुष्यादिप्राणिगणासाधारणमैश्वर्यमनुभवन्ति, यश विशिष्टद्युतिसंचारतो देदीप्यन्त इति सुराः देवाः । जातिशब्दोऽयमश्वादिशब्दवत् । तथा "केँ मैं रैं शब्दे" नरान् उपलक्षणमेतत् तिरश्चोऽपि योग्यताया अनतिक्रमेण कायन्ति शब्दयन्तीति श्राकारयन्तीत्यर्थः नरकाः सीमन्तकादयो वक्ष्यमाणस्वरूपास्तेषु जवा नारका नरकायुर्नरकगतिकर्मोदयवर्तिनः । एषोऽपि शब्दो जातिवाची, गवाश्वादिशब्दवत् । सुराश्च नारकाश्च सुरनारकास्तेषां । प्रत्येकमेकमेकं प्रति । किमुक्तं नवति ? सुराणां नारकाणां च पृथक् पृथक् । किमित्याह-स्थितिजवनावगाहना वक्ष्यामि । तत्र तिष्ठन्ति नारक तिर्यङ्कनरामरजवेषु शृङ्खलावद्धा इवावतिष्ठन्ते यया कर्म - | विपाकपरित्या सा स्थितिः आयुर्जीवितमिति पर्यायाः । तथा जवन्ति वर्तन्ते एध्विति जवनानि श्रालया निलया इत्यनर्थान्तरं । श्रवगाहते जीवोऽस्यामित्यवगाहना तनुः शरीरमित्येकोऽर्थः । स्थितिश्च जवनानि चावगाहना च स्थितिज वनावगाहनास्ता वक्ष्ये । चशब्दः समुच्चये, तेनान्यदपि वर्ण चिह्नादिकं वक्ष्य इति प्रष्टव्यं । तथा " नृ नये" नृणन्ति तथा सटीकः ॥ Page #27 -------------------------------------------------------------------------- ________________ विधषव्यक्षेत्रकाल जावसामग्री मवाप्य स्वर्गापवर्गहेतु सम्यन्नयविनयोपेता नवन्तीति नरा मनुष्याः, "ऋदिवर्णोवर्णात्" इत्यन् प्रत्यय' । तिरोऽञ्चन्ति सर्वासु दिक्षु विदिक्षु च यथाकर्मोदयमुत्पद्यन्ते इति तिर्यञ्चः । नराश्व तिर्यञ्चश्च नरतिर्यञ्चस्तेषां देहमानमायुः प्रमाणं च वक्ष्यामि । इह स्थित्याद्यतिदेशो न कृतः, नरतिरश्चां जवनानभिधानात् । न हि पुरतो नर तिरश्चांजवनानि वक्ष्यति । श्रह - वक्ष्यामीति पुनः क्रियानिधानमयुक्तं, प्राक्तनेनैव गतार्थत्वात्, तदयुक्तं, वस्तुतत्वापरिज्ञानात् प्राक्तनं हि वक्ष्ये इति क्रियापदं प्रकरणापेक्षं, यथा सङ्ग्रहणिरितिनामकं प्रकरणं वक्ष्ये, इदं तु वदयामीति क्रियापदं प्रकरणे यदभिधेयं तदपेक्षमिति निन्नविषयत्वाददोषः । अथवा पुनः पुनः क्रियापदानिधानमाचार्यः कुर्वन् प्रकरणस्य पारतन्त्र्यमावेदयति, तद्यथा - नाहं स्वमनीषिकया वदये किं तु यत्प्रवचनानुयायिनि वचित्रास्त्रे सुरनारकाणां स्थित्यादिप्रतिपाद्यमानमुपलब्धं तपश्ये, यच्च शास्त्रान्तरे नरतिरश्चां देहमानादि तदपि वक्ष्यामीत्याह । तथा 'विरहेत्यादि' विरहोऽपान्तराल कालः, उपपतनमुपपातो जन्मेत्यर्थः, उर्तनमुघर्तना च्युतिर्मरण मिति पर्यायाः, उपपातश्च उघर्तना च उपपातोघर्तनं समाहारो इन्धस्तस्मिन् विरहं वक्ष्ये प्राकृतशैल्या च विरहशब्दात्परस्या विजत्तेर्लुक् । किमुक्तं नवति ? उपपाते उघर्तनायां च विरहं वक्ष्ये । यथा सौधर्मादिषु रत्नप्रनादिषु च यथासङ्ख्यमेकस्मिन् देवे नारके वा समुत्पन्ने सति नूयः कियता कालेनान्यो देवो नारको वा समुत्पद्यते । यदि वा एकस्मिन् देवे नारके वा उद्वृत्ते पुनः कियता कालेनान्यो देवो नारको वा उघर्तिष्यत इति । तथा सङ्ख्यां सङ्ख्या गणितमियत्तेत्यनर्थान्तरं । तथा चैवेति समुच्चये, एकसमयेन न तु दित्र्यादिसमयैरुपपातोघर्तनविषये वक्ष्ये । एतदुक्तं भवति - कियन्तः खह्वेकेन समयेन सौधर्मादिषु Page #28 -------------------------------------------------------------------------- ________________ वृहत्संग ॥३॥ OSCORRUKURA देवा रत्नप्रजादिषु नारका उत्पद्यन्ते, कियन्तो वा तेज्य एकसमयेनोपर्त्तन्ते इति वक्ष्ये । तया गतिं गमनं, श्रागतिमाग |सटीकः॥ मनं, चशब्दः समुच्चये, सर्वेषां सुरनारकनरतिरश्चामानुपूर्व्या परिपाट्या वक्ष्ये, यथा के जीवा मनुष्यादयः सुरादिषु गठन्ति ? के वा सुरादिगतिन्य उवृत्ता इह मनुष्यादिषु मध्ये समागञ्जन्ति ? गतिरा(मा)गतिं चेत्यत्र गतिशब्दात् हितीयार्थे प्रथमा प्राकृतलहणवशात् । प्राकृतलक्षणे हि परस्परं विजक्तीनां यथायोग्यं व्यत्ययो भवति । यदाह पाणिनिः स्वमाकृतलक्षणे "व्यत्ययोऽप्यासां" इति । तदेवमिह मुख्यतया नवार्थाधिकारा उक्ताः तद्यथा-स्थितिः १, नवनानि , अवगाहना ३, उपपातविरहकालः ४, उतनाविरहकालः ५, एकसमयोपपातसङ्ख्या ६, एकसमयोधर्तनसङ्ख्या , गतिः ७, आगति ए श्च । शेषं तु सुरवर्णचिह्नादिकं चशब्दादिप्तमनिधेयं अष्टव्यं । प्रयोजनसम्बन्धौ तु सामर्थ्यगम्यौ, तत्र प्रयोजनं विधा कर्तुः श्रोतुश्च, एकैकमपि विधा, तद्यथा-अनन्तरं परंपरं च । तत्र प्रकरणकर्तुः सुरादीनां स्थित्यादिकं सर्वज्ञवचनानुसारेण यथावत्प्रतिपादयतोऽनन्तरं प्रयोजनं सत्त्वानुग्रहः, परं परं तुव निःश्रेयसावाप्तिः, सत्त्वानुग्रहप्र वृत्तो हि परंपरया परमपदमवश्यमाप्नोति । तथा चोक्तं-"सर्वोतोपदेशेन यः सत्त्वानामनुग्रहम् । करोति दुःखतप्तानां 5 स प्रामोत्यचिराचिवम् ॥ १॥” इति । श्रोतृणामनन्तरं प्रयोजनं यथावत्सुरादिस्थित्यादिपरिझानं । परंपरप्रयोजनं तु तेषा-8 मपि निःश्रेयसावाप्तिः । तथाहि-ते तत्परिज्ञानात्संसाराधिरज्यन्ते, ततः परमपदप्राप्तये यत्नमातिष्ठन्ति, ततस्तं प्रामुव-है॥३॥ न्तीति । उक्तं च "सम्यग्नावपरिहानाधिरक्ता नवतो जनाः। क्रियासक्का ह्यविघ्नेन गन्ति परमां गतिम् ॥१॥" सम्बन्धस्तु विधा-उपायोपेयत्नावलक्षणो गुरुपर्वक्रमलदणश्च । तत्रोपायोपेयजावलक्षणस्तर्कानुसारिणः प्रति, स चाय GANGACAMACACREACADCASSADOR नयसावाप्तिः । तथाहि-ते तत्परिज्ञानाला जनाः । क्रियासक्ता ह्यविघ्नेन ग ण प्रति, से घायं Page #29 -------------------------------------------------------------------------- ________________ वचनरूपापन्नं प्रकरणमुपायस्तत्परिझानं चोपेयमिति । श्रद्धानुसारिणः प्रति गुरुपर्वक्रमलक्षणो, गुरुपर्वक्रमश्चायं-प्रथमतो जगवता परमार्हन्त्यमहिमा विराजमानेन वर्धमानस्वामिना सुरस्थित्यादि प्रतिपादितं, ततः सुधर्मस्वामिना बादशस्वङ्गेषु सूत्रतया निवाई, ततोऽप्यार्यश्यामादिनिः प्रज्ञापनादिपु समुद्धृतं, तेच्योऽपि मन्दमेधसामववोधाय संक्षिप्यास्मिन् प्रकरणे समुद्रियते, तत एवं परंपरया सर्वज्ञमूलमिदं प्रकरणमित्यवश्यमवदातधियामुपादेयं । तत्र यथोद्देशं निर्देशमि (३) तिन्यायात्प्रथमतः सुराणां स्थितिर्वक्तव्या । सुराश्चतुर्विधास्तद्यथा-जवनवासिनो व्यन्तरा ज्योतिष्का वैमानिकाश्च । तत्र नवनेषु वसन्तीत्येवंशीला जवनवासिनस्ते दशविधास्तद्यथा-असुरकुमाराः १, नागकुमाराः २, विद्युत्कुमाराः ६३, सुवर्णकुमाराः ४, अग्निकुमाराः ५, वातकुमाराः ६, स्तनितकुमाराः , उदधिकुमाराः ७, दीपकुमाराः ए, दिक्कुमाराः १० । एते च दशापि नेदा अवान्तरजातिलेदादवसेया मनुष्येषु क्षत्रियादिनेदवत् । वर्णचिह्नादिनिश्चामीपां दो जवति, स च पुरस्तादनिधास्यते । इह कायमानस्थानीया ये महामएमपा विचित्रमहायुतिरत्नप्रजानासितसकल दिक्चक्रवाला रामणीयकप्रकर्पजूमय आवासापरपर्यायास्तेषु प्राचुर्येणासुरकुमाराः परिवसन्ति, कदाचिनवनेषु, शेपास्तु नागकुमारादयो भूयस्त्वेन नवनेषु कदाचिदावासेषु ततः सामान्यतः सर्वेऽपि नवनेषु वसन्तीति नवनवासिन उच्यन्ते । तथा विविधमन्तरं वनान्तरादिकमाश्रयरूपं येषां ते व्यन्तराः, तथाहि-तेषु तेषु वनान्तरेषु : शैलान्तरेषु कन्दरान्तरेषु च प्रतिवसन्तीति सुप्रसिझमेतत् । अथवा विगतमन्तरं मनुष्येन्यो येषां ते व्यन्तरा, तथाहि-५ केचिट्यन्तरा मनुष्यानपि चक्रवर्तिप्रनृतीन् सुजातनृत्या श्व सम्यगुपचरन्ति, ततो मनुष्येन्यो विगतान्तरा इति व्यन्त CAMERICANONSTAGRAMGAONG Page #30 -------------------------------------------------------------------------- ________________ CEO वृहत्सं० सटीकः॥ ॥४॥ ततर प्रत्येकमसङ्ख्येयाः, प्रतिवमानानि, तेषु नवा वैमानित विशेष उच्यते “कपातपित्तव्यः, तं कहपं सि राः। इदं तु व्युत्पत्तिनिमित्तमात्रं, प्रवृत्तिनिमित्तं तु सर्वत्रापि जातिबेद एवानुसरणीयः। ते च व्यन्तरा अष्टविधाः तद्यथा-किन्नराः १, किंपुरुषाः २, महोरगाः, ३ गन्धर्वाः, ४ यक्षाः ५, राक्षसाः ६, जूताः ७, पिशाचाः । तथा ज्योतनं ज्योतिः, औणादिकी शब्दव्युत्पत्तिः, ज्योतिरेषामस्तीति ज्योतिष्काः, "ब्रीह्यादिन्य” इति मत्वर्थीय इकप्रत्ययः, तत श्रादेरिकारलोपः। ते च ज्योतिष्काः पञ्चविधाः, तद्यथा-चन्मसः १, सूर्याः २, ग्रहाः ३, नक्षत्राणि ४, तारकाः ५। एते च प्रत्येकमसङ्ख्येयाः, प्रतिषीपं प्रतिसमुहं च नावात्, दीपसमुत्राणां चासङ्ख्येयत्वात् । तथा विशिष्टपुण्योपेतैर्जन्तुनिर्मान्यन्ते उपनुज्यन्त इति विमानानि, तेषु जवा वैमानिकाः, “अध्यात्मादिन्यः" इतीकणप्रत्ययः। ते च वैमानिका विधा, तद्यथा-कटपोपपन्नाः कट्पातीताश्च, तत्र कहपः स्थितिविशेष उच्यते “कपः स्थिति तं मर्यादेत्यनान्तरमिति" वचनप्रामाण्यात् । स्थितिविशेषश्चेहेन्सामानिकत्रायस्त्रिंशादिव्यवस्थारूपः प्रतिपत्तव्यः, तं कदपं स्थितिविशेषरूपं उपपन्नाः प्रतिपन्नाः कहपोपपन्नाः सौधर्मादिष्वच्युतपर्यन्तेषु घादशसु देवलोकेषु वर्तमाना देवाः, तेविन्सामानिकत्रायस्त्रिंशादिरूपव्यवस्थानावात् । (तथा) यथोक्तरूपात् कट्पादतीता अपेताः कपातीताः ग्रैवेयकानुत्तरविमानवासिनो देवाः, तेष्विन्नादिरूपव्यवस्थाया अनावात् , सर्वेपामपितेषामहमिन्जत्वात् । तथा चाह तत्त्वार्थनाष्यकृत्-"पर तस्त्विन्त्रादयो दश विशेषा न जवन्ति सर्व एव स्वतन्त्रा” इति । इह नवनवासिनिकाये वैमानिकनिकाये च प्रत्येकमिद जादिनेदाद्दश विधा देवाः, तद्यथा-इन्त्राः १, सामानिकाः २, त्रायस्त्रिंशाः ३, पार्षद्याः ४, आत्मरक्षाः ५, खोकपालाः |६, अनीकाधिपतयः ७, प्रकीर्णकाः ७, आलियोगिकाः ए, किस्विपिकाश्च १० । तत्र “इंदु परमैश्वर्ये' इन्दन्ति परममा ACAMANGREGARDS Page #31 -------------------------------------------------------------------------- ________________ NAGARSHASRAEGNAGAR झैश्वर्यमनुलवन्तीति इन्धा अधिपतयः । तथा इन्त्रेण सह समाने तुझ्ये द्युतिविनवादौ नवाः सामानिकाः "अध्यात्मा|दिन्यः" इतीकएप्रत्ययः, इन्घत्वरहिता इन्जेण सह समानद्युतिविनवा इन्त्राणाममात्यपितृगुरूपाध्यायमहत्तरवत्पूजनीयास्तेऽपि चेन्जान् स्वामित्वेन प्रतिपन्नाः । तथा त्रयस्त्रिंशदेव त्रयस्त्रिंशत्सङ्ख्याका एव त्रायस्त्रिंशाः, “प्रज्ञादिन्यः" इति स्वार्थेऽणप्रत्ययः, प्रायोऽव्ययस्येत्यत्र प्रायोग्रहणादन्त्यस्वरादे क् । ते च त्रायस्त्रिंशा इन्त्राणां मन्त्रिपुरोहितस्थानीयाः, यथेह जगति मत्रिणो राज्यचरचिन्तानिष्पन्नमानसा यथा च शान्तिकपुष्टिकादिकर्मकारिणः पुरोधसस्तथा तेऽपि प्रतिपत्तव्या इति । तथा पर्षदि साधवः पार्षद्याः, “पर्पदो एयणौ" इति एयप्रत्ययः, ते च वयस्यस्थानीयाः मित्रसदृशा देवराजानामिति जावः । तथा इन्त्राणामात्मानं रक्षन्तीत्यात्मरक्षाः, “कर्मणोऽण्' इत्यणप्रत्ययः, ते चाङ्गरक्षकस्थानीयाः, तथाहि-ते आत्मरक्का गृहीतधनुरादिप्रहरणाः सततमिन्त्राणां प्राणरक्षणपरायणा अवतिष्ठन्ते । श्राह-जाणाम-15 पायानावात्तेषां तथाप्रहरणग्रहणपुरस्सरमवस्थानं निरर्थकमिति, न, स्थितिमात्रपरिपालनहेतुत्वात् प्रीतिप्रकर्षहेतुत्वाच्च । कथं प्रीतिप्रकर्षहेतुतेति चेकुच्यते-ते हि सजायामन्यत्र वा स्थितानामिन्त्राणां समन्ततः सर्वासु दिक्कु समुत्पीमितश-|| रासनपट्टाः सुनिवसुलटोचितचारुपरिकरबन्धा गृहीतधनुरादिप्रहरणा ऊर्ध्वमवतिष्ठमानाः स्वनायकशरीररक्षणपरायण-121 तया स्वनायकैकगतनिश्चलदृष्टयः परेषामसहमानानां होजमापादयन्तो जनयन्ति स्वनायकानां परां प्रीतिमिति । तथा लोकान् पालयन्तीति लोकपालाः, ते चारक्षकचौरोधरणिकरस्थानीयाः, यथाऽऽरक्षकाः स्वनायकनिर्दिष्टविषयरक्षणोद्यता यथा च चौरोघरणिकराः स्वस्वामिनि रोषवशादन्यायकारितस्करादिनिग्रहपरास्तथा तेऽपि लोकपालाः स्वस्वन्ध Page #32 -------------------------------------------------------------------------- ________________ वृहत्सं० ARKARISALCUSEDCORAK निरूपितविषयसंरक्षणपरा अन्यायकारिसुरनिग्रहपराश्चेति लावः । अनीकाधिपतयः सैन्यनायकाः, अनीकानि च सप्ताहै सटीकः॥ तद्यथा-हयानीकं १, गजानीकं २, रथानीकं ३, महिषानीकं ४, पदात्यनीकं ५, गन्धर्वानीकं ६, नाट्यानीकं । तत्राद्यानि पञ्चानीकानि सङ्घामाय कहपन्ते, गन्धर्वनाव्यानीके तूपजोगाय । तथा प्रकीर्णकाः पौरजनपदस्थानीयाः प्रकृ-४ तिसदृशा इत्यर्थः । तथा था समन्तादानिमुख्येन युज्यन्ते प्रेष्यकर्मणि व्यापार्यन्त इत्यानियोग्याः दासस्थानीयाः। तथा किटिवषमशुग्नं कर्म तदेषामस्तीति किदिवषिकाः, ते चाधमाश्चाएमालपाया अवगन्तव्याः । व्यन्तरनिकाये ज्योतिकनिकाये च प्रत्येक त्रायस्त्रिंशलोकपालवर्जाः शेषा इन्त्रादयोऽष्टावष्टौ नेदा नवन्ति, ये तु खोकपालास्त्रायस्त्रिंशा वा ते तथाजगत्स्वाजाव्यात्तत्र न संजवन्ति ॥१-५-३॥ तदेवंदन्निन्नेषु देवेषु प्रथमतो जवनवासिनां व्यन्तराणां च जघन्यां स्थिति गाथार्धेन प्रतिपादयति दस जवणवणयराणं वाससहस्सा लिई जहन्नेणं । व्याख्या-इह पदैकदेशे पदसमुदायोपचारानवनेत्युक्ते नवनवासीति अष्टव्यं, तथा वनेषु नन्दनवनादिषु प्राचुर्येण हूँ चरन्ति अवतिष्ठन्त इति वनचरा व्यन्तराः। जवनवासिनश्च व्यन्तराश्च जवनवासिव्यन्तरास्तेषां प्रत्येक, "जहन्नेणं ति" जघनमधस्तानिकृष्टो जागः, जघने नवं जघन्यं रोममलादि, तच्च किल स्तोक, ततोऽन्यदपि स्तोक खक्षणया जघन्यमि-18|॥५॥ इत्युच्यते । केवलं जावप्रधानोऽयं निर्देशस्ततोऽयमर्थः-जघन्येन जघन्यतया सर्व निकृष्टतयेत्यर्थः, स्थितिरायुष्कं दशव सहस्राणि ॥ HOSCARRIGANGANAGAR Page #33 -------------------------------------------------------------------------- ________________ तदेवं जवनवासिनां व्यन्तराणां च जघन्यां स्थितिमनिधाय सम्प्रति व्यन्तराणामुत्कृष्टां स्थितिमाह पलिउवममुकोसं वंतरियाणं वियाणिजा ॥४॥ व्याख्या-उत्कृष्टां स्थितिमायुष्क व्यन्तराणां विजानीयात् पढ्योपमं पक्ष्योपमप्रमाणं । इह पत्योपमेन कालप्रमाणविशेषरूपेण या परिचिन्ना स्थितिः सा मेयमानोपचारात्पश्योपममित्युक्ता, यथा सेतिकया परिचिन्न धान्यं सेतिकेति । अथ किमिदं पट्योपममिति उच्यते-पट्येन योजनप्रमाणायामविष्कम्नावगाहेनोपमा यस्मिन् कालप्रमाणे तत्पट्योपमं ।। तच्च विधा, तद्यथा-उधारपट्योपमं १, अशापट्योपमं २, त्रिपक्ष्योपमं ३ च । पुनरेकैकं विधा, तद्यथा-सूमं बादरं है च । तत्रायामविष्कम्लान्यामवगाहेन चोत्सेधाङ्गलप्रमितयोजनप्रमाणः पट्यः समुहिमते शिरसि यान्येकाहोरात्रप्ररूढानि यावत्सप्ताहोरात्रप्ररूढानि संजाव्यन्ते वाखाग्राणि तैराकर्ण नियते । स च तथा कथंचनापि प्रचय विशेषमापाद्य जरणीयो यथा न तानि वालाग्राणि वायुरपहरति, नापि वह्निस्तानि ददति, नापि तेषु सलिलं प्रविश्य कोश्रमापादयति । तथा चात्रार्थेऽनुयोगदारसूत्रं-"सेएं पल्ले एगाहिय वेहिय तेहियाणं उक्कोसेणं सत्तरत्तपरूढाणं समजेणं संनिचिए जरिए वालग्गकोमीणं तेणं वालग्गा नो अग्गी महिला, नो वाऊ दरिजा, नो कुथिजा"इत्यादि।तत एवं वालाप्रैस्तं पक्ष्यमापूर्य समये समये तत एकैकं वालाग्रमपहरेत् । यावता च कालेन स पढ्यो निपो भवति तावान् कालविशेषः सङ्ख्येयसमयप्रमाणो |बादरमुधारपट्योपम, चनूतानां च बादरोधारपश्योपमानां दश कोटिकोव्यो बादरमुछारसागरोपमं । एतान्यां च वाद-13 रोघारपट्योपमबादरोझारसागरोपमान्यां न किमपि प्रयोजनं, केवलं सूक्ष्मोझारपस्योपमसूक्ष्मोझारसागरोपमयोः सुखेन AMARACTERICANCHARAKAR Page #34 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥६॥ | प्रतिपत्त्यर्थमेतयोः प्ररूपणामात्रं सिद्धान्ते क्रियते । उक्तं चानुयोगद्वारेषु — “ एएहिं वावहारिय उचारपलिवमसागरो - वमेहिं किं पयणं ? एएहिं वावहारिय उधारपलिवमसागरोवमेहिं न किंचि पयणं, केवलं पन्नवणापन्न विजाइ" इति । तथा स एवोत्सेधाङ्गुलप्रमितयोजनप्रमाणायाम विष्कम्भावगाहः पस्यो मुकिते शिरसि यानि संभाव्यमानान्येकादोरात्रप्ररूढानि व्यहोरात्रप्ररूढानि यावत्सप्ताहोरात्रप्ररूढानि वालाग्राणि तैषामेकैकं वालाग्रमसङ्ख्येयानि खमानि क्रियन्ते । किंप्रमाणमसङ्ख्येयं खएम मिति चेदुच्यते - इह विशुद्धलोचनभ्वद्मस्थः पुरुषो यदतीव सूक्ष्मं व्यं चक्षुषा पश्यति तदसयेयजागमात्र मसङ्ख्येयं खएकं । इदं प्रव्यतोऽसङ्ख्येयस्य खएकस्य प्रमाणं । क्षेत्रतः पुनरिदं - सूक्ष्मस्य पनकजीवस्य या जघ | न्यावगाहना तया यत् व्याप्तं क्षेत्रं तदसङ्ख्येयगुणक्षेत्रावगाहिषव्यप्रमाणमसङ्ख्येयं खएमं । तथा चात्रार्थेऽनुयोगद्वारसूत्रं - "तत्य णं एगमेगे वालग्गे संखिकाई माई किडाइ, ते णं वालग्गा दिधिगाहणार असंखियाई नागमित्ता सुडुमस्स | पणगजीवस्स सरीरोगाहणार्ड असं खिगुणा" इति । अत्र वृद्धाः पूर्वपुरुषपरंपरायातसंप्रदायवशादेवं निर्वचन्ति - वाद| रपर्याप्तपृथिवी कायिकशरीरप्रमाणमसङ्ख्येयं खएममिति । तथा चानुयोगद्वारटी काकृदाद हरिजप्रसूरिः- “ बादरपृथिवी - | कायिकपर्याप्त शरीरतुझ्यान्यसङ्ख्येयानि खएमानीति वृद्धवादः” । एवंप्रमाणसङ्ख्येयखएकी कृतैर्वालायैः स पश्यः प्राग्वदाकर्णनृतो निचितश्च तथा विधीयते यथा न किमपि तत्र वह्यादिकमाक्रामति । ततः समये समये एकैकवालाग्रापहारेण | यावता कालेन स पस्यः सर्वात्मना निर्लेपो जवति तावान् कालविशेषः सूक्ष्ममुहारपह्योपमं । एवंरूपाणां च सूझोछार - | पस्योपमानां दश कोटी कोट्य एकं सूक्ष्ममुछारसागरोपमं । श्राच्यां च सूझोयारपस्योपमसागरोपमाच्यां द्वीपसमुद्रपरि सटीकः ॥ ॥ ६ ॥ Page #35 -------------------------------------------------------------------------- ________________ माणं क्रियते । तथा चानुयोगद्वारसूत्रं - "एएहिं सुदुमेहिं उध्धारपलिजेवमसागरोवमेहिं दीवसमुद्दाणं उधारो धिप्पइ” इति । सर्वीपसमुद्राणां परिमाणमुद्धारपट्ट्योपमसागरोपमाच्या मेवमागमे कृतं – “केवइयाएं जंते दीवसमुद्दा उध्धारेणं पन्नत्ता ? गोयमा, जावश्या अढाइकाणं उध्धारसागरोवमाणं समया एवश्या णं दीवसमुद्दा उध्धारेणं पन्नत्ता" इति । कृता बादरसूक्ष्मोद्धारपट्योपमसागरोपमप्ररूपणा । सम्प्रति बादरसूक्ष्माचापट्योपमसागरोपमप्ररूपणा क्रियते तत्र स एवोत्सेधाङ्गुलप्रमितयो जनप्रमाणायामविष्कम्नोषेधः पयो मुकिते शिरसि यानि संभाव्यमानानि एकाहोरात्र द्व्यहोरात्रयावत्सप्ताहोरात्रप्ररूढानि वालाग्राणि तैः प्राग्वन्निचितो त्रियते, ततो वर्षशते वर्षशतेऽतिक्रान्ते एकैकवालाग्रापहारेण यावता कालेन स पयो निर्लेपो जवति तावान् कालविशेषः संख्येयवर्षकोटी प्रमाणो वादरमध्धापयोपमं । तेषां च वाद| राधापयोपमानां दश कोटी कोट्य एकं बादरमध्धासागरोपमं । एतान्यामपि च वादरायापस्योपमसागरोपमाच्यां न किमपि प्रयोजनं, केवलं सूक्ष्माध्धापयोपमसागरोपमयोः सुखेन प्रतिपत्त्यर्थमनयोः प्ररूपणामात्रं क्रियते । तथा स एव पट्ट्यस्तावत्प्रमाणः प्राग्वालाग्राणि प्रत्येकमसंख्येयखएमा नि कृत्वा तैराकर्ण नृतो निचितश्च तथा क्रियते यथा न वयादिकं तत्राक्रामति, ततो वर्षशते वर्षशतेऽतिक्रान्ते सत्येकैकवालाग्रापहारेण यावता कालेन स पहयः सर्वात्मना निर्लेपी जवति तावान् कालविशेषः सूक्ष्ममध्धापयोपमं । तेषां च सूक्ष्माध्यापस्योपमानां दश कोटी कोट्य एकं सूक्ष्ममध्धासागरोपमं । एताभ्यां च सूक्ष्माध्धापट्ट्योपमसागरोपमाच्यां नैरयिकतैर्यग्योनमनुष्य देवानामायूंषि कर्मस्थितयो नवस्थितयश्च परिमीयन्ते । तथा चोक्तमनुयोगद्वारेषु - "एएहिं सुदुमध्धापलिवमसागरोवमेहिं नेरश्यतिरिरकजो पियमणुयदेवाणं श्रजयाई म Page #36 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥ ७ ॥ विजंति" इति । अत्रायुर्ग्रहणं कर्म स्थितिनवस्थित्योरुपलक्षणं षष्टव्यं ततोऽत्रायुः प्रमितौ सर्वत्र पस्योपमं सागरोपमं च सूक्ष्माध्धापस्योपमं सूक्ष्माध्धासागरोपममवसेयं । कृता बादरसूक्ष्माध्धापढ्योपमसागरोपमप्ररूपणा । सम्प्रति बादरसूक्ष्मत्रपट्योपमसागरोपमप्ररूपणा क्रियते तत्र स एवोत्सेघाङ्गुलप्रमितयोजन प्रमाणविष्कम्नायामावगाहः पयः पूर्ववदेकाहोरात्र द्व्यहोरात्रयावत्सप्ताहोरात्रप्ररूढैर्वासाग्रैराकर्णं निचितो जियते, ततस्तैर्वालायैर्ये नमः प्रदेशाः संस्पृष्टास्ते समये समये एकैकननः प्रदेशापहारेण यावता कालेन सर्वात्मना निष्ठामुपयान्ति तावान् कालविशेषो वादरक्षेत्रपस्योपमं । तेषां च वादरक्षेत्रपस्योपमानां दश कोटी कोट्य एकं बादरक्षेत्रसागरोपमं । एतान्यामपि बादरक्षेत्र पस्योपमसागरोपमान्यां न किमपि प्रयोजनं, केवलं सूक्ष्मक्षेत्रपस्योपमसागरोपमयोः सुखेन प्रतिपत्त्यर्थमेतयोः प्ररूपणामात्रं क्रियते । तथा स एव पढ्यः उत्सेधाङ्गुलप्रमितयोजनप्रमाणायाम विष्कम्नावगाहः पूर्ववदेकैकं वालाग्रमसत्येयखएकं कृत्वा तैराक नृतो निचितश्च तथा क्रियते यथा मनागपि वह्यादिकं न तत्राक्रामति । एवं नृते च तस्मिन् पहये ये आकाशप्रदेशास्तैर्वालायैर्ये व्याप्ता ये च न व्याप्तास्ते सर्वेऽप्येकैकस्मिन् समये एकैकाकाशप्रदेशापहारेण समुप्रियमाणा यावता कालेन सर्वात्मना निष्ठामुप| यान्ति तावान् कालविशेषः सूक्ष्मं क्षेत्रपस्योपमं । श्राह - यैर्वालायैरेकान्ततो निचितमापूरिते सति तस्मिन् पहये वयादिकमपि सर्वथा नाक्रामति, तत्र कथं तैर्वालायैरस्पृष्टा नजः प्रदेशाः संज्ञाव्यन्ते येनोच्यते तैर्वालायैर्ये व्याप्ता ये चाव्याप्ता इति ? उच्यते - वाला ग्रेन्योऽसङ्ख्येयखएकी कृतेन्योऽपि नजः प्रदेशानामत्यन्तसूक्ष्मत्वात् । तथा चात्रार्थे प्रश्ननिर्व चनरूपमनुयोगद्वार सूत्रं - “ तत्थ णं चोयगो पन्नवगं एवं वयासी - अस्थि णं तस्स पारस आगासपएसा जेणं तेहिं वा सटीकः ॥ ॥ ७ ॥ Page #37 -------------------------------------------------------------------------- ________________ लग्गेहिं प्फुस ? हंता त्थि जहा को दिहंतो से जहानामए एगे पले सिया से एां कोहंमाणं जरिए, तत्थणं माडलिंगा परिखित्ता ते वि माया, तत्थ णं बिल्ला परिरिकत्ता ते वि माया, तत्थ एं श्रमलगा परिखित्ता ते वि माया, तत्थ एं बदरा परिरिकत्ता ते वि माया, तत्थ णं चागा परिखित्ता ते वि माया, तत्थ णं तिला परिरिकत्ता ते वि माया । एवमेएवं दिर्घतेणं अस्थि णं तस्स पलस्स श्रागासपएसा जेणं तेहिं वालाग्गेहिं अप्फुसा" इति । श्राह-यद्याकाशप्रदेशा वालायैः स्पृष्टा अस्पृष्टाश्च परिगृह्यते ततः किं वालाद्यैः प्रयोजनं ? एवमेव प्ररूपणा क्रियतां - उत्सेधाङ्गलप्रमिते योजऩप्रमाणायामविष्कम्नावगाहे पहये यावन्तो नजःप्रदेशा इति । सत्यमेतत्, केवलमनेन सूक्ष्मक्षेत्रपस्योपमेन दृष्टिवादे | स्पृष्टास्पृष्टभेदेन व्यप्रमाणं क्रियते, यथा यैर्वालायैः स्पृष्टा ननःप्रदेशास्तेषां प्रतिसमय मे कैकननः प्रदेशापहारेण यत्सूक्ष्मदेत्रपस्योपमं तत्प्रमाणान्यमूनि प्रव्याणि, ये तु वालायैः स्पृष्टा अस्पृष्टा वा नजः प्रदेशास्तेषां प्रति समयमेकैकननः प्रदेशसमुद्वारे यत्सूकाक्षेत्र पस्योपमं तावत्प्रमाणान्येतानि द्रव्याणि । ततो दृष्टिवादे वालायैः प्रयोजनमिति तत्प्ररूपणा क्रियते । एवंभूतानां च सूक्षाक्षेत्रपस्योपमानां दश कोटीकोव्य एकं सूक्ष्मक्षेत्रसागरोपमं । एताच्यां च सूक्ष्म क्षेत्रपस्योपमसूक्ष्मक्षेत्रसागरोपमाच्यां प्रायो दृष्टिवादे प्रव्यप्रमाणं क्रियते सकृदेव नान्यत्र एतदर्थप्रतिपादिकाश्चेमाः शास्त्रान्तरप्रसिद्धा गाथा: - पलिवमं च तिविहं उद्वारद्धं च खित्तपलिश्रं च । इक्विकं पुण 5विहं वायरसुदुमं च नायबं ॥ १ ॥ जं जोाणविछिन्नं तं विणं परिरण सविसेसं । तावइयं उवि पक्षं पलिवमं नाम ॥ २ ॥ एगाहि अ बेहि छ तेहि आए उकोस सत्तरत्ताएं । सम्म संनिचिषं जरि वालग्ग कोकीएं ॥ ३ ॥ तत्तो समए समए इक्किके अवदिश्रम्मि जो Page #38 -------------------------------------------------------------------------- ________________ वृहत्संग कालो । संखिजाइ खलु समया बायरनझारपलियम्मि ॥४॥ इक्किक्कम लोमं कटुमसंखिजा खंगम हिस्सं । समाणं-18 सटीकः ॥ तपएसियाणं पलं जरिजाहितत्तो समए समए शकिके अवहिअम्मि जो कालो।संखिजावासकोमी सुहमे उछारपलियमामि ॥६॥ एएसिं पक्षाएं कोमाकोमी हविज दसगुणिया । तं सागरोवमस्स उ इक्कस्स नवे परीमाणं ॥ ७॥ जावश्या उझारे अहाजाण सागराण नवे । तावश्या खलु लोए हवंति दीया समुद्दा य ॥ ॥ वाससए वाससए इकिक्के वायरे अवहिअम्मि । बायर अशापलिकं संखिजा वासकोमी ॥ए ॥ वाससए वाससए इक्किक्के अवहिअम्मि सुहमम्मि । सुदुमं अशापलिकं हवंति वासा असंखिजा ॥१०॥ एएसिं पहाणं कोमाकोमी हवंति दमगुणिश्रा । तं सागरोवमस्म न कस्स नवे परिमाणं ॥ ११॥ दस सागरोवमाणं पुन्नान हवंति कोमाकोमी । उस्सप्पिणीपमाणं तं चेवुस्सप्पिणीए वि ॥ १२ ॥ सप्पिणी अर्पता पुग्गलपरिभट्ट मुणेश्रबो । ते पंतातीअशा अणागयचा अपंतगुणा ॥ १३ ॥ सुकुम णिमिणा अजा सागरमाणेण सबजीवाणं । कम्मलिई कायलिईनवनिया विनायवा॥१॥वायरसुहुमागासे खित्तपएमाणुटू समयमवहारे । बायरसुहुमं खित्तं उसप्पिणी असंखेडा ॥ १५॥ एएसिं पवाणं कोमाकोमी हविजा दसगुणिया । तं |सागरोवमस्स न कस्स नवे परीमाणं ॥ १६ ॥ एएणं खित्तसागरउवमाणेणं हविज नायब । पुढविदगअगणिमारुयह रिअतसाणं च परिमाणं ॥१७॥ VII0॥ ___ या तु दशवर्षसहस्रन्य नर्व पट्योपमादर्वाग्व्यन्तराणां स्थितिः सा मध्यमा प्रतिपत्तव्या । सा चानुक्ताऽपि स्वयमेव गम्यत इति साक्षान्नोक्ता । एवमन्यत्रापि मध्यमा स्थितिः स्वयं परिजावनीया ॥ Page #39 -------------------------------------------------------------------------- ________________ SRIAGRICREASEASON सम्प्रति नवनपतीनामुत्कृष्टां स्थितिमावेदयतिचमर बलि सारमहिअं सेसाण सुराण आउअं वुठं । दाहिणदिवपलिअं दो देसूणुत्तरिवाणं ॥५॥ ___ व्याख्या-इह जवनवासिनो दशविधाः, तद्यथा-असुरकुमाराः १, नागकुमाराः २, सुवर्णकुमाराः, ३, विद्युत्कुमाराः ४, अग्निकुमाराः ५, दीपकुमाराः ६, उदधिकुमाराः , दिकुमाराः ७, वायुकुमाराः ए, स्तनितकुमाराः १० ॥ एकैके च विधा, तद्यथा-मेरोदक्षिणदिग्नागवर्तिनो मेरोरेवोत्तरदिग्नागवर्तिनश्च । तत्रासुरकुमाराणां दक्षिण दिग्लाविनामिन्ऽश्चमरः, उत्तरदिग्नाविनां वलिः । तत्र "चमर बलि सारमहियं ति" पदैकदेशे पदसमुदायोपचारात् सारमिति सागरोपमं ऽष्टव्यं, प्राकृतत्वाच्च चमरवलिशब्दान्यां परस्या विजोपः । एवमन्यत्रापि यथायोगं प्राकृतलक्षणं विनक्तिलोपादावनुसर्तव्यं. ततोऽयमर्थः-चमरवठ्योयथाक्रम सागरोपममधिकं चोत्कृष्टमायुः, किमुक्तं नवति ? चमरस्यासुरेन्जस्य दक्षिणदिग्वर्तिन उत्कृष्टमायुरेकं परिपूर्ण सागरोपम, बलेरसुराधिपतेरुत्तरदिग्वर्तिनः सागरोपमं किञ्चित्समधिकमिति । सम्प्रति शेषाणां चमरपलिव्यतिरिक्तानां सुराणां देवानां नागकुमाराद्यधिपतीनामित्यर्थः आयुर्वये । प्रतिझातमेव निर्वाहयति-"दाहिणेत्यादि" दाक्षिणात्यानां नागकुमाराद्यधिपतीनां धरणप्रमुखानां नवानामिन्त्राणामुत्कृष्टमायुध्यई पट्योपमं साधं पयोपममित्यर्थः । “उत्तरिखाण ति" उत्तराहीनामुत्तरदिग्नाविनां नागकुमारादीन्त्राणां नूतानन्दप्रनृतीनां नवानां देशोने किञ्चिदूने के पक्ष्योपमे ॥ ५॥ Page #40 -------------------------------------------------------------------------- ________________ वृहत्संग सटोकः॥ ॥ ए॥ उक्तं जवनवासिनां देवानां व्यन्तराणामुत्कृष्टमायुः। सम्प्रति जवनवासिव्यन्तरदेवीनामाहअध्यक्षपंचमपलिउवम असुरजुयलदेवीणं । सेसवणदेवयाण य देसूणकपलियमुक्कोसं ॥६॥ ___ व्याख्या-असुरयोरसुरेन्जयोश्चमरबलिनाम्नोर्युगलमसुरयुगलं तस्य देवीनां यथाक्रममुत्कृष्टमायुरर्धचतुर्थानि अर्धपञ्चमानि च पख्योपमानि, एतमुक्तं नवति-चमरेन्द्रदेवीनामुत्कृष्टमायुः सार्धानि त्रीणि पढ्योपमानि, वलीन्जदेवीनां सार्धानि चत्वारि पढ्योपमानीति । शेषाणां नागकुमाराद्यधिपतीनामुत्तरदिग्वर्तिनां, तथा “वणत्ति" वनचराणां व्यन्तराणामुत्तरदक्षिणदिग्नाविना, चशब्दाद्दक्षिणदिग्नाविनागकुमाराद्यधिपतीनां च सम्बन्धिनीनां यथाक्रममुत्कृष्टमायुर्देशोनं पट्योपममर्धपट्योपमं च । इयमत्र जावना-नत्तरदिग्नाविनागकुमाराद्यधिपतिदेवीनामुत्कृष्टमायुर्देशोनं पट्योपमदक्षिणदिग्नाविनागकुमाराद्यधिपतिदेवीनां दक्षिणोत्तरदिग्नाविव्यन्तराधिपतिदेवीनां चोत्कृष्टमायुरर्धं पट्योपर्म मिति । केचित् "श्रीहीधृतिकीर्तिबुद्धिसदम्यः पट्योपमस्थितयः" इति वचनश्रवणतो व्यन्तरामरीणां पट्योपममुत्कृष्टमायुरिति मन्यन्ते, तदयुक्तं, तेषां सम्यक् सिधान्तापरिझानात् । श्रीहीधृत्यादयो हि नबनपतिनिकायान्तर्गता इध्यन्ते, यत उक्तमस्या एव सङ्ग्रहणेष्टीका कुर्वता हरिजप्रसूरिणा"तासां नवनपतिनिकायान्तर्गतत्वादिति” । ततः कथं श्रीही त्यादिवचनश्रवणबलतो व्यन्तरामरीणामुत्कृष्टमायुःपट्योपममिति प्रतिपत्तिः समीचीना जवति । सिद्धान्तविरुदं चेदं, प्रज्ञापनादौ व्यन्तरामरीणामर्धपट्योपमरूपस्योत्कृष्टस्यायुषः प्रतिपादनात् । तथा च प्रज्ञापनाग्रन्थः-"वाणमंतराणं ते ॥ ए॥ Page #41 -------------------------------------------------------------------------- ________________ देवाएं केवइयं कालं विई पन्नत्ता ? गोयमा जहन्नेां दसवाससहस्साई, नकोसें पलिवमं । वाणमंतरीणं नंते देवीणं केवश्यं कालं विपन्नता ? गोयमा जहन्नेणं दसवा ससहस्साईं, उक्कोसेणं श्रद्धं पलिवमं” इति ॥ ६॥ तदेवमुक्ता जवनवासिव्यन्तरदेवदेवीनां जघन्योत्कृष्टभेदभिन्ना स्थितिः । सम्प्रति सूर्याचन्द्रमसामुत्कृष्ट स्थितिप्रति |पादनार्थमाह पलियं वाससदस्सं आश्च्चाणं विई वियापिका | पलिश्रं च सयसहस्सं चंदा वि याजयं जाण ॥9॥ व्याख्या - आदित्यानां सर्वेषामप्यसङ्ख्येयघीपसमुद्रवर्तिनां प्रत्येकमुत्कृष्टां स्थितिं विजानीयात् एकं पस्योपमं वर्षसहस्रं च । चन्द्राणामपि सर्वेषां प्रत्येकमुत्कृष्टमायुर्विजानीयात् एकं पस्योपमं वर्षशतसहस्रं च ॥ ७ ॥ सम्प्रति ग्रहनक्षत्रादीनामुत्कृष्टजघन्य स्थितिप्रतिपादनार्थमाह पलिजैवमं गहाणं नरकत्ताणं च जाए पलिय । ताराण चढ जहन्न इमो य देवी विन्ने ॥ ८ ॥ व्याख्या–ग्रहाणामुत्कृष्टमायुर्जानीहि परिपूर्णमेकं पयोपमं । नक्षत्राणामर्धपट्योपममुत्कृष्टमायुः । ताराणां तारकदेवानां "चल त्ति" पस्योपमस्य चतुर्थी जाग उत्कृष्टमायुः । तदेवमुक्तं चन्द्रादीनामुत्कृष्टमायुः सम्प्रति जघन्यमाह - " जहन्नमो य चि तारकदेवानां जघन्यमायुः पयोपमस्याष्टमो जागः । चशब्दस्यानुक्तसमुच्चयार्थत्वाञ्च्चन्द्रसूर्यग्रहनक्षत्रदेवानां जघन्यमायुः पस्योपमस्य चतुर्थो जागः । तदेवमुक्तं जघन्यं चन्द्रसूर्यग्रहनक्षत्रतारकदेवानामायुः । सम्प्रति * %%% Page #42 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीकः॥ ॥१०॥ देवीनां जघन्यमाह-"देवीण विन्ने ति' देवी नामपि जघन्यमायुरष्टमः, चशब्दाच्चतुर्थश्च नागः पट्योपमस्य विज्ञेयः। श्यमत्र जावना-तारकदेवीनां जघन्यमायुः पट्योपमस्याष्टमो जागः, चन्सूर्यग्रहनदत्रदेवीनां तु प्रत्यकं पट्योपमस्य चतुर्थो नागः ॥७॥ तदेवमनयागांथया ग्रहनक्षत्रतारकदेवानामुत्कृष्टं चन्प्रसूर्यग्रहनक्षत्रतारकदेवदेवीनां च जघन्यमायुरुक्तं, चन्जादित्य४/देवीनां चोत्कृष्टमायुरद्यापि नोक्तमतस्तत्प्रतिपादकमिदमन्यकर्तृकं गाथाष्यम् पन्नाससहस्सा पलियर पंचवाससयमहि अं । ससि रवि गहदेवीणं पलियर चन जहन्नेणं ॥ पलिश्रचनत्यं जहणुकोसं सविसेसं होश नस्कत्ते । तारनाग सविसेस जहमुक्कोसगं श्रवा ॥१॥ Pा व्याख्या-इह प्राकृतत्वानुशिरविशब्दान्यां विनक्तिलोपः । ततोऽयमर्थ-शशिरवीणां च सूर्यणां सम्बन्धिनीनां दू देवीनामुत्कृष्टमायुर्यथासक्यं पट्योपमार्ध पञ्चाशत्सहस्राणीति पञ्चाशवर्षसहस्राधिकं पञ्चवर्षशताधिकं च, एतमुक्तं नव ति-चन्द्रदेवीनामुत्कृष्टमायुः पट्योपमार्धं पञ्चाशघर्षसहस्राधिकं, सूर्यदेवीनामुत्कृष्टमायुः पट्योपमार्ध पञ्चवर्षशतान्यधिकमिति । तथा “गहदेवीणं पलियछ ति" ग्रहाणां सम्बधिनीनां देवीनामुत्कृष्टमायुः परिपूर्ण पट्योपमा । जघन्यन पुनः । शशिदेवीनां सूर्यदेवीनां ग्रहदेवीनां चायुः पट्योपमस्य चतुर्थो नागः । तथा नक्षत्रदेवीनां जघन्यमायुः पट्योपमस्य चतुओं नागः, उत्कृष्टं तु स एव पट्योपमस्य चतुर्थो नागः सविशेपाधिको जवति । तारकदेवीनां जघन्यमायुः पश्योपमस्याष्टमो जागः, उत्कृष्टं तु स एव पट्योपमस्थाष्टमो नागः सविशेषः। इदं च गाथाघ्यमन्यकर्तृकमतो नूयो देवीनां जघन्यायुःप्रतिपादनं 4 Page #43 -------------------------------------------------------------------------- ________________ POLICARRIAG न विरुध्यते । श्रथवेति वक्ष्यमाणगायापेक्ष्या अष्टव्यं, अस्थायमर्थः-उक्तं तावद्देवीनां ग्रन्यकृताऽनुक्तमप्युत्कृष्टमायुः अथवा अन्यकृदेव समस्तज्योतिष्कदेवदेवीजघन्योत्कृष्टायुः सङ्ग्रहप्रतिपादिकयोत्तरगाथया प्रतिपादयति ॥ ए-१०॥ तामेव गाथामाहतिसु एग अझ पाउति अझ साहिचउरहनागोय। चउजुयले चनजागो उपहलके सहस्सकं ॥११॥ व्याख्या-इह पूर्वार्धन चन्धसूर्यग्रहनक्षत्रतारकदेवानां तद्देवीनां (च) सर्वसङ्ख्यया दशानामुत्कृष्टमायुरुक्तं । उत्तरगाथार्धेन तु जघन्यमुत्कृष्टवक्तव्यशेष चेति समुदायार्थः । अधुनाऽवयवार्थो वित्रियते तत्र त्रिषु चन्मसूर्यग्रहेषु उत्कृ-1 ष्टमायुरेकं पट्योपमं, नक्षत्राणामधू पट्योपम, तारकदेवानां पट्योपमस्य चतुर्थो जागः । तथा तिसणां चन्प्रसूर्यग्रहदेवीनामुत्कृष्टमायुरपड्योपमं । “साहिचउरज्जागो य त्ति" नक्षत्रदेवीनां साधिकः पठ्योपमस्य चतुर्थो जाग उत्कृष्टमायुः । तारकदेवीनां साधिकः पड्योपमस्याष्टमो जागः । उक्तं ज्योतिष्कदेवदेवीनामुत्कृष्टमायुः, सम्पति जघन्यमाह"चनजुअले त्ति" चतुर्णा युगलानां देवदेवीरूपाणां समाहारश्चतुर्युगलं तस्मिन् , किमुक्तं जवति ? चन्द्रदेवदेवीनां सूर्यदेवदेवीनां ग्रहदेवदेवीनां नक्षत्रदेवदेवीनां च प्रत्येकं जघन्यमायुः पट्योपमस्य चतुर्थो जागः। “त्ति” योस्तारकदेवदेवीरूपयोज्योतिष्कसङ्घातयोर्जघन्यमायुः पश्योपमस्याष्टमो नागः । “खरके सहस्सई ति" इदं चन्त्रसूर्यदेवदेवीनामुत्कृष्टवक्तव्यशेष, चन्देवानामुत्कृष्टायुश्चिन्तायां प्रागुक्तस्य पट्योपमस्योपरि वर्षलक्षमधिक्रमवसेयं, सूर्यदेवानां वर्षस । Page #44 -------------------------------------------------------------------------- ________________ वृहत्सं. ॥११॥ **** * हनं । तथा चन्धदेवीनामुत्कृष्टायुश्चिन्तायां प्रागुक्तस्य पढ्योपमास्योपरि वर्षवक्षस्याधं पञ्चाशवर्षसहस्राण्यधिकानि सम- सबका वसेयानि । सूर्यदेवीनां वर्षसहस्रस्यार्धं पञ्चवर्षशतानीत्यर्थः। तथा चोक्तं-"चंदविमाणेणं ते देवाणं केवश्यं कालं विश* पन्नत्ता ? गोयमा जहनेणं नागपखिउवमं, नक्कोसेणं पखिउवमं वाससयसहस्साहियं । चंदविमाणेणं ते देवीणं केवश्यं कालं लिई पन्नत्ता ? गोयमा जहन्नणं चलनागपतिवमं, उक्कोसेणं अझ पखिउवमं पन्नासाए वाससहस्सेहिं अन्नहियं । सूरविमाणेणं ते देवाणं केवश्यं कालं लिई पन्नत्ता ? गोयमा जहन्नेणं चउजागपलिउवम, उक्कोसेणं पलियं वाससहस्साहियं । सूरविमाणेणं नंते देवीणं केवश्यं कालं लिई पन्नत्ता ? गोयमा जहन्नणं चउजागपखिउवमं, उक्कोसेणं श्रक पलिवमं । पंचहिं वाससएहिं श्रनहियं । गहविमाणेणं ते देवाणं केवश्यं कालं लिई पन्नत्ता ? गोयमा जहन्नेणं चनजागपलिउवम, उक्कोसेणं पलिउवमं । गहविमाणेणं नंते देवीणं केवश्यं कालं लिई पन्नता? गोयमा जहन्नेणं चलजागपलिउवम, उक्कोसणं अछ पलिवमं । नरकत्तविमाणेणं नंते देवीएं केवश्यं कालं लिई पन्नत्ता? गोयमा जहन्नणं चउन्नागपखिउवम उक्कोसेणं अर्थ पलिउवमं । नरकत्तविमाणेणं ते देवाणं केवश्यं कालं विई पन्नत्ता ? गोयमा जहन्ने चउनागपखिनवमं, उक्कोसेणं सारेगं चन्नागपखिउवमं । ताराविमाणेणं ते देवाणं केवश्यं कालं लिई पन्नत्ता ? गो-8 यमा जहन्नेणं अच्नागपतिवम, उक्कोसेणं चनजागपलिजेवमं । ताराविमाणेणं ते देवीणं केवश्यं कालं लिई पन्नत्ता |११॥ गोयमा जहन्नेणं अनागपसिउवम, नक्कोसेणं सारेग अनागपखिउवमं” इति ॥११॥ Page #45 -------------------------------------------------------------------------- ________________ CRACANCRECORRECAREEKRE%4-% A नवनवासिदेवदेवीनां तथा व्यन्तरदेवदेवीनां जघन्योत्कृष्टस्थितियंत्रमिदम्दक्षिणस्यां दिशि | जघन्यायुःउत्कृष्टायुः उत्तरस्यां दिशि जघन्यायुः उत्कृष्टायुः श्रसुराणां देवानां १०००० वर्ष एकं सागरोपमं असुराणां देवानां वर्ष एकं सागरोपमं साधिक असुरदेवीनां १०००० वर्ष सार्धं त्रिपस्योपमं असुरदेवीनां १०००० वर्ष सार्ध चतुःपश्योपमं नागादिनवदेवानां १०००० वर्ष सार्ध पक्ष्योपमं नागादिनवदेवानां | १०००० वर्ष देशोनं विपड्योपमं नागादिनवदेवीनां १०००० वर्ष | अर्धपट्योपमं नागादिनवदेवीनां | १०००० वर्ष देशोनं एकपड्योपमं व्यन्तरदेवानां । १०००० वर्ष | एकपट्योपमं व्यन्तरदेवीनां १०००० वर्ष अर्धपक्ष्योपमं ज्योतिष्कदेवदेवीनां जघन्योत्कृष्टायुःस्थितियंत्रमिदं शेयम्ज्योतिष्कदेवानां जघन्यायुः उत्कृष्टायुः ज्योतिष्कदेवीनां जघन्यायुः उत्कृष्टायुः सर्वचन्द्राणां पट्यचतुर्थाशः खक्षाधिकैकपड्यं चन्देवीनां पत्यचतुर्थाशः पश्चाशत्सहस्रवर्षाधिकार्धपड्यं सर्वसूर्यदेवानां पट्यचतुर्थीशः पक्ष्याधिकैकसहस्रवर्ष सूर्यदेवीनां पक्ष्यचतुर्थाशः पञ्चशतवर्षाधिकार्धपक्ष्य ग्रहदेवानां पढ्यचतुर्थाशः एकपट्योपम ग्रहदेवीनां पत्यचतुर्थाशः अर्धपक्ष्यं । नक्षत्रदेवानां पड्यचतुर्थाशः अर्धपट्योपमं नक्षत्रदेवीनां पस्यचतुर्थीशः पत्यचतुर्थाशः साधिकः तारकदेवानां पड्याष्टमो जागः पट्यचतुर्थाशः तारकदेवीनां पल्याटमोजागः पट्याष्टमो जागः साधिकः Page #46 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीका तदेवमुक्ता ज्योतिष्काणामुत्कृष्टा जघन्या च स्थितिः । सम्प्रति वैमानिकानामुत्कृष्टां स्थितिमाहद दो साहि सत्त साहिय दस चउद्दस सत्तरेव श्रयराई। सोहम्मा जा सुक्को तमुवरि इक्विकमारोवे ॥१२॥ | व्याख्या-सौधर्मात् सौधर्मकहपात् यावत् शुक्रो महाशुक्रानिधः कहपस्तावदनेन क्रमेणोत्कृष्टा स्थितिः प्रतिपत्तव्या, तद्यथा-सौधर्मे कहपे देवानामुत्कृष्टा स्थिति अतरे इति संबध्यते, तरीतुमशक्यं प्रनूतकालतरणीयत्वात् श्रतरं साग-| रोपमं, के सागरोपमे इत्यर्थः । ईशाने कहपे ते एव के सागरोपमे साधिके किञ्चित्समधिके उत्कृष्टा स्थितिः । सनत्कुमारे ४ कटपे उत्कृष्टा स्थितिः सप्त सागरोपमाणि । माहेन्जकहपे तान्येव सप्त सागरोपमाणि साधिकानि । ब्रह्मलोके कहपे दश |सागरोपमाणि । सान्तके कटपे चतुर्दश । महाशुक्रे कहपे सप्तदश । “तवरि इक्विकमारोवे” इति तस्य महाशुक्रस्य कहप-11 स्योपरि प्रतिकरूपं प्रतिवेयकं च पूर्वस्मात् पूर्वस्मादधिकमेकैकं सागरोपममुत्कृष्टायुश्चिन्तायामारोपयेत्। तद्यथा-सहस्रारे| कहपेऽष्टादश सागरोपमाएयुत्कृष्टा स्थितिः। श्रानतकहपे एकोनविंशतिः।प्राणतकटपे विंशतिः। श्रारणकहप एकविंशतिः। अच्युते कहपे दाविंशतिः । अधस्तनाधस्तनप्रैवेयके त्रयोविंशतिः। अधस्तनमध्यमवेयके चतुर्विंशतिः । अधस्तनोप-18 रितनग्रैवेयके पञ्चविंशतिः । मध्यमाधस्तनौवेयके षड्विंशतिः । मध्यममध्यमवेयके सप्तविंशतिः । मध्यमोपरितनप्रैवेयके ष्टाविंशतिः। उपरितनाधस्तनवेयके एकोनत्रिंशत् । उपरितनमध्यमवेयके त्रिंशत् । नपरितनोपरितनप्रैवेयक एकत्रिंशत् । विजयवैजयन्तजयन्तापराजितविमानेषु पुनरुत्कृष्टा स्थितिस्त्रयस्त्रिंशत्सागरोपमाणि । सर्वार्थसिद्धे तु महाविमाने : त्रयस्त्रिंशत्सागोपमाणि अजघन्योत्कृष्टा स्थितिः॥१२॥ -BALRAMANACHER ॥१२॥ Page #47 -------------------------------------------------------------------------- ________________ तथा चाह एस लिई उक्कोसा तित्तीसं जाव हुँति सबके। व्याख्या-एषाऽनन्तरोक्ता हिसागरोपमप्रवृतिका स्थितिरुत्कृष्टा प्रतिपत्तव्या । सा च “तमुवरि इकिकमारोवे" इति वचनतस्तावत् प्रतिपत्तव्या यावत्सर्वार्थे, चशब्दस्यानुक्तसमुच्चयार्थस्य गम्यमानत्वात् विजयादिषु च त्रयस्त्रिंशत्सागरोपमाणि जवन्ति । श्राह-कथमेतदवगम्यते चशब्दस्यानुक्तसमुच्चयार्थस्य गम्यमानत्वात् विजयादिषु त्रयस्त्रिंशत्सागरोपमाएयुत्कृष्टा स्थितिर्यावता “तवरि इक्किकमारोवे" इतिवचनप्रामाण्यबखतस्तेषु कात्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिरिति किं न जवति ।। नैतदेवं, प्रज्ञापनादिषु विजयादीनां त्रयस्त्रिंशत्सागरोपमप्रमाणाया उत्कृष्टस्थितेरनिधानात् । तथा च प्रज्ञापनाग्रन्थः-"विजयवेजयंतजयंतापराजियविमाणेसु णं नंते देवाणं केवश्यं कालं दिई पन्नत्ता ? गोयमा जहन्नेणं इक्कतीसं सागरोवमाई, उक्कोसेणं तित्तीसं सागरोवमाई” इति । तथा प्रज्ञापनाग्रन्थप्रामाण्यवलादेव च सर्वार्थसिधे महाविमाने त्रयस्त्रिंशत्सागरोपमप्रमाणा स्थितिरजघन्योत्कृष्टा प्राग्व्यावर्णिता । तथा चोक्तं प्रज्ञापनायां-"सबसिछे नंते महाहाविमाणे केवश्यं कालं निई पन्नत्ता ? गोयमा अजहन्नमणुकोसेणं तित्तीसं सागरोवमा लिई पन्नत्ता" इति ॥ तदेवमुक्ता वैमानिकदेवानामुत्कृष्टा स्थितिः। सम्प्रति जघन्यां विवकुराह इत्तो य जहन्नदिई वुछामि अहाणुपुबीए॥ १३॥ व्याख्या-इत ऊर्ध्व वैमानिकदेवानां जपन्यां स्थितिमानुपूा सौधर्मादिपरिपाव्या वक्ष्यामि ॥ १३ ॥ -RMA%AAAAAA AA-% Page #48 -------------------------------------------------------------------------- ________________ बृहत्सं०] ॥ १३ ॥ प्रतिज्ञातमेव निर्वाहयति - | पखियं हियं दो सार साहियं सत्तदस य चउद्दस य । सत्तरस सदस्सारे तडुवरि इक्किकमारोवे ॥ १४ ॥ व्याख्या - सौधर्मे कल्पे जघन्या स्थितिः " पलिश्रं ति" एकं पस्योपमं । ईशाने कल्पे “हियं ति” तदेव पस्योपमं | किञ्चित्समधिकं जघन्या स्थितिः । सनत्कुमारे कल्पे घे सागरोपमे जघन्या स्थितिः । साहिय त्ति" ते एव घे सागरोपमे किञ्चित्समधिके माहेन्द्रकहपे जघन्या स्थितिः । सप्त सागरोपमाणि ब्रह्मलोके । दश खान्तके । चतुर्दश महाशुक्रे । सप्तदश सहस्रारे । ततस्तस्य सहस्रारकहपस्योपरि प्रतिकरूपं प्रतियैवेयकं विजयादिचतुष्टये चैकैकं सागरोपममधिकं जघन्यस्थितिचिन्तायामारोपयेत् । तद्यथा - श्रानतकल्पेऽष्टादश सागरोपमाणि जघन्या स्थितिः । प्राणतकल्प एकोनविंशतिः । श्ररणकल्पे विंशतिः । छाच्युतकल्प एकविंशतिः । अधस्तनाधस्तनग्रैवेयके द्वाविंशतिः । अधस्तनमध्यमत्रैवेयके त्रयोविंशतिः । अधस्तनोपरितनयैवेयके चतुर्विंशतिः । मध्यमाधस्तनयैवेयके पञ्चविंशतिः । मध्यममध्यमग्रैवेयके षड्विंशतिः । मध्यमोपरितनयैवेय के सप्तविंशतिः । उपरितनाधस्तनग्रैवेय क्रेऽष्टाविंशतिः । उपरितनमध्यमत्रैवेयक एको| नत्रिंशत् । उपरितनोपरितनग्रैवेयके त्रिंशत् । विजयवैजयन्तजयन्तापराजित विमानेष्वेकत्रिंशत् ॥ १४ ॥ तथा चानुत्तर विमानेषु जघन्योत्कृष्ट स्थितिप्रतिपादक मिदमन्यकर्तृकं गाथाधयम् - तित्तीससागराई उक्कोसेणं विई जवे चउसु । विजयासु विन्नेया जहन्नयं एगतीसं तु ॥ १५ ॥ | तित्ती ससागराई सवविमा आउयं जाण । श्रजन्नमणुकोसा विई एसा वियाहिया ॥ १६ ॥ सटीकः ॥ ॥ १३ ॥ Page #49 -------------------------------------------------------------------------- ________________ व्याख्या-इंदं गाथाघ्यमपि पाउसिद्धं ॥ १५-१६॥ सौधर्मादिदेवलोके जघन्योत्कृष्टस्थितियंत्रम्देवलोके जघन्यायुः उत्कृष्टायुः प्रीतिकरे । सागरो० ए सागरो० ३० ५ सर्वार्थसिद्धे . सागरोपमाणि ३३ ७ सौमनस्ये सागरो० २० सागरोए अपराजिते सागरोपमाणि ३१ सागरोपमाणि ३३ ६ सुमनसे सागरो०१७ सागरो०२० ३ जयन्ते सागरो० ३१ सागरो० ३३ ५ विशाले सागरो०१६ सागरो०१७ है। वैजयन्ते सागरो० ३१ सागरो० ३३ ४ सर्वतोन सागरो० २५ सागरो० २६ ११ विजये सागरो०३१ सागरो० ३३ ३ मनोरमे | सागरो० २४ सागरो०१५ हुए श्रादित्ये सागरो० ३० सागरो० ३१२ सुप्रतिबधे | सागरो०१३ । सागरो० २४ | १ पठ्यमानपाठापेक्षया तु गाथात्रयमस्ति । तत्र प्रथमगाथायामेवं पाठनिका कर्तव्या-यदि सर्वार्थसिद्धौ उत्कृष्टा स्थितिस्त्रयविंशसागरोपमाणि तर्हि विजयादिषु उत्कृष्टा जघन्या च स्थितिः कियतीत्याशङ्कायामाह-"तित्तीसेत्यादि । ननु विजयादिषु त्रयस्त्रिंशत्तयमुक्ता यावता “तदुवरि इक्किक्कमारोवे" इतिवचनात् द्वात्रिंशत्सागरोपमाणि किं न भवन्तीत्याशक्याह-"दो वारा विजयाइसु" इत्यादि, अनया | उत्कर्षतः षट्षष्टिः ६६ सागरोपमाणि सम्यक्त्वकालः प्रतिपादितोऽतस्त्रयस्त्रिंशदेव लभ्यन्ते । तर्हि सर्वार्थे जघन्या स्थितिः कियतीत्याह, एवं गाथात्रयमपि व्याख्येयम् । कचित्पुस्तके एवैतहरीदृश्यते । ARRECRUAEKARSESAS +NGACCOCACANCECAUSA Page #50 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीक RAKASHATA-ॐॐन १ सुदर्शने | सागरो०१२ | सागरो० ३।। ६ खांतके सागरो०१० | सागरो० १४ १३ अच्युते सागरो०१ सागरो०१२ ५ ब्रह्मखोके सागरो०७ सागरो १० १ श्रारणे सागरो०३० सागरो०१४ माहेन्छ। सागरोपमे १ साधिके सागरोपमाणि साधिकानि ६१. प्राणते | सागरो० १ए सागरो २० ||३ सनत्कुमारे सागरोपमे १ सागरोपमाणि एआणते | सागरो० १० सागरो० १ ३ ईशाने पड्योपमं १ साधिक सागरोपमे ५ साधिके सहस्रारे सागरो०१७ सागरो० १०१ सौधर्मे पस्योपमं १ सागरोपमे शुक्र सागरो०१४ | सागरो० १७ । सम्पति वैमानिकदेवीनां जघन्योत्कृष्टस्थितिप्रतिपादनार्थमाहसपरिग्गहेयराणं सोहम्मीसाण पलिय साहीयं । उक्कोस सत्त पन्ना नव पपपन्ना य देवीणं ॥१७॥ | व्याख्या-इह वैमानिकदेवीनामुत्पत्तिः सौधर्मकहपे ईशानकरपे च । ताश्च विधा परिगृहीता अपरिगृहीताश्च । परिगृहीताः कुखलार्याकहपाः, अपरिगृहीता गणिकासमानाः । तत्र सपरिग्रहाणां परिगृहीतानामितरासामपरिगृहीतानां जघन्या स्थितिः सौधर्मे कहपे ईशाने कटपे च यथासङ्ख्यं पश्यं पक्ष्योपमं साधिक च, किमुक्तं नवति? सौधर्मे करपे परिगहीतानामपरिगृहीतानां च देवीनां जघन्यमायुः पश्योपम, ईशाने कहपे परिगृहीतानामपरिगृहीतानां च देवीनां साधिक पध्योपममिति । तथा सौधर्मे कहपे परिगृहीतानामपरिगृहीतानां चोत्कृष्टमायुर्यथाक्रम सप्त पञ्चाशच पक्ष्योपमानि, ईशाने 16 Page #51 -------------------------------------------------------------------------- ________________ HAMROGROGRA कटपे परिगृहीतानामपरिगृहीतानां च नव पञ्चपञ्चाशच, श्यमत्र लावना-सौधर्मे कटपे परिगृहीतानामुत्कृष्टमायुः सप्त | पश्योपमानि, अपरिगृहीतानां पञ्चाशत्पस्योपमानि, ईशाने कटपे परिगृहीतानामुत्कृष्टमायुः नव पट्योपमानि, अपरिगृहीतानां पञ्चपञ्चाशदिति ॥ १७॥ सौधर्मेशानदेवीनां जघन्योत्कृष्टायुयंत्रकमिदम्देवलोके जघन्यायुः उत्कृष्टायुः सौधर्मदेवलोके - परिगृहीतानां एकपट्योपमं सप्त पश्योपमानि सौधर्मदेवलोके । अपरिगृहीतानां एकपट्योपमं पंचाशत्पश्योपमानि ईशानदेवलोके परिगृहीतानां साधिकैकपडयोपमं । नव पट्टयोपमानि ईशानदेवलोके अपरिगृहीतानां साधिकैकपट्योपमं पंचपंचाशत्पट्योपमानि तदेवमुक्ता सौधर्मादिपु प्रतिकल्पं वैमानिकदेवानां जघन्योत्कष्टनेदजिन्ना स्थितिः, सम्प्रति प्रतिप्रस्तट तां विवतुः प्रथमतः सौधर्मादिषु प्रस्तटसङ्ख्यामाहउसुतेरस सुबारस बप्पण चनचज फुगे फुगे य चऊोगेविजाश्सु दसगं बावही उकलोगम्मिरणा ___ व्याख्या-योः सौधर्मेशानकरूपयोः समनूमिकयोरेकवलयाकारतया व्यवस्थितयोस्त्रयोदश प्रस्तटाः । प्रस्तटा नाम वेश्मनूमिकाकहपाः समाननूमिकविमानश्रेणयः । इह यद्यपि सौधर्मे ईशाने च कहपे प्रत्येकं त्रयोदश प्रस्तटास्तथाप्येतो M MARCH Page #52 -------------------------------------------------------------------------- ________________ वृहत्संग सटीका ॥१५॥ %%ERRORSCOSHO सौधर्मशानकापावेकवलयाकारतया व्यवस्थिताविति तयोर्षयोः समुदितयोस्त्रयोदश प्रस्तटा विवक्षिताः। एवमुत्तरत्रापि सनत्कुमारमाहेन्बादावेकवखयाकाररूपे परिजावनीयं । तथा प्योः सनत्कुमारमाहेन्जयोः प्रायः समानचूमिकयोरेकवल-13 याकारतया व्यवस्थितयो दश प्रस्तटाः । ब्रह्मलोके षट् । खान्तके पञ्च । महाशुक्रकहपे चत्वारः। सहस्रारे चत्वारः। यानतप्राणतयोः कहपयोः प्रायः समनूमिकयोरेकवलयाकारतया व्यवस्थितयोपिके चत्वारः । तथा धारणाच्युतयोरपि प्रायः समाननूमिकयोरेकवलयाकारतया व्यवस्थितयोपिके चत्वारः । “गेविजाश्सु दसगं ति" ग्रेवेयकेषु नवसु नव प्रस्तटाः । पञ्चस्वनुत्तरेषु विमानेष्वेकः प्रस्तट इति अवेयकादिषु दश । तदेवं सर्वसङ्ख्यया ऊर्ध्वलोके धाष्टिः प्रस्तटाजवन्ति ॥१०॥ सम्प्रति प्रतिप्रस्तटमायुर्विशेषपरिज्ञापनाय प्रथमं सौधर्मे करपे करणमाहसोहम्मुक्कोसनिई सग पयर विदत्त श्ठ संगुणिया। पयरुक्कोसलिई उ जहन्न पलिउवमं पढमे ॥ १५ ॥ ___ व्याख्या-सौधर्मे करपे योत्कृष्टा स्थितिः सागरोपमघयलक्षणा प्राक् प्रतिपादिता सा स्वकैः स्वकीयैः प्रतरविजज्यते । विजक्तायां चैतस्यां यसच्यते तत् श्वया यत्सङ्ख्ये प्रस्तटे उत्कृष्टा स्थितिआतुमिष्यते तत्सङ्ख्यया एकट्यादिकया गुण्यते, ततः प्रतरेष्वीप्सितप्रस्तटेषु यथावस्थिता उत्कृष्टाः स्थितय श्रागन्ति । इदं सौधर्मकहपे प्रस्तटेषूत्कृष्ट स्थितिपरिझापनाय करणं । जघन्य स्थितिपरिज्ञानोपायश्चार्य-तत्रैवं स्थिते प्रथमे प्रस्तटे जघन्या स्थितिः कियतीति न ज्ञायते ततस्तां साक्षात् प्रतिपादयति-"जहन्नपखिठवमं पढमे" सौधर्मे कहपे प्रथमे प्रस्तटे जघन्या स्थितिः पट्योपमं पट्योपमप्रमाणा ॥१॥ +MSAUGARCANCERMORE ॥१५॥ Page #53 -------------------------------------------------------------------------- ________________ KAROGACKAGARRANGANA सम्पति करणवशलब्धामेव सौधर्मे कहपे प्रतिप्रस्तटमुत्कृष्टां स्थिति साक्षाउपदर्शयतिपलिवमं जहन्ना दो तेरसजागा उदहिनामस्स। उक्कोसरिई नणिया सोहम्मे पत्थडे पढमे ॥२०॥ एवं उगवुद्धीए नेशवं जाव अंतिमं पयरं । जागेहिं त करणं जा तेरसमे हुवे अयरा ॥१॥ __व्याख्या-सौधर्मे कटपे प्रथमे प्रस्तटे जघन्यास्थितिः पट्योपम, उत्कृष्टा छौ त्रयोदशनागावुदधिनाम्नः सागरोपमस्य । तथाहि-सौधर्मे करपे सागरोपमे उत्कृष्टा स्थितिस्ततो दिको ध्रियते, सौधर्मे च कहपे प्रस्तटास्त्रयोदश, ततो दिकस्य, त्रयोदशनिर्जागो हियते, स च जागं न प्रयवतीति खब्धौ धौ सागरोपमस्य त्रयोदशजागौ। तत्र किस प्रथमे प्रस्तटे उत्कृष्टा स्थितिातुमिप्यते ततस्तावेकेन गुण्येते, एकेन च गुणितं तदेव भवतीत्यागता प्रथमे प्रस्तटे उत्कृष्टा स्थितिः घौ8 सागरोपमस्य त्रयोदशजागौ । यदा तु दितीये प्रस्तटे उत्कृष्टा स्थितिझतुमिष्यते तदा तौ धौ सागरोपमस्य त्रयोदशनागौ धान्यां गुण्येते, जाताश्चत्वारस्त्रयोदश जागाः सागरोपमस्य, एतावती द्वितीये प्रस्तटे उत्कृष्टा स्थितिः । यदा तु तृतीये | प्रस्तटे उत्कृष्टा स्थितिमा॑तुमिष्यते तदा तौ धौ सागरोपमस्य त्रयोदशजागौ त्रिनिर्गुण्येते, जाताः षट् सागरोपमस्य त्रयोदशजागाः, एतावती तृतीयप्रस्तटे उत्कृष्टा स्थितिः । एवं प्रतिप्रस्तटं विकवृद्ध्या सागरोपमसत्कत्रयोदशनागधिकवृद्ध्या है तावन्नेतव्यं यावत्सप्तमं प्रस्तट, तस्मिंश्च सप्तमे प्रस्तटे तौ धौ सागरोपमस्य त्रयोदशजागौ सप्तनिर्गुण्येते, जाताश्चतुर्दश त्रयोदशजागाः । 'जागेहिं त करणं ति' ततो जागैः करणं कर्तव्यं सागरोपमं कर्तव्यमित्यर्थः तद्यथा-चतुर्दशानां है सागरोपमानयनाय त्रयोदशनिर्जागो हियते, खब्धमेकं सागरोपममेकश्च त्रयोदशजागः सागरोपमस्य, एतावती सप्तमे ***********CHARLASHICHA Page #54 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥ १६ ॥ प्रस्तटे स्थितिः । एवमष्टमादिष्वपि प्रस्तटेषु प्रतिप्रस्तटं सागरोपमसत्कत्रयोदशजागधिकं वर्धयता जागैश्च सागरोपमं उत्कृष्टा | कुर्वता तावमन्तव्यं यावत्रयोदशे प्रस्तटे शुभकान्तशुभवर्णशुभगन्धशुजखेश्यशुभस्पर्शसौधर्मावतंसकप्रभृतिषु विमानेषु धे परिपूर्णे सागरोपमे उत्कृष्टा स्थितिः । तथाहि —तौ दौ सागरोपमस्य त्रयोदशजागौ त्रयोदशनिर्गुण्येते, जाता षड्विंशतिः | सागरोपमस्य त्रयोदशजागाः, तेषां सागरोपमानयनाय त्रयोदशभिर्जागो हियते, लब्धे घे सागरोपमे इति । स्थापना - सौधर्मेशान देवलोकत्रयोदशप्रतरयंत्रम् - प्रतर १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ | सागरोपम ० ० १ १ १ १ १ १ २ जाग २ ४ ६ ० १० १२ १ ३ ५ ७ ए ११० बेद | १३१३१३१३ १३ १३ १३ १३ १३ १३ १३ १३ १३ जघन्या तु स्थितिर्या प्रथमे प्रस्तटे पल्योपमप्रमाणोक्ता सा सर्वेष्वपि षष्टव्या, न तु या पूर्वपूर्वप्रस्तटेषूत्कृष्टा सा उत्तरोतरप्रस्तटेषु जघन्येत्येवंरूपा, कुत इति चेत् एवंविधविशेषस्य सूत्रेऽनभिधानात् । अपि च सर्वस्यापि कल्पेन्द्रस्य लोकपालानां स्वस्वकल्पान्तिमप्रतरे विमानानि भवन्ति । वक्ष्यति च - "कप्पस्स अंतपयरे नियकप्पवसिया विमाणा । | इंदनिवासा तेसिं चद्दिसिं लोगपालाणं ॥ १ ॥” ततः सौधर्मे कल्पे खोकपालानां विमानानि त्रयोदशे प्रस्तटे, तेषां च | लोकपालानां स्वस्वविमानाधिपतीनामपि स्थितिः सत्रिनागपव्योपमादिका, तद्यथा - पूर्वदक्षिण दिग्वर्तिनोर्ययाक्रमं सोम ००० ० सटीक ॥ १६ ॥ Page #55 -------------------------------------------------------------------------- ________________ यमनाम्नोर्लोकपालयोः प्रत्येकं सत्रिभागं पस्योपमं वरुणस्य पश्चिमदिग्जाविनो देशोने घे पट्टयोपमे, वैश्रम (व) एस्यो - | तर दिग्नाविनः परिपूर्णे घे पहयोपमे । इत्थं चैषां स्थितिपरिमाणं पञ्चमाङ्गे तृतीये शतेऽष्टमोद्देशकेऽनिहितं । तत्र यदि या पूर्वपूर्वप्रस्तटेषूत्कृष्टा सा उत्तरोत्तरप्रस्तटेषु जघन्येत्येवं जघन्या परिकह्प्येत ततस्त्रयोदशे प्रस्तटे जघन्या प्राप्नोति सागरो|पममेकमेकादश सागरोपमस्य त्रयोदशजागाः । अथ च त्रयोदशेऽपि प्रस्तटे वर्तमानानां लोकपालानां स्थितिः सत्रिभागपट्योपमादिका ततः सिद्धान्तविरोध इति सर्वत्रापि जघन्या स्थितिः पश्योपमप्रमाणाऽवसेया । लोकपालानां तु मध्यमा । | तथा च सति न कश्चिविरोधः । एवमीशानकडपेऽपि जावनीयं । नवरं तत्र त्रयोदशस्वपि प्रस्तटेषु जघन्यायामुत्कृष्टायां च स्थितौ किञ्चित्समधिकत्वं वेदितव्यमिति ॥ २०-२१ ॥ सम्प्रत्युत्तरकपेषु प्रतिप्रस्तर्ट स्थितिविशेषपरिज्ञानाय करणमाह सुरकप्प हिई विसेसो सगपयर विदत्त इछ संगुणिर्ज । हिल्लि विईस हिउँ इष्ठियपयरम्मि उक्कोसा ॥२२॥ व्याख्या- सुरकल्पयोर्वैमानिकदेवकरूपयोः पूर्वोत्तरयोर्ये उत्कृष्टे स्थिती तयोर्विश्लेषोऽन्तरं क्रियते, किमुक्तं जवति ? या पूर्वकल्पसत्का उत्कृष्टा स्थितिः सा उत्तरकह्पगताया उत्कृष्टस्थितेरपनीयते, अपनीतायां च सत्यां यदवशिष्यते ति श्लेषे सति लब्धमिति सुरकटुपस्थितिविश्लेष उच्यते । ततः स्वकप्रतरैः स्वस्वकटुपगतैः प्रतरैर्विभज्यते, विजक्ते च सति यक्षज्यते स इछ्या यत्सङ्ख्ये प्रतरे उत्कृष्टा स्थितिर्ज्ञातुमिष्यते तत्सङ्ख्या गुण्यते । गुणिते च सति यद्भवति तदधस्तन स्थिति| सहितमधस्तनकल्प सत्कोत्कृष्ट स्थितिसमन्वितमी प्सिते प्रतरे उत्कृष्टस्थितिपरिमाणं जवति ॥ २२ ॥ Page #56 -------------------------------------------------------------------------- ________________ सटीकः॥ वृहत्सं० तदेवमुक्तं करणं । सम्पति करणवशखब्धमागतं सनत्कुमारे प्रतिपादयतिश्रयरा य जहन्ना पढमे पयरे सणंकुमारस्स। दो श्रयरा उक्कोसा बारस नागा य पंचन्ने ॥१३॥ पंचुत्तरिया वुली नेयवा जाव अंतिमं पयरं । तो बारसम्मि पयरे संपुन्ना सायरा सत्त ॥ २४॥ | व्याख्या-सनत्कुमारस्य प्रथमे प्रस्तटे जघन्या स्थिति सागरोपमे । तथाहि-या पूर्वस्मिन् कहपे उत्कृष्टा स्थितिः सा उत्तरस्मिन् कस्पे जघन्या । सौधर्मे च कहपे त्रयोदशे प्रस्तटे उत्कृष्टा स्थिति सागरोपमे ततोऽत्र सनत्कुमारसत्के प्रथमे प्रस्तटे के सागरोपमे जघन्या स्थितिः, उत्कृष्टा तु स्थितिस्तस्मिन् सनत्कुमारस्य प्रथमे प्रस्तटे के सागरोपमे, पञ्च चान्ये सागरोपमस्य घादश नागाः । तथाहि-सौधर्मे कहपे उत्कृष्टा स्थितिचे सागरोपमे, सनत्कुमारे कहपे सप्त सागरो६ पमाणि, ततः सप्तन्यो वे अपनीयेते, स्थितानि शेषाणि पञ्च सागरोपमाणि , सनत्कुमारे च कट्पे प्रस्तटा घादश, ततः पञ्चानां कादशमिर्जागो हियते, तत्र नागहार्यो राशिरपत्वानागं न प्रयन्तीति लब्धाः पञ्च बादशनागाः, ते एकेन गुण्यन्ते, एकेन च गुणितं तदेव जवतीति जातात एव पञ्च हादशजागाः, तेऽधस्तनसौधर्माख्यकटपगतपिसागरोपमप्रमाणोत्कृष्ट स्थितिसहिताः क्रियन्ते, आगताः सनत्कुमारे कट्पे प्रथमे प्रस्तटे उत्कृष्टा स्थिति सागरोपमे पञ्च सागरोपमस्य घादशनागाः । यदा तु द्वितीये प्रस्तटे उत्कृष्टा स्थितिझातुमिप्यते तदा ते पञ्च सागरोपमस्य हादशजागा घान्यां गुण्यन्ते, जाता दश, ते सागरोपमधिकसहिताः क्रियन्ते, लब्धा द्वितीये प्रस्तटे उत्कृष्टा स्थितिः सागरोपमे दश च धादशजागाः सागरोपमस्य । यदा तु तृतीये प्रस्तटे उत्कृष्टा स्थितिज्ञातुमिष्यते तदा ते पञ्च सागरोपमस्य घादश नागास्त्रिनिर्गुण्यन्ते, सनत्कुमारे सनत्कुमारे कारापर्म, पञ्च तारत एवं बचानागंन ।॥११॥ Page #57 -------------------------------------------------------------------------- ________________ ६ जाताः पञ्चदश घादशलागाः, ततः सागरोपमानयनाय तेषां हादशनिर्जागो हियते, खब्धमेकं सागरोपमं शेषास्त्रयो घाद+शनागास्तिष्ठन्ति, सौधर्मकहपगतं च सागरोपमधिकं तत्र प्रक्षिप्यते, भागता तृतीये प्रस्तटे नत्कृष्टा स्थितिस्त्रीणि साग रोपमाणि त्रयः सागरोपमस्य घादशजागाः । एवं शेषेष्वपि प्रस्तटेषु नावनीयं । तत्र चतुर्थे प्रस्तटे उत्कृष्टा स्थितिः त्रीणि सागरोपमाणि अष्टौ सागरोपमस्य घादशजागाः । पञ्चमे प्रस्तटे चत्वारि सागरोपमाणि एकः सागरोपमस्य घादशलागः। षष्ठे प्रस्तटे चत्वारि सागरोपमाणि षट् सागरोपमस्य कादशजागाः । सप्तमे प्रस्तटे चत्वारि सागरोपमाणि एकादश सागरोपमस्य पादशजागाः। श्रष्टमे प्रस्तटे पञ्च सागरोपमाणि चत्वारः सागरोपमस्य कादशजागाः। नवमे पञ्च सागरोपमाणि नव सागरोपमस्य वादशनागाः । दशमे षट् सागरोपमाणि धौ सागरोपमस्य पादशजागौ । एकादशे प्रस्तटे षट् सागरोपमाणि सप्त सागरोपमस्य पादशजागाः। बादशे प्रस्तटे परिपूर्णानि सप्त सागरोपमाणि । तथा चाह-पंचुत्तरिया' इत्यादि, प्रतिप्रस्तटं पञ्चोत्तरिका सागरोपमस्य पादशनागपञ्चकोत्तरा वृधिस्तावनेतन्या यावदन्तिमं दादशं प्रतरं । ततो बादशे प्रतरे संपूर्णानि सप्त सागरोपमाणि उत्कृष्टा स्थितिः। तानि च समसमप्रलप्रजासजास्वरविमलकाश्चनकूटसनत्कुमारावतंसकप्रतिविमानेषु अष्टव्यानि । उक्तं च-"जे देवा समं समप्पनं पजासं नासुंरं विमलं कंचणकूर्म सर्पकुमारवमिंसगविमाणं देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं सत्त सागरोवमाई लिई पन्नत्ता" इति । जघन्या तु सर्वत्रापि सागरोपमधिकप्रमाणा । एवं माहेन्छे कसे प्रतिप्रस्तटमुत्कृष्टा जघन्या च स्थितिः परिजावनीया। नवरं सर्वत्र समधिकत्वं वाच्यमिति ॥ १३-१४॥ ACACA-OCRACREACANCY-MORECA-CA-% Page #58 -------------------------------------------------------------------------- ________________ बृहत्सं० ॥ १० ॥ सनत्कुमार ३ माहेन्द्र ४ देवखोके द्वादशप्रतरयन्त्रमिदम् प्रतरे ६ ७ ० ९ | १०/ १ |२| ३ | ४ | ५ सामरोपमाणि २ २ ३ ३ ४ ४ ५ ५ ६ ६ ७ ५ १० ३ ० १ ६ ११ ४ ए २ ७० | १२/१२/१२/१२/१२/१२ १२ १२ १२ १२ १२ १२ जागाः बेदः सम्पति ब्रह्मलोके करणवशलब्धं प्रतिप्रस्तटं स्थितिमानमाह | एवं तिगवुड्कीए बीया । | सत्तयराई जन्ना पढमे पयरम्मि बंजलोयस्स । उक्कोसा सत्तयरा तिन्निय बनाग निदिदा ॥ २५ ॥ रजित्तु जागेहिं । करणं ता नेयवं दस अयरा जाव बहुम्मि ॥ २६ ॥ व्याख्या— ब्रह्मलोकस्य कल्पस्य सत्के प्रथमे प्रस्तटे जघन्या स्थितिः सप्त सागरोपमाणि "या पूर्वस्मिन् कष्पे उत्कृष्टा सा उत्तरस्मिन् जघन्या" इतिवचनप्रामाण्यात् उत्कृष्टा सप्त सागरोपमाणि त्रयश्चान्ये सागरोपमस्य षनागाः । तथाहिसनत्कुमारे कल्पे उत्कृष्टा स्थितिः सप्त सागरोपमाणि, ब्रह्मलोके कल्पे दश, ततो दशज्यः सप्तापनीयन्ते, अपनी तेषु च तेषु स्थितानि शेषाणि त्रीणि सागरोपमाणि ब्रह्मलोके च कल्पे प्रस्तटाः षटू, ततस्त्रयाणां पङ्गिर्जागो हियते, जागहार्यश्च त्रिकरूपो राशिरपत्वाङ्गागं न प्रयवतीति सन्धास्त्रयः सागरोपमस्य षङ्गागाः तत्र किल प्रथमे प्रस्तटे उत्कृष्टा स्थितिशतुमिष्यते, ततस्ते त्रयः षङ्गागा एकेन गुण्यन्ते, एकेन च गुणितं तदेव जवतीति जातास्त एव त्रयः षङ्गागाः सागरोपमस्य, तेऽधस्तनसनत्कुमाराख्यकष्पगतसप्तसागरोपमलक्षणोत्कृष्ट स्थितिसहिताः क्रियन्ते, श्रागता ब्रह्मलोके प्रथमे प्रस्तटे सटीकः ॥ ॥ १८ ॥ Page #59 -------------------------------------------------------------------------- ________________ | उत्कृष्टा स्थितिः सप्त मागरोपमाणि त्रयः मागरोपमस्य पचागाः । यदा तु द्वितीये प्रस्तटे उत्कृष्टा स्थितिर्ज्ञातुमिष्यते तदा ते त्रयः पड़ागा भाज्यां गुण्यंते जाताः पटू. तेषां सागरोपमानयनाय पचिर्जागो हियते, लब्धमेकं सागरोपमं तत्सागरोपमसप्तकसहितं क्रियते श्रागता द्वितीये प्रस्तटे उत्कृष्टा स्थितिरष्टौ सागरोपमाणि । तानि श्रर्चिरर्चिमांलिवैरोचनप्रनङ्करचन्डाजसूर्यानरिष्टानारुणाजानुत्तरावतंसकप्रभृतिषु विमानेषु । एवं शेषेष्वपि प्रस्तटेषु करणजावना कर्तव्या । तत्र तृतीये प्रस्तटे उत्कृष्टा स्थितिरष्टौ सागरोपमाणि त्रयः सागरोपमस्य षङ्गागाः । चतुर्थे प्रस्तटे नव सागरोपमा णि । तानि ब्रह्मसुब्रह्मब्रह्मावर्तब्रह्मप्रब्रह्मकान्तब्रह्मवर्णब्रह्मलेश्यब्रह्मोत्तरावतंसकसूर्यसूर्यावर्तसूर्यप्रत्नसूर्यकान्त सूर्योत्तरावतंसकप्रभृतिषु विमानेषु । पञ्चमे प्रस्तटे नव सागरोपमाणि त्रयः सागरोपमस्य षङ्गागाः । षष्ठे प्रस्तटे दश सागरोपमाणि । तथा चाह - "एवं तिगेत्यादि" एवमुक्तेन प्रकारेण त्रिकवृद्ध्या प्रतिप्रस्तटं सागरोपमसत्कषङ्गागत्रयवृद्ध्या द्वितीयाच्च प्रस्तटादारज्य जागैः करणं सागरोपमं च कुर्वतां तावन्नेतव्यं यावत् पष्ठे प्रतरे दश छतराणि सागरोपमाथि । तानि च घोषसुघोषमहाघोषनन्दि| घोपमुस्वरमनोरमरम्यरम्यकर मणी यन्त्रह्मलोकावतंसकादिषु विमानेषु । जघन्या तु सर्वत्रापि सप्तसागरोपमप्रमाणा ॥ २५-२६ ॥ ब्रह्मदेवलोके षट्प्रतरयंत्रमिदम् - प्रतर १ २ ३ ४ ५ ६ सागरोपम 3 जाग | बेद सम्प्रति करणवशलब्धं खान्तके प्रतिप्रस्तदं स्थितिमानमाद G G U १० 3 ०३ ० 3 • दस अयरा जहन्ना पढमे पयरम्मि बंतगस्स विई । ६ ६ ६ ६ ६ ६ उक्कोसा दस अयरा चत्तारि य पंचजागा उ ॥ २७ ॥ Page #60 -------------------------------------------------------------------------- ________________ वृहत्संग HAMARC% E ****SEOSESSO**** ॐ चनरुत्तरिया वुडी बीया श्रारनित्तु नागेहिं । करणं ता नेयत्वं चोइस अयराइं पंचमए ॥ २७ ॥ (सटीका ___ व्याख्या-सान्तकस्य कल्पस्य सम्बन्धिनि प्रथमे प्रस्तटे जघन्या स्थितिर्दश श्रतराणि सागरोपमाणि उत्कृष्टा दश सागरोपमाणि चत्वारश्च पश्चनागाः सागरोपमस्य । तथाहिब्रह्मलोके कहपे उत्कृष्टा स्थितिर्दश सागरोपमाणि, लान्तके कहपे चतुर्दश, ततश्च चतुर्दशन्यो दश अपनीयन्ते, स्थितानि शेषाणि चत्वारि सागरोपमाणि, खान्तके च कटपे प्रस्तटाः पञ्च, ततश्चतुर्णा पञ्चनिर्जागो हियते, लागं च नागहार्यो राशिर्न प्रयवतीति खब्धाश्चत्वारः पञ्चजागाः सागरोपमस्य, ते एकेन गुण्यन्ते, एकेन च गुणितं तदेव जवतीति जातास्त एव चत्वारः सागरोपमस्य पञ्चजागाः, तेऽधस्तनब्रह्मलोकाख्यकल्पसत्कदशसागरोपमप्रमाणोत्कृष्टस्थितिसहिताः क्रियन्ते,श्रागता सान्तके कहपे प्रथमे प्रस्तटे उत्कृष्टा स्थितिर्दश सागरोपमाणि चत्वारश्च पञ्चत्लागाः सागरोपमस्य । यदा तु पितीये प्रस्तटे उत्कृष्टा स्थितिातुमिष्यते तदा ते चत्वारः पञ्चजागा धान्यां गुण्यन्ते, जाता अष्टौ, तेषां सागरोपमानयनाय पञ्चनिर्जागो हियते, लब्धमेकं सागरोपमं, शेषास्त्रयः सागरोपमस्य पञ्चजागाः । एतत्सर्व सागरोपमदशकसहितं क्रियते, तत श्रागता द्वितीये प्रस्तटे उत्कृष्टा स्थितिरेकादश |सागरोपमाणि त्रयः सागरोपमस्य पञ्चजागाः, एवं तृतीयादिष्वपि प्रस्तटेपु करणजावना कर्तव्या । ततस्तृतीय प्रस्नटे उत्कृष्टा स्थिति दश सागरोपमाणि घौ सागरोपमस्य पञ्चलागौ । चतुर्थे प्रस्तटे त्रयोदश सागरोपमाणि एकः सागरोपमस्य पञ्चजागः । पञ्चमे प्रस्तटे परिपूर्णानि चतुर्दश सागरोपमाणि । तथा चाह-"चनरुत्तरिया” इत्यादि, नक्तप्रकारेण प्रतिप्रस्तटं चतुरुत्तरिका सागरोपमसत्कपश्चनागचतुष्टयोत्तरा वृद्धिः, तथा द्वितीयात्तु प्रस्तटादारन्य नागेः करणं | CEMBER Page #61 -------------------------------------------------------------------------- ________________ kick सागरोपमकरणं च कुर्वता तावन्नेतव्यं यावत्पञ्चमे प्रस्तटे परिपूर्णानि चतुर्दश सागरोपमाणि जवन्ति । जघन्या तु सर्वत्र दशसागरोपमप्रमाणा ॥ २७-२०॥ सम्प्रति महाशुक्र कटपे करणवशालब्धं प्रतिप्रस्तटं स्थितिमानमाह|चोइस अयर जहन्ना पढमे पयरम्मि विई महासुक्के। ते चेव य नकोसा तिन्नि य चननाग अन्नेछ ॥२॥ एवं तिगवुडीए विश्या श्रारजित्तु नागेहिं । करणं ता नेयवं सतरस अयरा चनत्थम्मि ॥ ३० ॥ ___ व्याख्या-महाशुक्रे कहपे प्रथमे प्रस्तटे जघन्या स्थितिश्चतुर्दश सागरोपमाणि । युक्तिरत्र प्रागुक्तवानुसरणीया ।। उत्कृष्टा तान्येव चतुर्दश सागरोपमाणि त्रयश्चान्ये सागरोपमस्य चतुलागाः । तथाहि-लान्तके कटपे उत्कृष्टा स्थिति|श्चतुर्दश सागरोपमाणि, महाशुक्रे कटपे सप्तदश, ततः सप्तदशन्यश्चतुर्दशापनीयन्ते, अपनीतेषु च तेषु शेषाणि तिष्ठन्ति त्रीणि सागरोपमाणि, महाशुक्रे च कट्पे प्रस्तटाश्चत्वारः, ततस्त्रयाणां चतुर्जिागो हियते, तत्र नागहार्यो राशिरपत्वानागं न प्रयवतीति लब्धास्त्रयः सागरोपमस्य चतुलागाः, ते एकेन गुण्यन्ते, एकेन च गुणितं तदेव लवतीति जातास्त्र यश्चतुर्लागाः सागरोपमस्य, तेऽधस्तनलान्तकाख्यकट्पसत्कचतुर्दशसागरोपमप्रमाणोत्कृष्टस्थितिसहिताः क्रियन्ते, आगता ६ महाशुक्रे कटपे प्रथमे प्रस्तटे उत्कृष्टा स्थितिश्चतुर्दश सागरोपमाणि त्रयः सागरोपमस्य चतुर्लागाः। यदा तु द्वितीये प्रस्तटे स्थितिरुत्कृष्टा झातुमिष्यते तदा ते त्रयश्चतुर्जागा धान्यां गुण्यन्ते, जाताः षद् , तेषां सागरोपमानयनाय चतुर्जिागो हियते, लब्धमेकं सागरोपमं, शेषौ धौ सागरोपमस्य चतुर्जानौ तिष्ठतः, एतत्सागरोपमचतुर्दशकसहितं क्रियते. तत आग - RROTECH Page #62 -------------------------------------------------------------------------- ________________ मटीकः ।। वृहत्संग ता पितीये प्रस्तटे उत्कृष्टा स्थितिः पञ्चदश सागरोपमाणि पौ च सागरोपमस्य चतुर्जागौ । एवं तृतीयचतुर्थयोरपि प्रस्त टयोः करणमनुसतव्यं । तत्र तृतीये प्रस्तटे उत्कृष्टा स्थितिः पोमश सागरोपमाणि एकश्च सागरोपमस्य चतुजागः। चतुर्थे । ॥२०॥ प्रस्तटे परिपूर्णानि सप्तदश सागरोपमाणि । तथा चाह-"एवं तिगवुड्डीए" इत्यादि, एवमुक्तेन प्रकारेण प्रतिप्रस्तट त्रिकवृद्ध्या सागरोपमसत्कचतुर्जागत्रिकवृद्ध्या तथा द्वितीयात्प्रस्तटादारभ्य नागैः करणं सागरोपमकरणं च कुर्वता तावन्नेतन्यं यावच्चतुर्थे प्रतरे परिपूर्णानि सप्तदश श्रतराणि सागरोपमाणि जवन्ति। जघन्या तु सर्वत्र चतुर्दशसागरोपमप्रमाणा॥२५–३०॥ सम्पति करणवशलब्धं सहस्रारे कट्पे प्रतिप्रस्तटं स्थितिमानमाहसतरस अयर जहन्नाशं पढमे पयरम्मि लिई सहस्सारे।ताचिय उकोसा चनत्यनागेण सहिया॥३१॥ एगुत्तरवुडीए नेयवं जाव चउत्थयं पयरं । अहारस श्रयराइंगिई उक्कोसा चनत्थ म्मि ॥३२॥ ही व्याख्या-सहस्रारे कहपे प्रथमे प्रतरे जघन्या स्थितिः सप्तदश सागरोपमाणि । करणमत्र प्रागुक्तमनुसरणीयं । उत्कृकाष्टा तु तत्र स्थितिस्तान्येव सप्तदश सागरोपमाणि चतुर्थेन लागेन सागरोपमसत्केन चतुर्थेनांशेन सहितानि । तथाहि४ महाशुक्रे कहपे उत्कृष्टा स्थितिः सप्तदश सागरोपमाणि, सहस्रारेऽष्टादश, ततोऽष्टादशल्यः मप्तदशापनीयन्ते, अपनीतेषु । च तेषु तिष्ठति शेषमेक सागरोपम. सहस्रारे च कट्पे प्रस्तटाश्चत्वारः, तत एकस्य चतुर्निर्लाग हृते लब्ध एकश्चतुर्थाशः, स एकेन गुण्यते. एकेन च गुणितं तदेव नवतीति जातः स एव सागरोपमस्य चतुर्थीशः, सोऽधस्तनमहाशुक्राख्यकहपसत्कसप्तदशसागरोपमप्रमाणोत्कृष्ट स्थितिसहितः क्रियते, श्रागता सहस्रारे कहपे प्रथमे प्रस्तटे उत्कृष्टा स्थितिः सप्तदश। CRIMOck- 24 ॥ २० ॥ Page #63 -------------------------------------------------------------------------- ________________ AKKAKKAKESHKES सागरोपमाणि एकश्च सागरोपमस्व चतुओं जागः। यदा तु वितीये प्रस्तटे उस्कृष्टा स्थितिआतुमिप्यते तदा स एकश्चतु-५ र्जागो घान्यां गुरुयते, जातौ को सागरोपमस्य चतुर्वजागी, तो सागरोपमसप्तदशसहितौ क्रियेते, तत श्रागता वितीये| प्रस्तटे उत्कृष्टा स्थितिः सप्तदश सागरोपमाणि पौ सागरोपमस्य चतुर्षजागो । एवं तृतीयचतुर्थप्रस्तटयोरपि करणं जावनीयं । तत्र तृतीये प्रस्तटे उत्कृष्टा स्थितिः सप्तदश सागरोपमाहि त्रयः सागरोपमस्य चतुर्जागाः । चतुर्थे प्रस्तटे परिपूर्णान्यष्टादश सागरोपमाणि । तथा चाह-“एगुत्तरेत्यादि" एकोत्तरया प्रतिप्रस्तटमेकैकचतुर्जागाधिकया वृद्ध्या तावन्नेतन्यं याषच्चतुर्थ प्रतरं । तस्मिंश्च चतुर्थे प्रतरे उत्कृष्टा स्थितिरष्टादश सागरोपमाणि । जघन्या तु सर्वत्र सप्तदश सागरोपमप्रमाणा ॥ ३१-३२॥ सम्प्रति करणवशखब्धमानतादिषु प्रतिप्रस्तट स्थितिमानमाहचल चउ पयरा उपरि कप्पा चत्वारि थाणयाईथा । श्रहारस जहन्नाईएगुत्तरिया य वुड्डीए ॥ ३३ ॥ जावावीसं श्रयरा अंतिमपयरम्मि अनुए कप्पे । नव पयरा अयरुत्तरवुड्डी जा उवरि गेविका ॥३४॥ ___ व्याख्या-सहस्रारस्य कहपस्योपरि ये धानतादयश्चत्वारः कल्पास्ते चतुश्चतुःप्रतराः प्रत्येक चतुःप्रस्तटसमन्विता एककसागरोपमाधिकोत्कृष्टस्थितयश्च, ततस्तत्रापि सहस्रारकप श्व प्रतिप्रस्तटमेकैकः सागरोपमस्य चतुर्थों जागोऽधिकः। प्राप्यते । तत श्रानतकहपे प्रथमे प्रस्तटे जघन्यां स्थितिमष्टादश सागरोपमाहि श्रादिं कृत्वा एकोत्तरया एकैकसागरोपमसत्कचतुर्थजागाधिकया प्रख्या जागैच करणं कुर्वता तावन्नेयं यावदच्युते कहपेऽन्तिमे प्रतरे परिपूर्णानि धाविंशतिःसागरो-* FARHAHARASH***%ke Page #64 -------------------------------------------------------------------------- ________________ वृहत्सं. सटीक ॥११॥ ASALARAMMARWARD पमाणि चवन्ति । ऽयमत्र नवना-इदं करणं सहस्रारकप इव स्वयं परिजावनीयं । तत्रानते कहपे प्रथम प्रस्तटे उत्कृ- टा स्थितिरष्टादश सागरोपमाणि एकः सागरोपमस्य चतुर्थो जागः। वितीये प्रस्तटेऽष्टादश सागरोपमाणि कौ सागरीपमस्य चतुर्थजागौ । तृतीये प्रस्तटेऽष्टादश सागरोपमाणि त्रयः सागरोपमस्य चतुर्जागाः । चतुर्थे प्रस्तट परिपूणान्येकानविंशतिः सागरोपमाणि । जघन्या तु सर्वत्राप्यानते कटपेऽष्टादश सागरोपमाणि । तथा प्राणतको प्रथम प्रस्तट उत्कृष्टा स्थितिरेकोनविंशतिः सागरोपमाणि एकः सागरोपमस्य चतुर्जागः । दितीये प्रस्तटे एकोनविंशतिः सागरोपमाणि को मागपमस्य चतुर्जागौ । तृतीये प्रस्तटे एकोनविंशतिः सागरोपमाणि त्रयः सागरोपमस्य चतुर्जागाः । चतुर्थ प्रस्नटे परिपृणानि विंशतिः सागरोपमाणि । जघन्या तु सर्वत्रापि प्राणतकटपे एकोनविंशतिः सागरोपमाणि । तथाऽऽरणकप प्रथम प्रस्तटे | उत्कृष्टा स्थितिविंशतिः सागरोपमाणि एकः सागरोपमस्य चतुर्जागः । दितीये प्रस्तटे विंशतिः सागरोपमाणि कौ च माग-1 पमस्य चतुलागौ । तृतीये प्रस्तटे विंशतिः सागरोपमाणि त्रयः सागरोपमस्य चतुर्जागाः । चतुर्थे प्रस्तटे परिपूर्णान्येकवि-16 शतिः सागरोपमाणि । जघन्या वारणे कडपे सर्वत्रापि स्थितिविंशतिः सागरोपमाणि । तयाऽच्युते कई प्रश्रम प्रम्नट उत्कृष्टा स्थितिरेकविंशतिः सागरोपमाणि एकः सागरोपमस्य चतुर्जागः । हितीये प्रस्तटे एकविंशतिः सागरोपमाणि की| सागरोपमस्य चतुलागीः । तृतीय प्रस्तटे एकविंशतिः सागरोपमाणि त्रयः सागरोपमस्य चतुलागाः । चतुर्थे प्रस्तटे परिपू। | पनि प्राविंशतिः सागरोपमाणि । जघन्या तु सर्वत्राप्यच्युतकपे एकविंशतिः सागरोपमाणि । “नव पचरा अयरुत्तर Page #65 -------------------------------------------------------------------------- ________________ | वुट्टीए जा उवरि गेविजा" यावदुपरितनोपरितन ग्रेवेयकस्तावन्नव प्रतरा नव प्रस्तटा जवन्ति । तेषु च यथाकममुनरोत्तरा एककसागरोपमोत्तरा वृधिवक्तव्या, सा च प्रागवोक्तेति न यो दश्यते ॥ ३३-३४ ॥ । तदेवमुक्ता सुराणां स्थितिः, सम्प्रति जवनानि वक्तव्यानि । तत्र प्रथमतो नवनवासिनां जवनमयामाहसत्तेव य कोमी हवंति वावत्तरि सयसहस्सा । एसो जवणसमासो नवणवईणं वियाणिजा ॥३५॥ व्याख्या-सप्त नवनानां कोटयो विसप्ततिश्च शतसहस्राणि खक्षाः १५००००० एष लवनपतीनां जवनसमासो *नवनसर्वसङ्ख्या इति विजानीयात् ॥ ३५॥ सम्पति जवनवासिनामेव प्रतिनिकाय जवनसङ्ख्यामाहचउसही असुराणं नागकुमाराण हो चुलसीए(ई) वावत्तरि कणगाणं वाजकुमाराणं उन्ननई ॥३६॥ दीवदिसाउदहीणं विजुकुमारथणियअग्गीणं । बण्डं पि जुयलयाणं बावत्तरिमो सयसहस्सा ॥३७॥ | व्याख्या-असुराणामसुरकुमाराणां दक्षिणोत्तरदिग्जाविना सम्बन्धीनि सर्वसङ्ख्यया नवनानि चतुःषष्टिशतसहस्राणि जवन्ति ६४००००० । नागकुमाराणां दक्षिणोत्तरदिग्नाविनां चतुरशीतिशतसहस्राणि ४००००० । कनकानां सुवर्ण कुमाराणां दक्षिणोत्तरदिग्नाविनां विसप्ततिशतसहस्राणि १२००००० । वायुकुमाराणां दक्षिणोत्तरदिग्नाविनां परमवहै|तिशतसहस्राणि ए६००००० । दीपकुमारदिकुमारोदधिकुमार विद्युत्कुमारस्तनितकुमाराग्निकुमाराणां पला युगलानां Page #66 -------------------------------------------------------------------------- ________________ हिस० मटीका SHANKARKARKAKASA दक्षिणोत्तरदिग्वतिखहल्युग्मरूपाणां प्रत्येक षट्सप्ततिशतसहस्राणि नवनानि जवन्ति १६००००० । एषां च सर्वेषान- प्येकत्र मीखने सर्वसापया प्रागुकाः सप्त कोटयो विसप्ततिखाणि समा जवन्ति ७७२००००० ॥३६-३७ ।। अधुना दक्षिणोत्तरदिग्विजागेन जवनसङ्ख्यामाहहै|चतीसा चउचत्ता बहत्तीसं च सयसहस्साई । पन्ना चत्तालीसा दाहिप दुति जवणाझं ॥३०॥ तीसा चत्तालीसा चउतीसं चेव सयसहस्साई। डायाला उत्तीसा उत्तर हुँति जवणाई ॥ ३ ॥ 3 ब्याख्या-असुरकुमाराणां दक्षिणतो जवनानि चतुर्विंशष्ठतसहस्राणि ३४००००० नागकुमाराणां चतुश्चत्वारिंशत्र-४ ट्रातसहस्राणि ५४००००० । सुवर्णकुमाराणामष्टात्रिंशतसहस्राणि ३०००००० । वायुकुमाराणां पश्चाशतसहस्राणि ५००००००। दीपकुमारादीनां पक्षां प्रत्येकं चत्वारिंशतसहस्राणि ४०००००० । तथाऽसुरकुमाराणामुत्तरतो जवनानि त्रिंशतसहस्राणि ३०००००० । नागकुमाराणां चत्वारिंशतसहस्राणि ४००००००। सुवर्षकुमाराणां चतुर्विंशनुतस-५ इस्राणि ३४००००० वायुकुमाराणां षट्चत्वारिंशतसहस्रालि ४६०००००।दीपकुमारादीनां पक्षो. प्रत्येकं त्रिंशतसहस्राणि ३६००००० । उत्जयमीसने च प्रागुक्ता चतुःषष्टिवादिकाऽसुरकुमारादीनां जवनसझमा जवति ॥ ३०-३ए। सम्पति जवनप्रमाणप्रतिपादनार्थमाहहै जंबूहीवसमा खयु जषणा जे ढुति सबखुड्डागा।संखिजावित्थमा मनिमा उ सेसा असंखिजा ॥४०॥ व्याख्या यानि सर्वासकानि सर्वखघूनि जवनानि तान्यपि जवन्ति जम्बूवीपसमानि लक्ष्योजनप्रमालानीत्ययः ।। ॥३३॥ Page #67 -------------------------------------------------------------------------- ________________ PrintRNAH मध्यमानि मध्यमप्रमाणोपेतानि सक्येयविस्तृतानि समययोजनकोटीकोटीप्रमाणविस्तराणि । शेषाणि सर्वोत्कृष्टप्रमाणानि* असोयानि श्रसङ्ख्येययोजनकोटीकोटीप्रमाणानि ॥४॥ व पुनरेतानि भवनानि सन्तीत्यत थाहरयणप्पहपुढवीए उरि हिहाय जोयणसहस्सं। मुत्तण मनाए जवणाई जवणवासीणं ॥४१॥ व्याख्या-वस्या रत्नप्रनायाः पृथिव्या अशीतिसहस्राधिकयोजनखक्षप्रमाणबायाया उपर्यधश्च प्रत्येकं योजनसहसमपहाय शेषे मध्यजागेऽष्टसप्ततिसहस्राधिकयोजनखाप्रमाणे नवनवासिनां नवनानि जवन्ति । अपरे पुनराहुःरत्नप्रनाया अशीतिसहस्राधिकलक्ष्योजनप्रमाणवाहल्याया नवतियोजनसहस्राण्यधोलागेनावगाह्य अत्रान्तरे जवनवा-8 सिना नवनानि विद्यन्ते । अन्यत्र चोपर्यधश्च प्रत्येकं योजनसहस्रमपहाय शेषेषु स्थानेषु सर्वेष्वपि यथायोगमावासाः। श्रावासा नाम कायमानस्थानीया महामएकपा विचित्रमणिरत्नमनानासितसकलदिनचक्रवाखा इति । जवनानि च बहिवृत्तान्यन्तः समचतुरस्राएयधः पुष्करकर्णिकासंस्थानसंस्थितानि । उक्तं च-"बाहिं वट्टा अंतो चउरंस अहो य कमि-|| यायारा । जवणवणं तह वंतराण जवणा उ नायबा ॥१॥" इति ॥४१॥ सम्प्रति दशविधानामपि जवनवासिनिकायानां नामान्याहअसुरा नागा वि सुवम अग्गीय वाउ थपियाय। उदही दीव दिसा वि य दसनेया जवणवासीणं ४५ है व्याख्या-नवनवासिनां जवनवासिनिकायानामवान्तरजातिजेदमधिकृत्य दश लेदा जवन्ति । तद्यथा-"श्रसुरा RASARASHARANAS Page #68 -------------------------------------------------------------------------- ________________ वृहत्सं० इति' असुरकुमाराः, पदैकदेशे पदसमुदायोपचारात् । ते च जवप्रत्ययनिबन्धनतया तथाविधनामकर्मोदयात् निचित-13 सटीकः॥ शरीरावयवाः सर्वाङ्गोपाङ्गविषयपरमखवणिमसमन्विताः कृष्णरुचयो महाकाया रत्नोत्कटमुकुटनास्वराः। “नागा इति"* ॥२३॥ 23/नागकुमाराः, ते च शिरोमुखेष्वधिकप्रतिरूपकाः श्वेतकायरुचयो मृउखखितगतयः । “विगु त्ति" विद्युत्कुमाराः, ते च| स्निग्धशरीरबुवयो जिष्णुस्वजावा उत्तप्तकनकवर्णाः । “सुवन्न ति" सुवर्णकुमाराः, ते चाधिकप्रतिरूपकग्रीवोरस्काः। "श्रग्गि त्ति" अग्निकुमाराः, ते च विशेषतः सर्वाङ्गोपाङ्गविषयमानोन्मानप्रमाणोपपन्ना विविधाजरणरुचा जास्वन्त उत्त कनकवर्णाः । “वाउ त्ति” वायुकुमाराः, ते च स्थिरपीनवृत्तगात्रा निम्नोदराः पियंगुवदवदातश्यामवर्णाः । “यणिन त्ति" स्तनितकुमाराः, ते च स्निग्धशरीरश्नुवयः स्निग्धगम्नीरानुनादिमहास्वनाः सुविशुध्वरजात्यकनकगौराः । “नयहि त्ति" उदधिकुमाराः, ते च विशेषत ऊरुकटिष्वधिकप्रतिरूपा श्रवदातश्वेतशरीरवर्णाः । “दीव इति" दीपकुमाराः, ते च स्कन्धवक्षःस्थलबाह्वग्रहस्तेष्वधिकशोजा उत्तप्तवरकनकवर्णाः । “दिशा वि यत्ति" दिक्कुमाराः, ते च जवाग्रपादेष्वधिकप्रतिरूपा जात्यतप्तसुवर्णाः । सर्वेऽपि चामी दशप्रकारा नवननासिनो विविधैर्वस्त्रैरान्तरणैः प्रहरणैश्चातितरां विराजमानाः प्रतिपत्तव्याः॥४२॥ सम्प्रति दशानामपि जवनवासिनिकायानां क्रमेण चिहान्याहचूमामणि फणि वङ गरुडे घम मयर वजमाणे या अस्से सीहे हत्थी असुराई मुणसुचिंधे ॥४३॥ ॥ २३ ॥ व्याख्या-असुरादीनामसुरकुमारादीनांदशानामपि निकायानां यथाक्रम चूमामणिप्रतीनिचिह्नानि जानीहि । तद्यथा Page #69 -------------------------------------------------------------------------- ________________ असुरकुमाराःशिरस्सु मुकुटेषु चूमामणिचिह्नाः।नागकुमारा जूषणेषु फणिचिह्ना एवं विद्युत्कुमारा वज्रचिह्नाः। सुवर्णकुमारा गरुमचिह्नाः। अग्निकुमारा मुकुटेषु घटचिह्नाः । वायुकुमारा मकरचिह्नाः । स्तनितकुमारा वर्धमानकचिह्नाः वर्धमानकं सरा वसंपुटं । उदधिकुमारा भूषणेषु अश्वचिह्नाः। दीपकुमाराः सिंहचिह्नाः। दिक्कुमारा हस्तिचिह्नाः । उक्तं च प्रज्ञापनायां3 "असुरा नागसुवन्ना वित अग्गी र दीवनदही । दिसि पवणथणियनामा दसहासुरजवणवासी य ॥१॥ चूमामणिमनारयणाजूसण नागफमगरुमवरपुन्नकलसंकियनप्फोससीहहयवरगयंक मगरवशमाएनिजुत्तचित्तचिंधगया ति"। औपपातिकग्रन्येऽप्युक्तं-"नागसुवन्नविश्रग्गी यदीवनदहिदिसाकुमाराय पवणणिया यजवणवासीय । नागफमागरुखवरपुन्नकलसंकिउप्फोससीहहयवरगयंकमगरमचमवघमाणनिजुत्तचित्तचिंधगयाइत्ति" । उज्जयत्रापि यथासक्येन पदघटना । उप्फोसो मुकुटः। यस्तु पान-"चूमामणिफणिवले गरुमे घम य श्रस्स वझमाणे य । मयरे सीहे हत्थी" इति, सोऽपपाठः, उकरूपप्रकप्त्यादिग्रन्थविरोधात् ॥४३॥ साम्प्रतमेषामेवासुरकुमारादीनां वर्णविनागमाहकाला असुरकुमारा नागा उदही य पंगुरा दोऽवि। वरकणयतविय गोरा हुँति सुवमा दिसा थणिया॥ 8 उत्तत्तकणयवन्ना विजू अग्गी य हुँति दीवा य । सामा पियंगुवन्ना वायुकुमारा मुणेयवा ॥ ४५ ॥ व्याख्या-इदं गायायमपि निगदसिछ। नवरमुत्तष्ठं कनकं किञ्चिवक्तमवसेयम् ॥ ४४-४५॥ ************** * * Page #70 -------------------------------------------------------------------------- ________________ पृहत्सं० सटीका ॥ ॥२४॥ PRECAUSA HISTORISKELIGA सम्प्रत्यमीषामेव वस्त्रविषयवर्णविजागमाह६ असुरेसु हुँति रत्ता सिलिंधपुप्फप्पना य नागुदही यासासगवसणधरा टुंति सुवन्ना दिसा थणिया॥४६॥ नीलाणुरागवसणा वित श्रग्गी य ढुति दीवा य । संक्राणुरागवसणा वाउकुमारा मुणेयवा ॥ ४ ॥ ___ व्याख्या-इह प्राकृतत्वाचिनक्तिव्यत्ययो खिङ्गव्यत्ययश्च यथायोगमवसेयः। तत्रासुरेष्वसुराणां प्राचुर्येण वस्त्राणि रक्तानि जवन्ति । नागकुमाराणामुदधिकुमाराणां च सिखिन्ध्रपुष्पप्रजाणि नीलवर्णानीत्यर्थः । सुवर्णकुमारा दिकुमाराः स्तनितकुमाराश्च प्रत्येकमश्वास्यगवसनधरा अश्वस्यास्यं मुखं श्रश्वास्यं तत्र गतो यः फेनः सोऽश्वास्यगलपवलं यघसनं वस्त्रं तचरन्तीत्यश्वास्यगवसनधरा नूयसा श्वेतवस्त्रपरिधानशीला इत्यर्थः। श्रपरे पुनराहुः-"श्रासासगो बीयक" इति । ७ तथा विद्युत्कुमारा अग्निकुमारा दीपकुमाराश्च नीलानुरागवसनाः । वायुकुमाराः सन्ध्यानुरागवसनाः ।। ४६-४७॥ सम्प्रति दशानामपि नवनवासिनिकायानां दक्षिणोत्तरदिग्विजागेन यौ धौ धाविन्यौ तेषां नामान्याहचमरे बली य धरणे नूयाणंदे य वेणुदेवे य । तत्तो य वेणुदाली हरिकंत हरिस्सहे चेव ॥ ४ ॥ अग्गिसिहश्रग्गिमाणव पुन्न वसितदेव जलकते। जलपह तह अमिश्रगईवीए मिश्रवाहणे इंदेशा वेलंबे श्र पजंजण घोसे चेव य तहा महाघोसे । नवणवई इंदाणं नामा हवंति एयाई॥ ५० ॥ व्याख्या-दक्षिणदिग्नाविनामुत्तरदिग्जाविनामसुरकुमाराणां यथाक्रममिन्धश्चमरो बखिः । नागकुमाराणां धरणो ॥२४॥ Page #71 -------------------------------------------------------------------------- ________________ *%A-*- जातानन्दः । सुवर्णकुमाराणां घेणुदेवो वेणुदासी । विद्युत्कुमाराणां हरिकान्तो हरिस्सहः । थग्निकुमाराणामग्निशिखो निमाणवः।दीपकुमाराणां पुण्यो वशिष्ठः । उदधिकुमाराणां जखकान्तो जखमनः । दिकुमाराणाममितगतिरमितवाहनः । वायुकुमाराणां वेखम्बः प्रजञ्जनः । स्तनितकुमाराणां घोषो महाघोषः । तथा चोक्तं देवेन्अस्तवे-"दो जवणवई ईदा चमरो वश्रोयणे असुराणं । दो नागकुमारिंदा धरणे तह आणंदे ॥१॥दो सुअणु सुवणिंदा वेणुदेवे य वेणुदाली य । दो दीवकुमारिंदा पुन्ने य तहा वसिरेथ ॥॥दो उयहिकुमारिंदा जलकंतजलप्पन्ने य नाम । श्रमियग श्रमियवाहण दिसाकुमाराण दो इंदा ॥३॥दो वायुकुमारिंदा वेखंबपनंजणे य नामेणं । दो थपियकु मारिंदा घोसे य तहा महाघोसे ॥४॥दो विजुकुमारिंदा हरिकंतहरिस्सहे श्र नामेणं । अग्गिसिह अग्गिमाएव दुयादसणववि दो इंदा ॥५॥" इति । एताः पश्चापि गाथाः सुगमाः। नवरं "सुश्रणु त्ति" श्रावकस्य देवेन्धस्तवग्रन्थोक्तस्य स्वजार्या प्रति सम्बोधनवचनं । श्रथ कस्येन्स्य किं विषया कियती शक्तिः ? उच्यते-चमरोऽसुरराज था जम्बूद्दीपाचमरचञ्चाराजधानी अनिव्याप्य यावदवकाशान्तरमेतावरक्रियशक्तिनिष्पादितैरसुरकुमारैरसुरकुमारिकात्रिश्च सततमापूरयितुं समर्थः । धरणो नागकुमाराधिपतिरेकया वैक्रियशक्तिनिष्पादितया स्फटया सकलमपि जम्बूदीपमालादयितुमलं । सगरुमोऽपि सुवर्णकुमाराधिपतिर्वेणुदेवो यदि शक्तिमात्मनः स्फोरयितुमुत्सहते तदा वैक्रियशक्तिनिष्पादितस्य गसमस्यैकेनैव पक्षण सकलं जम्बूदीपं स्थगयितुमखं । पूर्ण (पुण्य ) स्यापि दीपकुमारराजस्य वैक्रियशक्तिविस्तारितेन निजपाणि १हुउरा भवणवईवि दो इंदा-प्रत्यंतरे. ***%%% कटकटक %%% १. ५ ARSEX Page #72 -------------------------------------------------------------------------- ________________ सटीकः॥ वृहत्संतसेन समस्त जम्बूधीपमालादयितुं शक्तिः । उदधिकुमारराजो जलकान्तः स्वशक्तिनिष्पादितया एकया जलखयो जम्बूदीपं प्लावयितुं प्रनुः । अमितगतेर्दिक्कुमारेन्जस्य एकेनपादपाणिप्रहारेण निरवशेष जम्बूधी कम्पयितुमीशिता । बिजर्ति एकया वातगुञ्जया सकलं जम्बूदीपं वायुकुमारराजो वेलम्बनामा । बधिरीकरोति समस्तं जम्बूदीपमेकेन स्तनितशब्देन घोषनामा स्तनितकुमारराजः । एकया विद्युसतया जम्बूधीपमिमं समस्तमपि प्रकाशयितुमीशो हरिकान्तनामा विद्युत्कुमाराधिपतिः । समर्थो दग्धुमेकयाऽग्निज्वाखया जम्बूधीपमग्निशिखोऽग्निकुमाराधीशः । एतदेव सामर्थ्य किशित्समधिकमुत्तरदिग्जाविनां बलिनूतानन्दवेणुदासिवशिष्ठजलप्रनामितवाहनप्रजञ्जनमहाघोषहरिस्सहाग्निमाणवक६. नानां क्रमेणावसेयं । श्रथवाऽन्यथा शक्तिनावना-विंशतिसङ्ख्यानाममीषामिन्त्राणामेकतरोपीन्छस्तिर्यक् सङ्ख्यातान्छीप समुजान् स्ववैक्रियशक्तिनिष्पादितैः कुमारकुमारिकारूपः सततमवगाढान् कर्तुमीशः, यदि वाऽन्यतर एकोऽपीन्यो जम्बूदीपं उत्रं विधाय मेरे च तस्य दएम परिकटप्य वामहस्तन धारयेत् न च कश्चित्तस्य शरीरायासः । उक्तं च देवेन्स्त वे"जाव य जंबुद्दीवो जाव य चमरस्स चमरचंचाळ । असुरेहिं असुरकन्नाहिं अस्थि विस रेलं जे ॥१॥ तं चेव ६ समरेगं बलिस्स वश्रोश्रणस्स बोधवं । असुरेहिं असुरकन्नाहिं तस्स विस नरे जे ॥२॥ धरणोऽवि नागराया जंबुद्दीवं फमाए गएका । तं चेव समरेगं आणंदे वि बोधवं ॥३॥ गरुमोऽवि वेणुदेवो जंबुद्दीवं परकेणं । तं आचेव समरेगं वेणूदाखिम्मि बोधवं ॥४॥ पुन्नोऽवि जंबुद्दीवं पाणितलेणं वा एक्कएं । तं चेव समरेगं हवइ वसि दावि बोध ॥५॥काए जलुम्मीए जंबुद्दीव भरिङ जलकतो। तं चेव समग जलप्पने होइ बोधवं ॥६॥श्रमि-18 ॥ ५५॥ Page #73 -------------------------------------------------------------------------- ________________ ही काऊण उत्तय अखिका दीवसमुद्दा सएहि हवा काहज अग्गिसिहो । तं चैव समात. ARRIAGARIKA यगश्स्स वि विसई जंबुद्दीवं तु पायपएहीए । पिडा निरवसेसं श्यरो पुण तं समरेगं ॥७॥ एक्काए वायगुंजाए जंबु हीवं नरेज वेलंबो । तं चेव समरेगं पजंजणे होइ बोधवं ॥॥ घोसोऽवि जंबुद्दीवं सुंदरि! इक्केण थणिअसद्देणं । त बहिरीकरिब सवं श्यरो पुण तं समरेगं ॥ ए॥ एकाए विजुश्राए जंबुद्दीवं हरी पगासिजा । तं चेव समग हरि-है नस्सहे होइ बोधवं ॥१०॥ एकाए अग्गिजाखाए जंबुद्दीवं महिला अग्गिसिहो । तं चेव समझेगं माणवगे होश बोध ४॥ ११॥तिरिक्षं तु असंखिजा दीवसमुद्दा सएहिं रूवेहिं । श्रवगाढाल करिजा सुंदरि एएसिमेगयरो ॥ १२ ॥ जंबु दीव काऊण बत्तयं मंदरं च से दंडं । पहु अन्नयरो इंदो एसो तेसिं बलविसेसो ॥ १३ ॥" अथ कस्येन्प्रस्यास्मिस्तियग्लोके व दीपे समुझे वाऽऽवासाः ? उच्यते-विद्युत्कुमारेन्जयोहरिकान्तहरिस्सहनाम्नोरस्मिन् जम्बूदीपे यथाक्रम विद्युत्प्रनमात्यवक्षस्कारपर्वतयोः । वातकुमारराजसुवर्णकुमारराजरूपाणां चतुर्णामिन्त्राणां पुष्करवरीपे मानुषोत्तरे पर्वते । दीपकुमारदिक्कुमाराग्निकुमारस्तनितकुमारराजरूपाणामष्टानामिन्त्राणामरुणवरे दीपे। असुरकुमारनागकुमारोदधिकुमारराजरूपाणां षमामिन्त्राणामरुणवरे समुझे । उक्तं च-"दो चेव जंबुद्दीवे चत्तारि श्र माणुसुत्तरे सेखे । बच्चाहणे समुद्दे श्रय अरुणम्मि दीवम्मि ॥१॥असुराणं नागाणं उदहीकुमाराण हुँति श्रावासा । अरुणवरम्मि समुद्दे तत्थेव य तेसिमुप्पाया ॥२॥दीवदिसाश्रग्गीणं थणिकुमाराण दुति श्रावासा । अरुणवरे दीवम्मि य तत्थेव य तेसिमुप्पाया है |॥३॥ वासुवनिंदाणं एएसिं माणुसुत्तरे सेखे । हरिणो हरिस्सहस्स य विकुप्पजमाखवंतेसु ॥४॥” इति | ॥४-ए-५०॥ CRICALCOMCACANCRECORROREA Page #74 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीकः॥ ॥१६॥ *HARA - सम्पति नुवनपतीबाणां सामानिकात्मरक्षप्रमाणमाहचउसहीसहीखल्लु बच सहस्सा उथसुरवजाणं। सामाणिधा उ एएचजग्गुणा थायरका॥१॥ व्याख्या-असुराधिपतेश्चमरेन्धस्य खलु निश्चितं चतुःषष्टिः सामानिकदेवानां सहस्राणि ६४०००। बखीन्त्रस्य षष्टिः 81६००००। शेषाणामसुरवर्जानामसुरकुमारव्यतिरिक्तानां धरणप्रवृतीनामष्टादशानामिन्डाणां प्रत्येकं षट् षट् सहस्राणि ही सामानिकदेवाः६०००। “सामाणिया उ एएत्ति” एते चतुःषष्ट्यादिसङ्ख्या गायापूर्वार्धनिर्दिष्टाः सामानिकाः सामानिकदेवा वेदितव्याः। श्रात्मरक्षाः स्वाङ्गरक्षकरूपा देवाः सर्वेषामपि सामानिकदेवापेक्ष्या चतुर्गुणाः। तद्यथा-असुरकुमाराधिपतेश्चमरस्यात्मरक्षकदेवानां से खदे षट्पञ्चाशत्सहस्राणि २५६०००।बखेलक्षे चत्वारिंशत्सहस्राणिश्व०००० । शेषाणां त्वष्टादशानामपि धरणप्रतृतीनामिन्त्राणां प्रत्येक चतुर्विंशतिश्चतुर्विंशतिः सहस्राण्यात्मरक्षकदेवाः २४००० ॥५१॥ सम्प्रति सामानिकात्मरक्षप्रस्तावमुपजीव्य व्यन्तरेषु ज्योतिष्केषु च सामानिकात्मरक्षपरिमाणमाहसामाणिवाण चउरो सहस्स सोलस य थायरकाणं । पत्तेयं सवेसिं वंतरवश्ससिरवीणं च ॥ ५५ ॥ मा व्याख्या-व्यन्तरपतीनां व्यन्तरेन्माणां दक्षिणोत्तरदिग्वर्तिनां सर्वेषामपि तथा सर्वेषामप्यसयेयधीपसमुअनाविना शशिनां रवीणां च ज्योतिष्कराजानां प्रत्येक सामानिकदेवानां चत्वारिसहस्राणि ४०००। पोमश सहस्राण्यात्मरक्षदे-14 वानां १६०००॥५॥ Page #75 -------------------------------------------------------------------------- ________________ धुना वैमानिकदेवाधिपतीनां सामानिकात्मरक्षसङ्ग्रामाद चउरासी ईसीई बावन्तरि सत्तरी य सही य । पन्ना चत्तालीसा तीसा वीसा दससहस्सा ॥ ५३ ॥ व्याख्या - सौधर्मकल्पाधिपतेः शक्रस्य सामानिकदेवाश्चतुरशीतिः सहस्राणि ०४००० । ईशानकहपाधिपतेरीशानेन्धस्याशीतिः ८०००० । सनत्कुमारकटपस्वामिनः सनत्कुमारेन्द्रस्य द्विसप्ततिः १२००० । माहेन्द्रकल्पाधिपतेर्माहेन्द्रस्य | सप्ततिः १०००० । ब्रह्मलोकेन्द्रस्य षष्टिः ६०००० । सान्तकेन्द्रस्य पञ्चाशत् २०००० । महाशुक्रकल्पेन्द्रस्य चत्वारिंशत् ४०००० । सहस्रारेन्द्रस्य त्रिंशत् ३०००० । श्रानतप्राणतेन्द्रस्य विंशतिः २०००० । श्रारणाच्युतेन्द्रस्य दश १०००० । सर्वत्रापि चात्मरक्षका देवाः सामानिकेभ्यश्चतुर्गुणाः ॥ ५३ ॥ साम्प्रतमिन्द्राणामग्रमहिषी परिमाणमाह पंचय उप्पिय चट चट ठेव कमेण अग्गम हिसी । असुरनागाश्वंतरजोइसकप्पटुगिंदाणं ॥ ५४ ॥ व्याख्या - इह पूर्वार्धपदोत्तरार्धपदानां यथासङ्ख्येन योजना, सा चैवं - असुराणामधिपतेश्चमरस्य बलेश्च प्रत्येकं पञ्च | पश्चाग्रमहिष्यः । शेषाणां नागकुमारादिनिकायेन्द्राणां धरणप्रभृतीनामष्टादशानामपि प्रत्येकमप्रमहिष्यः षट् षट् । व्यअन्तराधिपतीनां ज्योतिष्कराजानां च सूर्याचन्द्रमसां प्रत्येकं चतस्रश्चतस्रः । कल्पधिकेन्द्रयोः शक्रेशानयोः प्रत्येकम|ष्टावष्टाविति । उपरितनेषु तु कष्पेषु न देव्य उत्पद्यन्ते, नापि काश्चित् परिगृहीता उपरितनवासिनामिन्द्राणां देव्यः, Page #76 -------------------------------------------------------------------------- ________________ सटीकः॥ वृहत्सं० केवलं प्रवीचारणाभिप्रायोत्पत्तो यथायोगं सौधर्मेशानवास्तच्या अपरिगृहीता गलिकाकपा देव्य उपयोगायोपतिष्ठन्त इति न तेषामग्रमहिषीसंजवः ॥ ५४॥ ॥२७॥ तदेवमुक्तं प्रसक्तानुप्रसक्तं, सम्प्रति प्रस्तुतमनुसंधीयते । तत्रोक्ता नवनवासिनवनवक्तव्यता, सम्प्रति व्यन्तरालयवक्तव्यतामाहतिरिउववाश्याणं रम्मा जोमनगरा अखेसंजा । तत्ता संखेडागुणा जोइसियाणं विमाणाः ॥ ५५॥ | व्याख्या-तिर्यग्खोके उपपातो जन्म तिर्यग्खोकोपपातः, स एषामस्तीति तियग्लोकोपपातिका व्यन्तराः । “श्रतो अनेकस्वरात्" इति मत्वीय इकप्रत्ययः । तेषां यानि नगराणि जौमानि जूम्यन्तवर्तीनि तान्यसययानि जवन्ति । तानि ४च रम्याणि रमणीयानि । येषु केचिपचितजन्मान्तरपुण्यप्राग्नारब्यन्तरदेवा वरतरुणव्यन्तरीजनैतिवादित्रपटुरवैश्चा-2 कृष्टचेतसो नित्यं प्रमुदिता गतमपि कालं न वेदयन्ते । तथा चोक्त-"तहिं देवा वंतरिया वरतरुणीगीयवाश्यरवणं । निच्चं सुहिया पमुश्या गयं पि काखं न याति ॥ १॥" तेन्योऽपि व्यन्तरसत्केच्या नगरेन्यः सत्ययगुणानि ज्योतिकाणां ज्योतिष्कदेवानां विमानानि । एतच्चानधिकारपतितमपि प्रस्तावामुक्तम् ।। ५५ ॥ सम्प्रति व्यन्तरनगराणां परिमाणमाहजंबुद्दीवसमा खलु उक्कोसेणं हवंति ते नगरा । खुड्डा खित्तसमा खबु विदेइसमगा उ मनिमगा॥५६॥ व्याख्या-इह प्राकृतत्वाविनव्यत्ययः, यदाह पाणिनिः स्वप्राकृतखक्षणे "खिङ्गं व्यनिचार्यवि" इति, ततस्ते इति | GRECAUSAKAL 9 ॥ Page #77 -------------------------------------------------------------------------- ________________ 4- M दतानीति अष्टव्यं, तानि व्यन्तरनगराणि जूम्यन्तर्वतीनि खलु निश्चितं उत्कर्षत उत्कृष्टप्रमाणानि जम्बूधीपसमानि जवन्ति खायोजनप्रमाणानि जवन्तीत्यर्थः । कुमानि सर्वखघुनि नगराणि क्षेत्रसमानि चरतक्षेत्रसमानि जवन्ति । मध्यमानि द्र मध्यमप्रमाणोपपन्नानि विदेहतुल्यानि महाविदेहदंत्रतुट्यानि ।। 9॥ व पुनरेतानि जूम्यन्तवर्तीनि नगराणि सन्तीत्यत श्राहहिहोवरि जोयणसयरहिए रयणाए जोयणसहस्से । पढमे वंतरियाणं जोमाटुंति नगराशं ॥॥ __ व्याख्या-लोमानि नूम्यन्तर्वर्तीनि यानि नगराणि तानि रनपनायाः प्रश्रम उपरितने योजनसहस्रे रत्नकाएमे इत्यर्थः, श्रध उपरि च प्रत्येक योजनशतरहिते । किमुक्तं नवति ? श्रष्टयोजनशतप्रमाणरत्नकाएममध्यन्नागे लवन्ति सानोमानि लूम्यन्तर्वतीनि नगराणि । यास्तु मनुष्यवेत्रावर्षीिपेषु समुज्ञेषु वा व्यन्तराणां नगयस्ता जीवाजिगमादिशास्त्रेभ्यः प्रतिपत्तव्याः॥ ७॥ सम्प्रति व्यन्तरनिकायानामष्टानामपि नामान्याहपिसायनूथा जस्काय रस्कसा किंनरा य किंपुरिसा। महोरगाय गंधवा बहविहा वाणमंतरिया ॥५॥ __ व्याख्या-वनानामन्तराणि वनान्तराणि तेषु नवा वानमन्तरा न्यन्तराः, “पृषोदरादयः" इति बनान्तरशब्दयोरपान्तराखे मकारवर्णागमः । तेऽष्टविधा अष्टप्रकाराः । तद्यथा-पिशाचाः १, नूताः २, यक्षाः ३, राक्षसाः ४. किंनराः ५, किंपुरुषाः ६, महोरगाः , गन्धर्वाः । पिशाचाः स्वजावतः प्राचुर्येण सुरूपाः सौम्यदर्शना हस्सग्रीवासु मणिरजः %ACHCREAUCREGAROO ACANCCAKARANA Page #78 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीकः। ॥१०॥ मयविनूषणाः, तेच पञ्चदशविधाः, तद्यथा-कूष्माएमाः १, पाटकाः २, जोषाः ३, श्राह्निकाः , कालाः ५, महाकाखा- ६, चोक्षाः, श्रचोक्षाः, तालपिशाचाः ए, मुखरपिशाचाः १०, अधस्तारकाः ११, देहाः १५, महादेहाः १३, तू णीकाः १४, वनपिशाचाः १५, इति । नूताः सुरूपाः सौम्या नानाजक्तिविखेपनाः, ते च नवविधाः, तद्यथा-सुरूपाः |१, प्रतिरूपाः १, अतिरूपाः ३, नूतोत्तमाः ४, स्कन्दिकाः ५, महास्कन्दिकाः ६, महावेगाः, प्रतिबन्नाः, श्राकाशगाः ए, इति । यक्षा गम्लीराः प्रियदर्शना विशेषतो मानोन्मानप्रमाणोपपन्ना रक्तपाणिपादतखनखताबुजिह्वौष्ठा नास्व- 18 &ारकिरीटधारिणो नानारत्नात्मकविनूषणाः, ते च त्रयोदशविधाः, तद्यथा-पूर्णजनाः १, माणिजत्राः , श्वेतलाः ३, हरिजनाः ४, सुमनोजनाः ५, व्यतिपाकलनाः ६, सुलझाः ७, सर्वतोजनाः , मनुष्यपक्षाः ए, धनाधिपतयः १०, धनाहाराः ११, रूपयक्षाः १२, यहोत्तमाः १३, इति । राक्षसा जीमा जीमदर्शनाः करालरक्तलम्बोष्ठास्तपनीयविनूषणा है नानानक्तिविखेपनाः, ते च सप्तविधाः, तद्यथा-लीमाः १, महालीमाः १, विघ्नाः ३, विनायकाः ४, जलराक्षसाः ५, राक्षसराक्षसाः ६, ब्रह्मराक्षसाः , इति । किन्नराः सौम्यदर्शना मुखेष्वधिकरूपशोना मुकुटमौखिजूषणाः, ते च दश-2 विधाः, तद्यथा-किन्नराः १, किंपुरुषाः २, किंपुरुषोत्तमाः ३, हृदयंगमाः ४, रूपशाखिनः ५, अनिन्दिताः ६ किन्नरोत्तमाः , मनोरमाः ७, रतिप्रियाः ए रतिश्रेष्ठाः १०, इति । किंपुरुषा ऊरुबाहुष्वधिकरूपशोना मुखेष्वधिकलास्वरा विविधाजरणविजूषणाश्चित्रनगनुखेपनाः, ते च दशविधाः, तद्यथा-पुरुषाः १, सत्पुरुषाः २, महापुरुषाः ३, पुरुषवृषना १ षोडशविधाः प्रज्ञापन्नावृत्सौ. ॥२॥ Page #79 -------------------------------------------------------------------------- ________________ है, पुरुषोत्तमाः ५, अतिपुरुषाः ६, महादेवाः १, मरुतः , मेरुपनाः (मरुत्पन्नाः) ए, यशस्वन्तः १०, इति । महोरगा महावेगाः सौम्याः सौम्यदर्शना महाकायाः पृथुपीनस्कन्धग्रीवा विविधानुखेपना विचित्राजरणनूपणाः, ते च दिदशविधाः, तद्यथा-नुजङ्गाः १, जोगशाखिनः २, महाकायाः ३, अतिकायाः ४, स्कन्धशाखिनः ५, मनोरमाः ६.५ महावेगाः , महेष्वक्षाः ७, मेरुकान्ताः ए, जास्वन्तः (जास्वराः) १०, इति । गन्धर्वाः प्रियदर्शनाः सुरूपाः सुमुखाकाराः सुस्वरा मौखिमुकुटधरा हारविनूषणाः, तेच कादशविधाः, तद्यथा-हाहाः १, हूहूः३, तुम्बुरवः३, नारदाः ४, कृषिवादकाः ५, भूतवादकाः ६, कादम्बाः ७, महाकादम्बाः ७, रैवताः ए, विश्वावसवः १०, गीतरः तयः ११, गीतयशसः १३, इति ॥ ५० ॥ सम्प्रत्येषामेवाष्टानां प्रत्येकं दक्षिणोत्तरदिग्नागेन यौ कौ काविन्यौ तन्नामान्याहकाले य महाकाले सुरूवपपडिरूवपुन्ननहे य । श्रमरवश्माणिजहे जीमे य तहा महाजीमे ॥५॥ किन्नरकिंपुरिसे खलु सप्पुरिसे चेव तहा महापुरिसे।अश्कायमहाकाए गीयर चेव गीयजसे ॥६॥ __ व्याख्या-दक्षिणदिग्नाविनां पिशाचानामधिपतिः कालः, उत्तरदिग्नाविनां महाकावः। तथा दक्षिणदिग्नाविना ४ नूतानामधिपतिः सुरूपः, उत्तरदिग्नाविनां प्रतिरूपः। एवं यक्षाणां पूर्णनमाणिजौ, राक्षसानां जीममहानीमो,8 किन्नराणां किन्नरकिंपुरुषो, किंपुरुषाणां सत्पुरुषमहापुरुषा, महोरगाणामतिकायमहाकायौ, गन्धर्वाणां गीतरतिगीतमायशसौ ॥ ५५-६०॥ CRPORANHAHAGARAGHANSH Page #80 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीकः॥ ॥२ ॥ - - A%A4% ARACTORG सम्प्रत्येषामेव पिशाचादिनिकायानां चिहान्याहचिंधाई कलंब प्रए सुखसवडे तय होइ खटुंगे । असोय चंपए विय नागे तह तुंबरूचेव ॥ ६१॥ __ व्याख्या-क्रमेणामूनि पिशाचादीनां चिहानि, तद्यथा-पिशाचानां ध्वजे कदम्बः कदम्बवृक्षचिहं । जूतानां सुखसा वनस्पतिविशेषः । यक्षाणां वटवृक्षः । राक्षसानां खट्वाङ्गः। किन्नराणामशोकवृक्षः । किंपुरुषाणां चम्पकतरुः । महोरगाणां नागवृदः । गन्धर्वाणां तुम्बरुनामा तरुरिति ॥ ६१ ॥ अधुना पिशाचादीनां वर्णविनागमाहसामावदायजरका सवे वि य महोरगा सगंधवा । श्रवदाया किंपुरिसा सरका हुँति वन्नेणं ॥ ६ ॥ काला जूया सामा यी पसाया किनरा पियंगुनिना। एसो वन्नविजागो वंतरिवाणं सुरवराणं ॥६॥ व्याख्या--इयामाः सन्तोऽवदाता निर्मलाः श्यामावदाताः वर्णेन सर्वे यज्ञाः सर्वे महोरगाः सगान्धर्वाः सर्वे गान्धवाश्च । तथाऽवदाताः शुत्रा वर्णेन जवन्ति किंपुरुषाः सराक्षसा राक्षसाश्चेत्यर्थः । तथा जूताः कालाः कृष्णवणोः, पिशाचाः श्यामाः, किन्नराः प्रियङ्गुनिन्नाः । एष वर्णविजागो व्यन्तराणां सुरवराणामिति ॥ ६२-६३ ॥ उक्ता व्यन्तरनगरवक्तव्यता, सम्प्रति ज्योतिष्कविमानवक्तव्यता वक्तव्या, तत्र सामान्यतो विमानसङ्ख्या प्रागेव * कृता यथा “तत्तो संखिक्रगुणा जोइसिवाणं विमाणा" सम्प्रति प्रतिक्षीपं प्रतिसमुहं च चन्वादिसङ्ख्याप्रतिपादनार्थमाह दो चंदा शह दीवे चत्तारि य सायरे लवणतोये । धायश्संडे दीवे बारस चंदा य सूरा य ॥ ६४ ॥ ॥ २ए॥ Page #81 -------------------------------------------------------------------------- ________________ CIRCRAKASHASKOREA व्याख्या-हास्मिन् प्रत्यक्षत उपखच्यमाने दीपे जम्बूधीपेकौ चन्छौ । अन्ते "बारस चंदा य सूरा य" इति चन्द-15 समानसमयानां सूर्याणामजिधानात्सर्वत्रानुक्का अपि चतुस्याः सूर्याः प्रतिपत्तव्याः ततो न केवखमस्मिन् जम्बूदीपे छौ चन्छौ, किंतु सूर्यावपि कौ। तयोश्च योश्चन्धमसोईयोश्च सूर्ययोर्यथा चारोऽस्मिन् जम्बूदीपे वर्तते तथा सप्रपञ्चं प्रायः क्षेत्रसमासटीकायामनिहित इति न जूयोऽभिधीयते, किंतु तत एवावधार्यः । तथा चत्वारश्चन्छमसः, चशब्दाच्चत्वारश्च सूर्याः सागरे समुझे खवएलोये खवणं खवणात्मकं तोयं जखं यस्मिस्तत्र । तथा धातकीखएक दीपे कादश चन्ना बादश सूर्याश्च ॥६॥ सम्प्रति काखोदसमुमादिषु चन्जादित्यप्रमाणानयनाय करणमाहधायश्संगप्पनिई उछि तिगुणिया नवे चंदा । श्राश्वचंदसहिया अणंतराणंतरे खित्ते ॥ ६५ ॥ व्याख्या-धातकीखएमप्रतिरादिर्येषां ते धातकीखएमप्रकृतयः तेषु धातकीखएकप्रतिषु दीपसमुज्ञेषु ये उद्दिष्टापश्चन्या बादशादयः, उपलक्ष्यमेतत् , (तेन) चन्याः सूर्या वा, ते त्रिगुणितात्रिगुणीकृताः सन्तः "श्रावचंदसहिय| त्ति" उद्दिष्टचन्युकात् दीपात्समुघाफा प्राग् जम्बूदीपमादिं कृत्वा ये प्राक्तनाश्चमास्ते श्रादिमाश्चन्धास्तैः सहिता या*वन्तो जवन्ति तावत्प्रमाणा अनन्तरे कालोदादी जवन्ति । तत्र धातकीखएमे दीपे उद्दिष्टाश्चन्या बादश ते त्रिगुणाः| क्रियन्ते, जाताः पत्रिंशत् , आदिमाश्चन्नाः षट् तद्यथा-छौ जम्बूधीपे चत्वारो खवणसमुझे, एतैरादिमचन्कैः सहिता जाता विचत्वारिंशत्, एतावन्तः काखोदसमुझे चन्याः । एष एव करणविधिः सूर्याणामपि, तेन सूर्या श्रपि तत्रैतावन्तो CHANAKOCALCRACTICALORECAS - Page #82 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥३०॥ WOMANOPSCHOLX वेदितव्याः। तथा कालोदसमुझे विचत्वारिंशच्चन्मस उद्दिष्टास्ते त्रिगुणाः क्रियन्ते, जातं पड्विंशं शतं, यादिमचन्जा | सटीकः॥ अष्टादश, तद्यथा-धौ जम्बूधीपे चत्वारो खवणसमुझे घादशधातकीखएफ, एतैरादिमचन्ः सहितं पड्विंशं शतं जातं चतुश्चत्वारिंशं शतं, एतावन्तः पुष्करवरपीपे चन्वा एतावन्त एव च सूर्याः । एवं शेषेप्वपि दीपसमुजेप्वेतत्करणवशाच्चन्नसूर्यसङ्ख्या प्रतिपत्तव्या । तथा चास्या एव सङ्ग्रहणेमूखटीकाकारो हरिलषसूरिराह-"एवं श्रएंतराएंतरे खित्ते पुरकरवरदीवे चोयाखं चंदसयं इवई"। एवं शेषेष्वपि अमुनोपायेन चन्नादिसङ्ख्या विज्ञेयेति, युक्तं चैतद्व्याख्यानं, यतश्चन्छप्रज्ञप्ती सूर्यप्रज्ञप्ती जीवानिगमे च सकलपुष्करवरपीपमधिकृत्येदं चन्नादिसङ्ग्याविषयं प्रश्ननिर्वचनसूत्रमुपक्षन्यते-"पुरकरवरे एं ते दीवे केवश्या चंदा पनासिंसु पजासंति पत्नासिस्संति वा ? गोयमा चोयालं चंदसयं पत्नासिंसु पनामंति पजासिस्संति वा, चोयाखं सूरिश्राण सयं तविंसु तवंति तविस्संति वा, चत्तारि सहस्साई बत्तीसं च नरकत्ता जोगं जोइंसु जोइति जोइस्संति वा, बारसहस्साई उच्च वावत्तरमहागहसया चारिं चरिंसु चरति चरिस्संति वा, उन्नतश्मयसहस्माई ६ चोयालीस सहस्साई चत्तारि सयाई तारागणकोमाकोमीणं सोनिंसु सोनंति सोनिस्संति वा" । तथा चात्रैवार्थे सूर्यप्रज्ञप्ता: सङ्ग्रहणिगाथा-"चोथाखं चंदसयं चोयाखं चेव सूरिश्राण सयं । पुरकरवरम्मि दीवे चरंति एए पगासिंता ॥१॥ चत्तारि सहस्साइंबत्तीस चेव हुँति नरकत्ता । उच्चसया बावत्तर महागहा बारससहस्सा ॥२॥ बन्नइ सयसहस्सा चोप्रालीम || ३०॥ नवे सहस्साई। चत्तारं च सयाई तारागणकोमिकोमीणं ॥ ३ ॥" तत एवंरूपस्य सकलं पुष्करवरचीपमधिकृत्य चन्छसूर्यग्रहनक्षत्रतारासङ्ख्याप्रतिपादकस्य सूत्राखापकस्य दर्शनादवसीयते सर्वेष्वपि वीपसमुत्रेषु विवक्षितं करणं व्यापकमिति । Page #83 -------------------------------------------------------------------------- ________________ ज्योतिष्करणमकसूत्रकाराभिप्रायोऽप्येवमेव व्यवस्थितः, तथा च तद्न्यः -"धायसंगप्पन्निई उद्दिश तिगुणिया नवे। |चंदा । आऽलचंदसहि ते हुंति श्रणंतरं परतो ॥१॥ श्राश्चाणं पि नवे एसेब विही अणण काययो । दीवसु! : समुद्देमु य एमेव परंपरं जाण ॥२॥" किं चास्यां सङ्ग्रहएयां क्षेत्रसमासे चैतावदेव सकलघीपसमुप्रगतचन्झादि हा त्यसङ्ख्याप्रतिपत्त्यर्थ सूत्रकृता करणमुक्तं । यदि पुनरन्यथा मनुष्यवेत्राहिश्चन्नादिसङ्ग्या नवेत्तत श्राचार्यान्तर रव तत्प्रतिपत्त्यर्य करणान्तरमनिधीयते, न चान्निहितं, तस्मादवगम्यते सर्वेष्वपिछीपसमुष्येतत्करणमनुसत्तव्यमिति । केवलं, मनुष्यदेवावहिः सूर्याश्चन्ऽमसः कथं व्यवस्थिता इति चन्ऽ प्रज्ञाप्त्यादी नोक्तं, एतावत्तृक्तं-"चंदा सूरस्स य सूरा चंदस्म अंतरं हो। पन्नाससहस्माइंजोयणाई अणुणाई ॥१॥ सूरस्स य सूरस्स य ससिणो ससिणो य अंतर होइ। बहियान | माणुमनगस्स जोश्रणाणं सयसहस्सं ॥२॥ सूरतरिया चंदा चंदंतरिश्रा य दिणयराऽऽदित्ता । चित्तंतरखसागा सुहखेसा मंदलेसा य ॥३॥” ततः सम्नाव्यते सूचीश्रेण्या म्यवस्थिता न परिरयश्रेण्येति । अन्यथा वा बहुश्रुतैयथागमं परिजावनीयमिति ॥ ६५॥ ___सम्प्रति मनुष्यदेब्रे जम्बूधीपादारभ्य क्रमेण चन्द्रादिसङ्ख्यामाह|| उन्नि य चउरो वारस बायावीसा बिसत्तरी चेव । एगंतरदीवुदहीण चंदसंखा मुणेयवा ॥ ६६ ॥ व्याख्या-मनुष्यदेत्रे एकोत्तरपीपोदधीनां दीपः समुमो दीपः समुक इत्येवमेकान्तरितदीपसमुहाणामियं चन्धसङ्ख्या, Page #84 -------------------------------------------------------------------------- ________________ वृहत्सं. सटीकः॥ ॥३१॥ BREAKINGINGRok उपलक्षणमेतत् ( तेन ) सूर्यसङ्ख्या व ज्ञातव्या । तद्यथा-कौ जम्बूदीपे, चत्वारो खवणसमुझे, बादश धातकीखएमे, विचत्वारिंशत्काखोदसमुफे, दिसप्ततिः पुष्करवरचीपार्धे इति ॥ ६६ ॥ अधुना मनुष्यक्षेत्र एव चन्प्रसूर्यपरंपराश्रेणिपरिमाणमाहचत्तारि य पंती चंदाश्चाण मणुयलोगम्मि । बावही बावही होइ य शक्तिकपंतीए ॥ ६ ॥ व्याख्या-मनुष्यखोके चतस्रश्चन्त्रसूर्यायां पतयो जवन्ति। तद्यथा-चन्त्राणां, सूर्याणां । इयमत्र जावना-इह यदा जम्बूधीपे मेरोदक्षिणत एकः सूर्यश्चारं चरति तदा वितीय उत्तरतश्चारं चरति, तदेव च दक्षिणनाग दक्षिणसूयस्य समश्रेण्या प्रतिबद्धौ धौ सूर्यो खवणसमुझे, पडू धातकीखएमे, एकविंशतिः कालोदे, पट्त्रिंशत् पुष्करवरचीपार्धे चारं चरन्ति । एवमेवोत्तरत उत्तरसूर्यस्य समश्रेण्या प्रतिवद्धा लवणोदादिसूर्या इति के सूर्याणां पङ्की, एवमेव के चक्रपती श्रपि । एकैकस्यां च पङो चन्नाः सूर्याश्च प्रत्येक षट्पष्टिजवन्ति, तद्यथा-मेरोदक्षिणतः सूर्यपढावको जम्बूद्धीपे, की खवणसमुझे, षट्र धातकीखएमे, एकविंशतिः कालोदसमुझे, षट्त्रिंशत् पुष्करवरछीपार्धे इति सबसङ्ख्यया षट्षष्टिः, एवमुत्तरतोऽपि सूर्यपतौ षट्पष्टिविनीया । एवं पृथक् पृथक् चन्पतयोरपि ॥ ६ ॥ नक्षत्रग्रहपतिप्रतिपादकं चेदं सूर्यप्राप्तिगतं गाथाघयंबप्पन्नं पंती नस्कत्ताणं तु मणुयशोगम्मि । वही बावही य होशक्किक्किया पंती ॥ ६ ॥ डावत्तरी गहाणं पंतिसयं होश मणुयलोगम्मि । बावही बावही य हो। शक्किकिया पंती ॥ ६ए ॥ |॥३१॥ Page #85 -------------------------------------------------------------------------- ________________ * K *** *********** व्याख्या-इदं गाथाध्यमपि सुगम ॥ ६०-६५ ॥ इह जम्बूदीपे सूर्ययोदक्षिणोत्तरायणे कुर्वतोः प्रतिदिवसपरित्रमित्रखक्षणानि निजबिम्बप्रमाणविष्कम्माणि मएमखानि भवन्ति । तानि च चतुरशीत्यधिकशतसङ्ग्यानि, तत्र सर्वान्यन्तरान्मएकखात्परतः सर्वबहिर्वर्तिमएमखमन्निव्याप्य यवर्तते क्षेत्रं तस्य सम्प्रति प्रमाणमाह सवेसिं सूराणं अप्रिंतरमंगला उ बाहिरियं । होइ अबाहा नियमा पंचेव दसुत्तरसया ॥ ७० ॥ 18 | व्याख्या सर्वेषां सूर्याणां, सूर्यग्रहणाचन्छमसामपि प्रहणं, अन्यथा जम्बूदीपे दावेव सूर्याविति सर्वेषां सूर्याणामितिवचनानुपपत्तिः, ततः सर्वेषां जम्बूफीपे चन्द्रसूर्याणां सर्वान्यन्तरान्मएमसात् परतो बाह्यं सर्वबाह्यं मएमलमजिव्याप्य | यन्नवति क्षेत्रमवाधारूपं तन्नियमात् पञ्चैव दशोत्तराणि योजनशतानि । यत्तु सर्वान्यन्तरमएमजे क्षेत्रविष्कम्तमानं तद|धिकं । किमुक्तं जवति ? जम्बूदीपगतयोश्चन्मसोः सूर्ययोश्च सामस्त्येन मएमलक्षेत्रपरिमाणं पश्चयोजनशतानि दशोत्तराणि श्रष्टचत्वारिंशच्चैकषष्टिनागा योजनस्य ५१०६॥ ७० ॥ सम्प्रति चन्मः सूर्यो वा कियजाम्बूधीपे प्रविशति किया खवणसमुळं इत्येतन्निरूपयतिपविसे य उयहिम्मी तिन्नेव सयातीसथहियाथसियं च जोयणसयं जंबुद्दीवम्मि पविसेश॥१॥ व्याख्या-चन्छः मूर्यों वोदधौ खवणसमु प्रविशति त्रीणि योजनशतानि त्रिंशदधिकानि ३३० । किमुक्तं जवति ?* त्रीणि योजनशतानि त्रिंशदधिकानिखवणसमुघमवगाह्य परतोऽनन्तरं सर्वबाह्यं मएमखं परित्रमतीति । तथा असियं श्रमशी-13 ARACACAAAAC%ts * Page #86 -------------------------------------------------------------------------- ________________ वृहसं० त्यधिक योजनशतं जम्बूधीपे प्रविशति । एतयुक्तं जवति-श्रशीत्यधिकं योजनशतं जम्बूधीपे प्रविश्याशीत्यधिकयोजनशतपर्यन्ते सर्वान्यन्तरमएमसमुपसङ्कम्य चारं चरतीति । सूर्यस्य च निजबिम्बप्रमाणविष्कम्नाणि मएफलानि चतुरशीत्य[धिकशतसयानि जवन्ति, मएमसान्तराणि तुहियोजनप्रमाणविष्कम्माणि त्र्यशीत्यधिकशतसङ्ग्यानि । चन्द्रस्य निजवि. नम्बप्रमाणविष्कम्नाणि महमलानि पञ्चदश, चतुर्दश मएमसान्तराणि एकैकस्य च मएमखान्तरस्य विष्कम्लप रिमाल पञ्च त्रिंशद्योजनानि त्रिंशदेकरष्टिनागा योजनस्य एकं चैकषष्टिनागं सप्तधा वित्त्वा तस्य सत्काश्चत्वारो नागाः । तथा चोक्तं |चप्राप्तौ-"चंदममलस्स नंते! चंदमखस्स केवश्ए अबाहाए अंतरे पन्नत्ते! गोयमा ! पणतीसं जोयणाई तीम चर एगसहिनागा जोअणस्स एगं च एगसब्लिागं सत्तहा चित्ता चत्तारि चुमिया लागा चंदमंगलस्स चंदममलस्म अवादाए अंतरे पन्नत्ते” इति । एतदर्थप्रतिपादिकाश्चेमाः शास्त्रान्तरगाथाः-"पन्नरम मंझलाई चंदस्स महेसिणो नव संति । चुलसी य मंगलसयं अणूणगं बिति सूरस्स ॥१॥ जोश्रणसयं असीअं अंतो उगाहिजण दीवम्मि । तस्मुवरि तु मपगिर्दि अजिंतरमंझलं रविणो ॥॥तीसाणि तिन्नि जोश्रण सयाणि उंगाहिऊण जलहिम्मि । तस्सुवरिं तु सपरिहि वाहिरगं मंगलं रविणो ॥ ३ ॥ दो जोत्रणाणि सूरस्स मंगलाणं हवंति अंतरए । चंदस्स वि पणतीसं साहित्रा जोत्रणा टुंनि ॥४॥” तथा जम्बूधीपे सूर्यस्य पञ्चषष्टिमएमलानि जवन्ति, खवणसमुझे एकोनविंशं मएमलशतं । तया चोक्तं जम्बर्डीपप्राप्तो-"जंबुद्दीव णं नंते ! दीवे केवश्यं उगाहित्ता केवश्था सूरमंगला पन्नत्ता ! गोयमा ! जंबुद्दीवे हां दीव अमीअं. जोयणसयं नंगाहित्ता इत्थ णं पन्नही सूरमंझला पन्नत्ता" । अत्रापि च वृझ्वादः-मेरोः पूर्वतो निषधपर्वतशिरम नपरि । BRANORAMERAMA || ३३ ॥ Page #87 -------------------------------------------------------------------------- ________________ त्रिषष्टिमएफलानि घे मएमले हरिवर्षजी वाकोट्या उपरि, तथा मेरोरपरतो नीखपर्वतशिरस उपरि त्रिषष्टिमन्नानि, |च मएमले रम्यक क्षेत्रजीवाकोव्या उपरीति । तथा "लवणे णं जंते! समुद्दे केवइअं अंगाहित्ता केवइया सूरमंगला पन्नत्ता ? गोयमा ! लवणसमुद्दे तिन्नितीमाई जो णमयाई जंगाहित्ता इत्य से एगूणवीसं मंगलसयं पन्नत्तं" इति । तथा चन्द्रमसो जम्बूधीपे पञ्च मएफलानि, लवणसमुड़े दश । तथा चोक्तं जम्बूदीपप्रज्ञप्तावेव - "जंबुद्दीत्रे णं जंते ! दीवे केवइां जंगा| हित्ता केवइया चंदमंकला पन्नत्ता ? गोयमा ! जंबुद्दीवे णं दीवे असी श्रं जोअणसयं डंगाहिता इत्य णं पंच चंदमंगला पन्नत्ता । लवणे हां जंते ! समुद्दे के जंगाहिता केवइया चंदमंगला पन्नत्ता ? गोयमा लवणसमुद्दे तिन्नितीसाई जो| एसयाई जंगाहित्ता इत्य एवं दस चंदमंगला पन्नता । एवमेव सपुबावरे णं जंबुद्दीवे य लवणे छा पंचदस मंगला जवंतीति |मस्कार्य” इति । नक्षत्राणां तारकाणां च पुनः प्रत्येकमेकैकं सदावस्थितमेव मएकलं, न दक्षिणायनमुत्तरायचं वा तेषां जवतीति ॥ ७१ ॥ सम्प्रति चन्द्रादीनां मिस्वरूपं व्याचिख्यासुः सूर्यप्रज्ञप्तिगाथां पठति ते मेरुपरियकता पश्चादिणावत्तमंगला सवे । श्रणवधियजोगजुधा चंदा सूरा गद्गणा य ॥ ७२ ॥ व्याख्या - ते चन्द्रादित्यग्रहगणाः सर्वेऽपि जम्बूघीपगतमेरुं मध्ये कृत्वा पर्यटन्तः । कथंभूताः सन्तः पर्यटन्त | इत्याह - " अणवधियजोगजु ति" अनवस्थितो नक्षत्रैः सार्धं यो योमस्तेन युता अनवस्थितयोगयुक्ताः, तथाहि —चन्द्रः सूर्यो ग्रहो वा कदापि केनापि नक्षत्रेण सह योगमायातीति प्रसिद्धमेतत् इत्थंभूताः सन्तः पर्यटन्तो मेरुदक्षिणावर्तम Page #88 -------------------------------------------------------------------------- ________________ वृहत्सं० दीका ॥३३॥ *********** एमलाः परित्रमन्ति मेरुं प्रदक्षिणीकृत्य परित्रमन्तीत्यर्थः । यान्यपि नक्षत्राणि तारकाणि च सदावस्थितप्रतिनियतमएक- खानि तान्यपि मेरुं प्रदक्षिणीकृत्य परिज़मन्ति । उक्तं च सूर्यप्राप्ती-"नस्कत्ततारगाणं श्रवहिश्रा मंगला मुणेश्रवा । तिच्चियपयाहिणावत्तमेव मेलं अणुचरंति ॥ ७॥ अथ मनुष्यक्षेत्रावहिरवस्थितानां चन्प्रसूर्याणामपान्तरालप्रतिपादिकेयं मतान्तरण प्रक्षेपगाथा| चंदा सूरस्स य सूरा चंदस्स अंतरं हो । पन्नाससहस्सारंतु जोश्रणाणं समहियाइं ॥३॥ व्याख्या-मनुष्यलोकाहिश्चन्बात्सूर्यस्य सूर्याचन्जस्य चान्तरमपान्तराखं पञ्चाशद्योजनानां सहस्राणि किञ्चित्समअधिकानि । अधेयं प्रक्षेपगाथेति कथमवसीयते । नच्यते-मूखटीकाकारेण हरिजजसूरिणा खेशतोऽप्यस्या असूचनात् ।। ४ एवमुत्तरा अपि मतान्तरप्रतिपादिका गावाः प्रक्षेपगाथा अवसेयाः ॥ ३ ॥ अथ मनुष्यक्षेत्राहियोजनलझान्तरालावस्थितन्त्रसूर्यपङ्कीनां स्वरूपप्रतिपादिकेयं मतान्तरण प्रक्षेपगाथा- 14 पणयालसयं पढमिल्लयाई पंतीए चंदसूराणं । तेण परं पंती बगसत्तगवुहिन नेथा ॥॥ व्याख्या-मानुपात् देत्रात् परतोऽर्धखण या प्रथमा परिरयेण चन्छमूर्याणां पतिस्तस्यां पञ्चचत्वारिंशं शतं चत्राणां 3 जवति पञ्चचत्वारिंशं शतं सूर्याणां (च)। श्यमत्र जावना-मानुषात् क्षेत्रात् परतोऽधलक्षातिक्रमे वृत्तदंत्रपरिमाणं *जवति षट्चत्वारिंशद्योजनशतसहस्राणि ४६०००००।तस्य परिरये एकयोजनकोटी पञ्चचत्वारिंशतसहस्राणि षट्चत्वा-2 रिंशत्सहस्राणि चत्वारि शतानि षट्सवत्यधिकानि १४५४६४५६ । एवंजूते परिरये किश्चित्समधिकपञ्चाशद्योजनसहस्रा ********** ॥ ३३ ॥ Page #89 -------------------------------------------------------------------------- ________________ 1 पान्तराखानामेकान्तरितवन्त्रसूर्याणां प्रत्येकं पश्चचत्वारिंशं शतमवतिष्ठते । "ते परं पंती नगसत्तगवुढि नेचा" इति । ततः परं चन्धाकाणां पतयः षट्सप्तकवृत्या ज्ञेयाः । किमुक्तं जवति । प्रथमपङ्केरनन्तरमेका पङ्किः पङ्कवृद्ध्या, ततो द्वितीया सप्तकवृद्ध्या, तदनन्तरं पक्षियं षङ्कवृद्ध्या, तत एका पङ्क्तिः सप्तकवृद्ध्येत्येवं पतयः प्रवर्धमानाः प्रतिघी पं प्रतिसमु च वेदितव्याः । इयमत्र जावना - पुष्करवरद्वीपस्योत्तरार्धे प्रथमायां पङ्कां पञ्चचत्वारिंशं शतं चन्द्राणां पञ्चचत्वारिंशं शतं सूर्याणां । द्वितीयस्यां च पङ्कौ तदेव परिधिकं । किमुक्तं जवति १ एकपञ्चाशदधिकं चन्द्राणां शतं एकपञ्चाशदधिकं सूर्याणां शतमिति । तृतीयस्यां पङ्गां तदेव प्रत्येकं सप्तनिरधिकमष्टपञ्चाशदधिकं शतमित्यर्थः । चतुर्थ्यां पङ्कौ तदेव प्रत्येकं षङ्गिरधिकं चतुःषष्ट्यधिकं शतमित्यर्थः । पञ्चम्यां पङ्कौ तदपि प्रत्येकं पद्भिरधिकं सप्तत्यधिकं शतमित्यर्थः । षष्ठयां पङ्कौ तदपि प्रत्येकं सप्तभिरधिकं सप्तसप्तत्यधिकं शतमित्यर्थः । सप्तम्यां पङ्कौ तदपि प्रत्येकं परिधिकं त्र्यशीत्यधिकं शतमित्यर्थः । अष्टम्यां पङ्कौ तदपि प्रत्येकं षद्भिरधिकं एकोननवत्यधिकं शतमित्यर्थः । सर्वसङ्ख्यया पुष्करवरदीपोत्तरार्धे चन्द्राणां सूर्याणां च प्रत्येकं त्रयोदश शतानि सप्तत्रिंशदधिकानि जवन्ति ॥ ७४ ॥ तथा चाह चंदाण सङ्घसंखा सत्तत्तीसाई तेरससयाई । पुरकरदी विश्वरके सूराण वि तत्तिया जाए ॥ ७५ ॥ व्याख्या - सुगमा । नवरं "पुरकरदी विश्वर” पुष्करद्वीपस्येतरार्धे मानुषक्षेत्रात् परत इत्यर्थः । तदनन्तरं च पुष्करवरोदे समुद्दे प्रथमपङ्क्तौ चन्द्राणां च प्रत्येकं घे शते नवत्यधिके २५० । किमुक्तं जवति ? यत्पाश्चात्ये पुष्करवरदीपोत्त Page #90 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥३४॥ रार्धे चन्डाणां सूर्याणां च प्रथमपङ्को परिमाणमुक्तं तत्पुष्करवरोदसमुझे प्रथमपङ्को विगुणमवमेयमिति । एवमुनरवपिसटीकः । दीपसमुनु यद्यत् पाश्चात्ये दीपे समुह वा प्रथमपती चन्प्राणां सूर्याणां च परिमाणं तत्तदनन्तर उत्तरस्मिन् दीप ममु वा प्रथमपङ्को विगुणमवसातव्यं । ततः सर्वत्रापि वितीयपती पदवृद्धिः, तृतीयपली सप्तकवृद्धिः, ततः पङ्किम्य पढ़वृद्धिः, पुनरेकस्यां सप्तकवृद्धिः, ततः पुनरपि पतिष्ये षट्वृद्धिरित्येवं तावद्यावत्तस्य दीपस्य समुऽस्य वा चरमा परि रिति । इदं तु मतमाशाम्बरीयमवसेयं, तत्संमत एव कर्मप्रकृतिप्रास्तेऽस्य मतस्य दर्शनादिति ॥ ५५ ॥ वध करणविजावनायां यत्प्रसिद्ध मतान्तरं तत्प्रतिपादिकेवं प्रक्षेपगाथाचोखालसयं पढमिलाए पंतीए चंदसूराणं । तेण परं पंती चनरुत्तरिया य वुडीए ॥ १६ ॥ व्याख्या-मानुषात् क्षेत्रात् परतः पञ्चाशद्योजनसहस्राण्यवगाह्यात्रान्तरे चन्छसूयाणां प्रश्रमा परिरयपतिः, तम्यां च पङ्को डिसप्ततिश्चन्द्रमसो विसप्ततिः सूर्याः । तथा च तद्न्यः -"ताहे माणुसुत्तरा नगा पन्नाम जोश्रणमहम्मा गंतूणं इन्थ पढमिश्रा चंदसूराणं पंती बवत्तरि चंदा बावतरि सूरा" इति । तस्यां च प्रश्रमायां पङ्की चन्मस्य सूर्यस्य च परस्परमन्तरमेकं सक्षमेकं सहस्रं सप्तदशोत्तरं सप्त च पत्रिंशन्नागा योजनस्य । कथमेतदवसीयत इति चमुच्यते-ह प्रथमा पङ्किर्मानुषात्देत्रात् परतः पश्चाशद्योजनसहस्रेषु, तत एकतोऽपि पञ्चाशद्योजनसहन्नाण्यपरतोऽपीति जातमक ॥३४॥ खद, सदस्य च परिरयस्त्रीणि शतसहस्राणि पोमश सहस्रालि शते सप्तविंशत्यधिके ३१६२२७, शेषं न विवक्षितमि-4 त्युक्तं । एतन्मनुष्यत्रपरिरयमध्ये प्रक्षिप्यते। मनुप्यक्षेत्रपरिरयश्चार्य-एका योजनकोटी निचत्वारिंशवक्षास्त्रिंशत्सहस्राणि Page #91 -------------------------------------------------------------------------- ________________ दे शते एकोनपञ्चाशदधिके १४२३०२४७ । उक्तं च- "एगा जोडाल्कोमी खरका बायास तीसइसहसा । समयखित्तपरिर दो वेव सया अपना ॥ १ ॥” उजयमीखने जातमिदमेका योजनकोटी पञ्चचत्वारिंशक्षकाः षट्चत्वारिंशत्स| हस्राणि चत्वारि शतानि षट्सप्तत्यधिकानि १४५४६४७६ । एतस्य राशेश्चतुश्चत्वारिंशेन शतने १४४ जागो हियते, लब्धमेकं शतसहस्रं दश शतानि सप्तदशोत्तराणि १०१०१७, शेषमवतिष्ठतेऽष्टाविंशतिः २० । ततो जागहार्यराशेः शेषराशेश्च चतुष्केणापवर्तना क्रियते, खब्धाः सप्त पटूत्रिंशङ्गागा योजनस्य । एतावत्प्रमाणं प्रथमपङ्क्तौ चन्द्रस्य सूर्यस्य च परस्परमन्तरं, एतद्विगुणं च चन्द्रस्य चन्द्रस्य परस्परमन्तरम् ॥ ७६ ॥ तथा चाह बावन्तरि चंदाएं बावन्तरि सूरिश्राण पंतीए । पढमाए अंतरं पुण चंदा चंदस्स लरकडुगं ॥ 99 ॥ व्याख्या - सुगमा । नवरं ऋषिकं विंशतिशतैश्चतुस्त्रिंशदधिकैः समधिकमवगन्तव्यं । एवं सर्वस्यामपि पङ्कौ परिरयपरिमाणं परिजाय्य तस्य च विवक्षितपङ्किगतचन्द्रसूर्यसङ्ख्या जागहारं दत्त्वा चन्घसूर्याणां चन्द्राणां सूर्याणां च पर| स्परमन्तरं परिजावनीयं । यश्च द्वीपः समुषो वा यावन्ति योजनशतसहस्राणि विस्तृतस्तत्र तावत्यश्चन्द्रसूर्याणां पतयः प्रतिपत्तव्याः ॥ 99 ॥ तथा चाह जो जाई सबसइस्साई विवरो सागरो व दीवो वा । तावश्यानं तदिश्रं पंती चंदसूराणं ॥ ७८ ॥ Page #92 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥ ३५ ॥ व्याख्या-सुगमा ॥ ७८ ॥ सम्प्रत्येतन्मतेन प्रतिघीपं प्रतिसमुद्रं च चन्द्रसूर्यपरिमाणकरणाय करणमुच्यते— | गठोत्तरसंवग्गो उत्तरही पम्मि परिकवे श्राइं । अंतिमघणमाइजु गष्ठद्धगुणं तु सब्बद्धणं ॥ ७९ ॥ व्याख्या—यत्र द्वीपे समुद्रे वा यावत्यः पङ्क्तयस्तत्र तावान् गष्ठ उत्तरं चतुष्क उत्तरोत्तरपङ्क्तौ चतुष्कस्य प्रवर्धमानत्वात्, तत्र गन्नुस्योत्तरेण चतुष्केण संवर्गो गुणना क्रियते, ततः स उत्तरेण चतुष्केण हीन उत्तरहीनो विधीयते, तस्मिन् गनोत्तरसंवर्गे उत्तरहीने आदिं प्रथमपक्किपरिमाणां प्रक्षिपेत् । ततोऽन्तिमधनमन्तिमपङ्क्तिपरिमाणमागछति । ततस्तदे| वान्तिमधनमादिना युतं कृत्वा गन्नुार्धेन गुण्यते, ततः सर्वधनं विवक्षिते दीपे समुद्रे वा सर्वपङ्किगतचन्द्रसूर्यपरिमाणमा|यातीति । तत्र पुष्करवरदीपोत्तरार्धेऽष्टौ पङ्कय इति श्रष्टको गनुः, स उत्तरेण चतुष्केण गुण्यते, जाता द्वात्रिंशत् ३२, सा उत्तरेण चतुष्केण हीना क्रियते, शेषा स्थिताऽष्टाविंशतिः २०, तत्र प्रथमपङ्क्तिपरिमाणं चतुश्चत्वारिंशं शतं प्रक्षिप्यते, जातं द्विसप्तत्यधिकं शतं १७२, एतावन्तः पुष्करवरधीपोत्तरार्धेऽष्टमपङ्कौ चन्द्रसूर्याः समुदिता इति, तदेतदादिना प्रथमपङ्किपरिमाणेन चतुश्चत्वारिंशेन शतेन युतं क्रियते, जातानि त्रीणि शतानि षोरुशोत्तराणि ३१६, एतानि गनुस्याष्टकरूपस्यार्धेन चतुष्केण गुण्यन्ते, जातानि द्वादश शतानि चतुःषष्ट्यधिका ने १२६४, एतावन्तः पुष्करवरद्वीपोत्तरार्धे सर्वसयया समुदिताः सूर्याश्चन्द्रमसः । तथा पुष्करवरोदे समुझे द्वात्रिंशल्लक प्रमाणविष्कम्ने वात्रिंशत्पङ्कय इति द्वात्रिंशः, स उत्तरेण चतुष्केण गुण्यते, जातमष्टाविंशं शतं १२८, तत उत्तरेण चतुष्केण हीनं क्रियते, जातं चतुर्विंशं शतं १२४, सटीकः ॥ ॥ ३५ ॥ Page #93 -------------------------------------------------------------------------- ________________ तत्रादि प्रथमपङ्किपरिमाणं षट्सप्तत्यधिकशतरूपं १७६ प्रक्रिप्यते, तस्मिंश्च प्रक्षिप्त जातानि त्रीणि शतानि ३००, एता-13 वन्तः पुष्करबरोद समु कात्रिंशत्तमायां पङ्को समुदिताश्चनजसूर्याः, एतत् श्रादिना पट्सप्तत्यधिकेन शतेन १७६ युतं क्रियते, जातानि चत्वारि शतानि पट्सप्तत्यधिकानि ४१६, एतानि गबार्धेन पोमशकलक्षणेन गुण्यन्ते, जातानि षट्सप्ततिशतानि षोमशाधिकानि ७६१६, एतावन्तः पुष्करवरोदे समु सर्वसङ्ख्यया समुदिताश्चन्प्रसूर्याः । एवं सर्वेष्वपि दीपसमुषु चन्सूयपरिमाणं परिजावनीयमिति ॥ १॥ तदेवं व्याख्याता मतान्तरप्रतिपादिकाः प्रदपगाथाः, सम्प्रति प्रस्तुतमनुसंधीयते, तत्र दीपसमुत्रेषु चन्जादिसङ्ख्यानयनाय करणं "धायश्संगप्पलिई" इत्यादिकं प्रागवोक्तं, अधुना दीपसमुपरिमाणझापनार्थमाहउझारसागराणं अवाश्जाण जत्तिश्रा समया । उगुणा फुगुणपविबरदीवोदहि ढुंति एवश्या ॥०॥ व्याख्या-अर्ध तृतीयं येषां तान्यधतृतीयानि अर्ध चेत्यर्थः, तेषामुशारसागरोपमाणां प्राझिर्दिष्टस्वरूपाणां यावन्तः समया एतावत्प्रमाणा दीपोदधयः । कथंजूता इत्याह-धिगुणविगुणप्रविस्तराः पूर्वस्मात् पूर्वस्मात् विगुणो विगुणश्च | विस्तरो येषां ते तथा । तथा (हि)-जम्बूचीपविस्तारो योजनलदं, इह योजनं प्रमाणाखेन वेदितव्यं “नगपुढविविमाणाई मिणसु पमाएंगुखण” इतिवचनप्रामाण्यात् । ततो देख विष्कम्लो खवणसमुनस्य, चत्वारि लक्षाणि धातकीखएकस्य, अष्टौ काखोदसमुनस्य, पोमश पुष्करवरपीपस्य, घात्रिंशत् पुष्करवरोदसमुनस्य । एवं पूर्वस्मात् पूर्वस्मात् हिगुणधिगुण-15 AKALAKAKAKAKARANAAKAss Page #94 -------------------------------------------------------------------------- ________________ वृहत्सं० मटीकः॥ KinarMROSAUGAT विष्कम्ना दीपसमुशास्तावदवगन्तव्या यावदसवेययोजनकोटीकोटीप्रमाणात् स्वयम्नूरमणात् छीपात् स्वयम्नग्माए समुघो विगुणविष्कम्न इति ॥ ४०॥ वक्तं दीपसमुष्परिमाणं, अथ कियवीपसमुजपरिमाशं मनुष्यक्षेत्रमित्येतन्निरूपयतिअवाजा दीवा मुन्नि समुदा य माणुसं खित्तं पणयालसयसहस्सा विस्कंजायाम जणिभं ॥१॥ व्याख्या-अतृतीया छीपास्तद्यथा-जम्बूदीपो धातकीखएमः पुष्करदीपस्य चार्ध । कौ समुजी, तद्यथा-सवाणसमुकः कालोदसमुश्च । एते सर्वेऽपि समुदिता मानुष मनुष्याणां सम्बन्धि क्षेत्र, अत्र मनुष्याणां जन्मनो मरणस्य च सम्नवात् । तत्र जरतादिषु पञ्चचत्वारिंशत्सवेषु दंत्रेषु अन्तरछीपेषु च षट्पञ्चाशत्सङ्ग्येषु मनुष्याणां जन्म मरणं च मुप्रतीत । समुनवर्षधरपर्वतादिषु पुनः प्रायो जन्म न घटते, मरणं पुनः संहरणतो विद्यालब्धिवशतो वा तत्र स्वयं गताना नवति । मनुष्यक्षेत्रात्तु बहिर्जन्मतो मनुष्या न जूता न जवन्ति न नविष्यन्ति तथा यदि नाम केनचिद्देवेन दानवेन. विद्याधरेण वा पूर्वानुबवरनिर्यातनार्थमेवरूपा बुद्धिः क्रियते, यथाऽयं मनुष्योऽस्मात् स्थानामुत्पाब्य मनुष्यक्षेत्रस्य बहिः | प्रक्षिप्यते तेनोर्ध्वशोषं शुष्यति घियते चेति, तथापि खोकानुलाबादेव सा काचनापि बुद्धियः परावर्त्तते यथा संहरणमेव न जवति संहृत्य वा समानयति, तेन सहरणतोऽपि मनुष्यक्षेत्राइहिर्मनुप्या मरबमधिकृत्य न जूता न जवन्ति न विष्यन्ति म। येऽपि जलाचारिणो विद्याचारिणो वा नन्दीश्वरादीनपि यावन्ति तेऽपि तत्र गता न मरणमश्वते, है किंतु मनुष्यक्षेत्रमागता एव, तेनार्धतृतीयवीपसमुपरिमाणं मनुष्यत्रं न शेषमिति । तच किंप्रमाणमित्यस श्राह Page #95 -------------------------------------------------------------------------- ________________ दीपसमुऽपरिमाणं मानमिति चेपुच्यते मष्टी योजनानां "पणयालेत्यादि" अर्धतृतीयदीपसमुपरिमाणं मानुषत्रं विष्कम्नायामतो विष्कम्नत श्रआयामतश्च जणितं तीर्थकरगणधरैः पञ्चचत्वारिंशतसहस्राणि ४५००००० । कथमिति चेमुच्यते-इह जम्बूदीपस्तैलापूपसंस्थानो लवणोदादयस्नु गुणधिगुणविष्कम्ना वलयाकृतयः । नत्रकस्यां दिशि पुष्करवरचीपस्यार्धमष्टी योजनानां शतसहस्राणि विष्कम्नतः, अष्टौ कालोदसमुजः, चत्वारि धातकीखएमः, लवणसमुजः, सर्वसङ्ख्यया काविंशतिखदाः, एता एव च सदा अपरस्यामपि दिशि, ततो मिलिताश्चतुश्चत्वारिंशत् , एकलदो जम्बूधीपइति जवन्ति पञ्चचत्वारिंशःखदाः प्रमाणं मानुपं देत्रम् ८१ सम्प्रति कियता दीपानां साक्षान्नामानि गायाधयेनाहजंबुद्दीवो धाय पुस्करदीवो य वारुणिवरो य । खीरवरो विय दीवो घयवरदीवो य खोयवरो ॥७२॥ नंदीसरो य अरुणोथरुणवा अकुंगलवरोय। तह संखस्यगन्जुय(ग)वरकुसकुंचवरो त दीवो॥३॥ __ व्याख्या-प्रथमो दीपो जम्बूडीपः, ततो दितीयो धातकीखएडः, तृतीयः पुष्करवरो दीपः, चतुर्थो वारुणीवरः, पञ्चमः दीरवरः, पष्ठो घृतवरः, सप्तम इश्वरः, अष्टमो नन्दीश्वरः, नवमोऽरुणः, ततोऽरुणोपपात इति अरुणस्यारुणशब्दस्योपसामीप्येन पृष्ठतः पातो नाम्नि यस्य सोऽरुणोपपातः, तद्यथा-दशमोऽरुणवरः, एकादशोऽरुणवरावनासः ।। यथा चारुणशब्दस्य त्रिप्रत्यवतारतोक्ता तथा कुएमलादिशब्दानामपि वक्तव्या, सूत्रस्य सूचामात्रकारित्वात् । सा चैवंबादशः कुएमलः, त्रयोदशः कुएमलवरः, चतुर्दशः कुएमलवरावजासः । एतानि जम्बूधीपादारन्य दीपानां क्रमेण ना-4 मानि, अत ऊर्ध्वं तु यानि शङ्खादीनि नामानि तानि यथाकथञ्चित् परं तान्यपि त्रिप्रत्यवताराणि, तद्यथा-शङ्खः शङ्खर रोपसामीप्येन पृष्ठतः परः, सप्तम छुवरः, अष्टमो नन्दीबाडा, तृतीयः पुष्करवरो छापा, Page #96 -------------------------------------------------------------------------- ________________ वृहत्सं० |वरः शङ्खवरावनासः, रुचको रुचकवरो रुचकवरावनासः, नुजगो नुजगवरो नुजगवरावनासः, कुशः कुशवरो कुशव- सटीकः॥ दारावनासः, क्रौञ्चः क्रौञ्चवरः क्रौञ्चवरावनासः, एवं त्रिप्रत्यवतारनामानस्तावद्रष्टव्या यावद्देवधीपादाक्तनः सूर्यवराव॥३७॥ जासो दीपः ॥२-७३॥ एते च सर्वेऽपि प्रत्येकमेकैकन वखयाकारण समुषेण वेष्टितास्ततस्तन्नामप्रतिपादनाथमाहजंबुद्दीवे लवणो धायश्संडे श्र होइ कालो । सेसाणं दीवाणं हवंति सरिसनामया उदही ॥dn: व्याख्या-जम्बूदीपे जम्बूदीपस्य वलयाकारेण परिक्षिप्तः समुत्रो खवणोदनामा, धातकीखएमे कालोदः, शेषाणां पुष्करवरप्रवृतीनां छीपानां परिवेष्टका उदधयः सर्वेऽपि सदृशनामानो छीपसदृशनामानः, तद्यथा-पुष्करवरस्य दीपस्य वलयाकारण वेष्टकः समुघः पुष्करवरोदः, वारुणिवरस्य दीपस्य वारुणिवरोदः, एवं यावत्स्वयम्नूरमणस्य दीपस्य स्वयम्नूरमणः समुमः॥४॥ एतदेवोपसंहरन्नाहएवं दीवसमुद्दा उगुणा डुगुणा नवे असंखेजा। जणि य तिरियलोए सयंजुरमणोदही जाव ॥५॥8॥३७॥ व्याख्या-एवमुक्तप्रकारेण दीपाः समुत्राश्च पूर्वपूर्वधीपसमुघापेक्षया दिगुणा दिगुणा जवन्तोऽसङ्ख्याता जवन्ति, दायावत्पर्यन्ते स्वयम्नूरमहोदधिः, एतावत्प्रमाणस्तिर्यग्खोकस्तीर्थकरगणधरैर्जषितः॥५॥ Page #97 -------------------------------------------------------------------------- ________________ tortorverton इह मनुष्यक्षेत्रं पश्चचत्वारिंशवक्षप्रमाणमुक्तं, ततस्तत्प्रसङ्गतोऽपरमपि किञ्चिदाहपणयालीसं खरका सीमंतयमाणुसं उम् सिवं च । अपश्हाणो सबसिद्धि दीवो श्मो लकं ॥६॥ व्याख्या-रत्नप्रनायां पृथिव्यां प्रथमे नरकप्रस्तटे सर्वमध्यवर्ती यः सीमन्तकाख्यो नरकेन्धकः, यच्च मानुषं क्षेत्र, यच्च सौधर्मेशानवखये प्रथमे प्रस्तटे सर्वमध्यवर्ती जमुनामा विमानन्धको, यच्च शिवं सिभित्रं, एतानि चत्वार्यपि प्रत्येकमायामतो विष्कम्जतश्च पञ्चचत्वारिंशलक्षाः । तथा यः सप्तमपृथिव्यां श्रप्रतिष्ठानानिधानो नरकेन्डकः, यच्च पञ्चस्वनुत्तराख्येषु विमानेषु सर्वमध्यवर्ति सर्वार्थसिहं नाम महाविमानं, यश्चादिमः सर्वधीपसमुत्राणामन्यन्तरवती छीपो जम्बू-४ दीपः, एते त्रयोऽपि प्रत्येकमायामतो विष्कम्नतश्च खदं खाप्रमाणा नवन्ति ॥ ०६॥ श्रथ समुज्ञेषु जलस्वरूपमाहपत्तेबरसा चत्तारि सायरा तिन्नि हुँति उदयरसा। श्रवसेसा य समुदा इस्कुरसा हुँति नायवा ॥ ७॥ ___ व्याख्या-चत्वारः सागराः समुत्राः प्रत्येकरसा विभिन्न विजिन्नरसा जवन्ति,तद्यथा-एको वारुणीरसोऽपरःदीररसोऽपरो घृतरसोऽपरो लवणरस इति । त्रयः सागरा जवन्ति उदकरसा उदकस्येव मेघसमुत्थजलस्येव रस श्रास्वादो येषां ते तथा । अवशेषाश्च समुश नन्दीश्वरसमुजदयो नूतसमुपर्यवसानाः सर्वेऽपीकुरसा जवन्ति झातव्या इक्कुरसस्येव रस आस्वादो येषां ते तथा। "उष्ट्रमुखादय" इति शब्दनिष्पत्तिः, चतुर्जातकसन्मिश्रत्रिजागवर्तितेकुरसवन्मधुरतोया शेषाः समुजा इति जावः 63 Page #98 -------------------------------------------------------------------------- ________________ वृहत्सं० मटीकः॥ ॥ ३८ ॥ प्रत्येकरसाश्चत्वारः सागरास्त्रय उदकरसा श्युक्तमतस्तान्नामत आहवारुणिवर खीरवरो घयवर लवणो अ हुँति पत्तेया। कालो पुस्करोदहि सयंजुरमणो य उदयरसा व्याख्या-वारुणीवरः क्षीरवरो घृतवरो लवणो लवणोदश्चत्यते चत्वारोऽपि समुत्राः प्रत्येकरमा विभिन्नर या.. तद्यथा-वारुणीवरसमुः सुजातपरमजव्यसन्मिश्रमदिरास्वादजलः। हीरवरश्चतुर्विनागखएमादिमन्मिश्रगाढ़ीगम्बादजलः। घृतवरः सुक्कथितसद्योविस्पन्दितगोघृतास्वादतोयः। लवणोदो खवणमयजल इति । तथा कालीदः पुष्करबरोदधिः स्वयंजूरमणश्चत्यते त्रयः समुना नदकरसाः, नवरं कालोदसमुज्स्य जलं कृष्णं माषराशिवणानं गुरुपरिमाणं । पुष्करोदममुऽस्य हितं पथ्यं तनुपरिमाणं स्फटिकवणानं इत्थंभूतमेव च स्वयम्नूरमणस्येति ॥ ७ ॥ सम्प्रति समुत्रेषु मत्स्यशरीरप्रमाणमाहलवणे पंचसया सत्तसयाई तु हुँति कालोए । जोश्रणसहस्समेगं सयंजुरमणम्नि माणं ॥ ए॥ __ व्याख्या-खवणे लवणोदधौ मत्स्यानामुत्कर्षतः शरीरप्रमाणं पञ्च योजनशतानि । कालोद सप्त योजनशतानि । स्वयम्नूरमणे योजनसहस्रमेकमिति । योजनं चात्रोत्सेधाङ्गुलप्रमितमवसेयं, शरीरमाने तस्यैवाधिकृतत्वात् ॥ ५ ॥ सम्प्रति मत्स्यानां सम्लवमाहलवणे कालसमुद्दे सयंजुरमणे य हुँति मछाउँ । अवसेससमुद्देसुं नदि उ मा य मयरा वा ॥ एos ॥ ३० ॥ Page #99 -------------------------------------------------------------------------- ________________ ********STARSAA व्याख्या-'खवणे' लवणोदसमुफे, 'काखसमुद्दे' काखोदसमुझे स्वयम्जूरमणसमुझे च प्राचुर्येण मत्स्या नवन्ति । उपलकएमतत् तेन शेषा अपि मकरादयो जलचरजीवविशेषास्तत्र ज्यांसो जवन्तीति प्रतिपत्तव्यं । अवशेषेषु तु समुषु प्रायो न जवन्ति मत्स्या वा मकरा वा, वाशब्दादन्येऽपि कपादयः ॥ ए.॥ प्राय इति कथं खब्धमिति चेकुच्यते यत पाहनबित्ति परजावं पडुच्च न उ सबमछपमिसेहो। अप्पासेसेसु नवे न हु ते निम्मछया नणिया॥१॥ | व्याख्या-इह “नस्थि उ मचा य मयरा वा" इति यत्प्राग नास्तित्वं मत्स्यानामुक्तं तत् प्रचुरनावं प्राचुर्य प्रतीत्य है वेदितव्यं, यथा प्राचुर्येणावशेषेषु समुज्ञेषु मत्स्यादयो न जवन्तीति, न तु सर्वथा, तत्र मत्स्यानां उपखवणमेतत् ( तेन) मकरादीनां च प्रतिषेधः, यतोऽपाः शेषेषु समुज्ञेषु मत्स्यादयो नियमतः सम्भवन्ति, न खलु ते निर्मत्स्या सर्वथा जखच-४ |रजीवरहिता जणितास्तीर्थकरगणधरैः । तथा चात्रार्थे संस्कृतक्षेत्रसमाससूत्रं संवादि-"खवणकाखोदस्वयम्नूरमणा बहुमत्स्यकलपा नेतरे" इति ॥ १ ॥ सम्प्रति सदृशविसदृशनामानि दीपसमुज्युगलान्याहजंबू लवणो धायई कालो य पुरकरा जुश्रलाई। वारुणिखीरघयस्कू नंदीसरो अरुणदीवुदही ॥ ए॥ ___ व्याख्या-जम्बूदीपो खवण इति तथा धातकीखएमः कालोद इति श्रपि दीपोदधियुगले विसदृशनामके, पुष्करादीनि पुष्करवरप्रनृतीनि युगतानि सदृशनामानि, तान्येव वंशतो दर्शयति-"वारुणीत्यादि" वारुणीवरो दीपो मकरादीनां च प्रतिषेधः, या समुत्रेषु मत्स्यादयो न वा नास्तित्वं मत्स्यानामुक्तं तत् Page #100 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीकः॥ ॥३ ॥ वारुणीवरः समुजः, हीरवरो दीपः वीरवरः समुत्रः, घृतवरोधीपो घृतवरः समुत्रः, छुवरो दीपकुवरः समुजः, नन्दीश्वरो छीपो नन्दीश्वरः समुजः, अरुणवरो दीपोऽरुणवरः समुजः ॥ ए॥ इह प्राक षोमशानामेव छीपानां समुत्राणां च नामानि साक्षादनिहितानि, सम्प्रति शेषाणामतिदेशेनाहबाजरणवचगंधे उप्पल तिलए अ पलमनिहिरयणे । वासहरदहनई विजया वस्कारकप्पिदा ॥ ए३॥ कुरुमंदरावासा कूमा नकत्तचंदसूरा य । देवे नागे ज के नूए थ सयंजुरमणे थ ॥ ए४॥ व्याख्या-यानि कानिचिदाजरणनामानि हाराहारकनकावलीरत्नावलीप्रतीनि, यानिच वस्त्रनामानि कौशयादीनि. यानि च गन्धनामानि कोष्टपुटादीनि, यानि चोत्पलनामानि जलरुहचन्मोद्योतप्रमुखाणि, यानि च तिखकानृतीनि वृकनामानि, यानि च पद्मनामानि शतपत्रसहस्रपत्रप्रनृतीनि, यानि च नवानां निधानानां, चतुर्दशानां चक्रवतिरत्नानां, कुलहिमवदादीनां वर्षधरपर्वतानां, पद्मादीनां हूदानां, गङ्गासिन्धुप्रनृतीनां नदीनां, कलादीनां विजयानां, माझ्यवदादीनां वनस्कारपर्वतानां, सौधर्मादीनां कल्पानां शक्रादीनामिन्त्राणां, देवकुरुत्तरकुरुमन्दराणां, श्रावासानां शक्रादिसम्बन्धिनां मेरुप्रत्यासन्नादीनां, कूटानां कुमहिमवदादिसम्बन्धिनां, नक्षत्राणां कृत्तिकादीनां, चन्प्रसूर्याणां च, उपखक्षणमतत्तनान्येषामपि यानि शुनानि नामानि, तन्नामत्रिप्रत्यवतारा दीपसमुत्रा विज्ञेयाः। तद्यथा-हारो छीपो हारः समुशो हारबरो दीपो| है हारवरः समुमो हारवरावनासो दीपो हारवरावजासः समुफः। एवं त्रिप्रत्यवतारनामानस्तावछतन्या यावद्देवधीपादा सूर्यवरावनासः समुषः । उकं च जीवानिगमचूों-"घरुणाईदीवसमुद्दा तिपमोयारा यावत्सूर्यवरावजासः समुफ इति"। Page #101 -------------------------------------------------------------------------- ________________ ततो देवो नाम दीपः तदनन्तरं देवः समुद्रः, ततो नागो दीपस्ततो नागः समुद्रः, ततो यक्षो दीपो यक्षः समुद्रः, ततो जूतो दीपो नूतः समुद्रः, ततः स्वयम्भूरमणो द्वीपः स्वयम्भूरमणः समुद्र इति । एते च देवादयः पञ्च दीपा देवादयः पञ्च समुद्रा एकरूपाः, न पुनरेषां त्रिप्रत्यवतारः । उक्तं च जीवाजिगमे - "देवे नागे जरके जूए अ सयंजुरमणे छा । इकिके चैव जाणियवे तिपमोचारया नत्थि ॥ १ ॥” इति । 'आजरणवत्थगंधे' इत्यादौ प्रथमा षष्ठयर्थे वेदितव्या प्राकृतत्वात्, प्राकृते हि व्यत्ययोऽपि विजक्तीनां जवति । इद जम्बूदीप इति नाम्नाऽसङ्ख्या दीपा श्रवगन्तव्याः, लवण | इति नाम्नाऽसङ्ख्येयाः समुद्राः समूह्याः । एवं तावषाच्यं यावत्सूर्यवरावजास इति नाम्नाऽसङ्ख्येयाः समुद्राः । ये तु पञ्च | देवादयो दीपाः पञ्च देवादयः समुद्रास्ते एकप्रकाराः नैतेषां नामजिरन्ये दीपसमुद्राः । उक्तं च जीवाजिगमे - "केवइचा एणं जंते ! जंबुद्दीवा दीवा पन्नत्ता ? गोयमा ! असंखिया जंबुद्दीवा दीवा पन्नता, एवं जाव सूरवरावभासा समुद्दा असंखिता । केवइया णं जंते देवदीवा ? गोयमा एगे देवद्दीवे पन्नत्ते, दस वि एगागारा इति ॥ ९३-९४ ॥ तदेवमुक्का प्रसङ्गतो द्वीपसमुद्रवक्तभ्यता, सम्प्रति चन्द्रमसो नक्षत्रादिज्योतिष्कदेवाधिपतय इति तत्परिवारसङ्ख्यामाह - अठासी च गद्दा अठावीसं च हुंति नरकत्ता । एगससी परिवारो एत्तो तारागणं वुद्धं ॥ ए५ ॥ व्याख्या - एकस्य शशिनः परिवारो ग्रहा मङ्गलादयोऽष्टाशीतिसङ्ख्या, नक्षत्रास्य जिजिदादीनि श्रष्टाविंशतिसङ्ख्यानि । श्रत ऊर्ध्व तारागणं परिवारजूतं वक्ष्ये ॥ ९५ ॥ *% *% *%%% Page #102 -------------------------------------------------------------------------- ________________ वृहत्सं ॥ ४० ॥ प्रतिज्ञातमेव निर्वाहयति — बाव हिसहस्साइं नव चेत्र सवाई पंचसयराई । एगससी परिवारो तारागणकोमिकोमीणं ॥ ए६ ॥ व्याख्या - एकस्य शशिनस्तारागणरूपः परिवारस्तारागणकोटीकोटीनां षट्षष्टिसहस्राणि नव शतानि पञ्चसप्तत्यधि | कानि । श्रह - यद्येकस्य शशिन एतावान् तारागणपरिवारस्ततो मनुष्यक्षेत्रे सर्वसङ्ख्यया द्वात्रिंशदधिकं चन्द्रशतं तस्य सामस्त्येन तारागणः परिभाव्यमानोऽतिजूयान् नवति, ज्योतिश्चक्रं च मनुष्यक्षेत्रे मरुमेकादश निर्योजनशतैरेकविंशत्यधिकैरवाधया परिहृत्य चारं चरति, ततः कथमेतावत्सङ्ख्यानां तारकाणां मनुष्यलोकेऽवस्थानमिति ? उच्यते - इह ६ |नते एके श्रादुः — कोटी कोटीति कोटी नामेव संज्ञा (ख्या) तथा पूर्वाचार्यप्रसिद्धेः तेन पटूपष्टिसहस्राणि नव शतानि पञ्चसप्तत्यधिकानि तारागणकोटीनां प्रतिपत्तव्यानि न तु कोटी कोटी नामित्यदोषः । अपरे पुनरादुः- तारागण विमानानां स्वरूपेण कोटय एव परं तारागण विमानप्रमाणं प्रमाणाङ्गुलेन “नगपुढविविमालाई मिासु पमालंगुले" इति वचनप्रामाण्यात्, ततः कोटय एव तारागणविमानानां यदोत्सेधामुखेन सर्वतः परिमीयन्ते तदा कोटी कोट्यो जायन्ते इति तदपेक्षया कोटी कोटीनामित्युक्तं । न चैतत्स्वमनीषिका विजुग्जितं यत उक्तमिदमाचार्येणैव स्वोपज्ञायां विशेषणवत्यां“कोकाकोमी सनंतरं तु मन्नंति के थोवतया । अन्ने उस्से इंगुलमाणं काऊण ताराणं ॥ १ ॥” इति ॥ ए६ ॥ सम्प्रति चन्द्रादिविमानानां संस्थानस्वरूपमियत्तां च प्रतिपादयति| श्रद्धक विद्यगसंवाणसं ठिया फालियामया रम्मा । जोइसिश्राप विमाणा तिरिचं लोए असं खिता ॥१॥ *%%% सटीकः ॥ Page #103 -------------------------------------------------------------------------- ________________ व्याख्या - सर्वेषामपि ज्योतिष्काणां चन्द्रादीनां विमानानि अर्धकपित्थकसंस्थान संस्थितानि श्रधकृतकपित्थफलसंस्थानसंस्थितानि, एतेन संस्थानमुक्तं । श्राह-यदि सर्वाण्यपि ज्योतिष्क विमानानि श्रर्थीकृतकपित्थफलसंस्थानसंस्थितानि ततश्चन्द्रसूर्य विमानान्यतिस्थूलत्वादयकाखेऽस्तमयकाले वा यदि वा तिर्यक्कु परिभ्रमन्ति कस्मादर्धक पित्थ| फलाकाराणि नोपखन्यन्ते, कामं शिरस उपरि वर्तमानानि वर्तुखान्युपलच्येरन्, अर्धकपित्थस्य शिरस उपरि दूरमव| स्थापितस्य परजागादर्शन तो वर्तुलतया दृश्यमानत्यात् ? उच्यते- इहार्धकपित्थफलाकाराणि न सामस्त्येन विमानानि प्रतिपत्तव्यानि, किं तु विमानानां पीठानि तेषां च पीगनामुपरि चन्द्रादीनां प्रासादाः, ते च प्रासादास्तथा कथञ्चनापि व्यवस्थिता यथा पीठः सह नूयान् वर्तुल कारो जवति, स च दूरजावादेकान्ततः समवृत्ततया जनानां प्रतिज्ञासते, ततो न कश्चिद्दोपः । श्राह च सूत्रकृदेव विशेपणवत्यामिदमाक्षेपपुरस्सरं - श्रकविद्वागारा उदयत्यमाणम्मि कह न |दीति । ससिसूराण विमाणा तिरियरिकत्तठियाई च ॥ १ ॥ श्रह - "उत्तापयक विद्यागारं पीठं तडुवरिं च पासा । बट्टालेखे तर्ज समवद्धं दूरजावार्ड ॥ २ ॥” इति । तथा सर्वाणि ज्योतिष्क विमानानि स्फाटिकानि स्फटिकमणिमयानि, रम्याणि रमणीयानि चक्षुर्मनः प्रमोदकारित्वात् । तानि च वर्तन्ते सर्वाण्यपि तिर्यग्लोके उपरितने दशोत्तरयोजनशतबाहये क्षेत्रे, एतेन स्वरूपमुक्तं । एतानि च सर्वसङ्ख्यया चिन्त्यमानान्यसङ्ख्ये या नि । एतेनेयत्ता प्रतिपादिता ॥ ७ ॥ सम्प्रति चन्द्रादिविमानानां प्रमाणप्रतिपादनार्थमाह rasara का जो अणं चंदमाइ पंचहं । श्रायामं विस्कंनं उच्चत्तं चेत्र वामि ॥ ए८ ॥ ५५, ५० Page #104 -------------------------------------------------------------------------- ________________ R वृहत्सं० सटीकः॥ ॥४१॥ A M.ORUCRACTICAR-4-50 व्याख्या-प्रमाणाङ्गसनिष्पन्नं योजनमेकमेकषष्टिनागान् बुद्ध्या कृत्वा चन्मादीनां चन्ऽसूर्यग्रहनक्षत्रतारकाणां पञ्चा- नामपि आयामं विष्कम्नमुच्चत्वं च वक्ष्यामि ॥ ए॥ प्रतिज्ञातमेव निर्वाहयतिबप्पन्ना श्रमयाला थक गाउ य तह अगव्यं । थायाम विख्नं श्रआयामहं च उच्चत्तं ॥ एए ॥ व्याख्या-आयामो विष्कम्नश्च चन्द्रविमानस्य षट्पञ्चाशदेकषष्टिजागा योजनस्य, सूर्यविमानस्याष्टचत्वारिंशदेकपष्टिनागाः, ग्रह विमानानां योजनस्यार्ध कौ क्रोशावित्यर्थः, नक्षत्रविमानस्य गव्यूतं, ताराविमानस्याचगव्यूतं । "श्राया-6 *मझ च उच्चत्तं" इति । सर्वेषामपि ज्योतिष्कविमानानामुञ्चत्वं स्वस्य स्वस्यायामस्यामवसेयं । तद्यथा-चम्मसो वि-* मानस्योच्चत्वमष्टाविंशतिरेकषष्टिनागा योजनस्य, सूर्यविमानस्य चतुर्विंशतिरेकषष्टिनागाः । श्राह च-"चंदविमाणुच्चत्तं अनावीसमिगसन्निागाउँ । चउवीसं पुण नागा सूर विमाणस्स उच्चत्तं ॥ १॥ तथा ग्रहविमानस्योच्चत्वमेकं गव्यूतं, नद-11 त्रविमानस्यार्धगव्यूतं, तारा विमानस्य क्रोशचतुर्जागः पञ्चधनुःशतानीत्यर्थः । इह यत्ताराविमानस्यायामविष्कम्जपरिमा-* णमुक्तगर्धगव्यूतमुच्चत्वपरिमाणं कोशचतुर्जागस्तउत्कृष्टस्थितिकस्य तारादेवस्य सम्बन्धिनो विमानस्यावमयं, यत्पुनर्जघन्य-४ स्थितिकस्य तारादेवस्य सम्बन्धि विमानं तस्यायामविष्कम्जपरिमाणं पञ्चधनुःशतानि, उच्चत्वपरिमाणं अर्धतृतीयानि धनुःशतानि । तथा चोक्तं तत्त्वार्थनाध्ये-“अष्टचत्वारिंशद्योजनकषष्टिनागाः सूर्यमएमल विष्कम्जः, चन्मसः षट्पञ्चा ॐHAGACARAMMAR ॥४१॥ Page #105 -------------------------------------------------------------------------- ________________ शत् , ग्रहाणामधयोजन. गव्यूतं नत्राणां. सर्वोत्कृष्टायास्ताराया अर्धक्रोशः, जघन्यायाः पञ्चधनुःशतानि । विष्क-18 म्नार्धवाहव्याश्च जवन्ति सर्वे सूर्यादयो नृशोक इति ॥ एए॥ सम्पति मनुष्यदंत्रादहिव्यवस्थितानां चन्नादिविमानानां विष्कम्नादिमानमाहमाणुसनगा वाहिं चंदाश्या तदअपरिहीणा । गहिश्नेएण श्मे श्रप्रिंतरबाहिरा नेया ॥ १० ॥ | व्याख्या-मानुपोत्तरान्नगावहिर्ये व्यवस्थिताश्चादयश्चन्जादिविमानानि ते तदर्धपरिहीनाः प्रागुक्तमनुष्यदंत्रान्त वर्तिचनकादिविष्कम्नायामोच्चत्वार्धहीनाः । किमुक्तं नवति? मनुष्यक्षेत्रान्तर्वर्तिनां चन्शादीनां यविष्कम्नायामोच्चत्वपरि|माणमुक्तं तदर्धविष्कम्लायामोचत्वपरिमाण। इष्टव्याः । तद्यथा-चन्द्रविमानानामायामो विष्कम्नश्चाष्टाविंशतिरकपष्टिलागा योजनस्य, सूर्यविमानानां चतुर्विंशतिः, ग्रह विमानानां गव्यूतं, नत्रविमानानामर्धगव्यूत, उत्कृष्ट स्थितेस्तारकायाः क्रोशस्य चतुर्थोजागः, जघन्यस्थितेरर्धतृतीयानि धनुःशतानि । तथा चन् विमानानामुच्चत्वं चतुर्दशेकषष्टिनागा योजनस्य, सूर्य विमानानां हादश, ग्रहविमानानामर्धगव्यूत, नत्रविमानानां गव्यूतस्य चतुर्थाशः, उत्कृष्टस्थितेस्ताराया अर्धतृतीयानि धनुःशतानि, जघन्यस्थितेः पञ्चविंशत्यधिकं धनुःशतं । अथ मनुष्यक्षेत्रान्तवर्तिनां तदहिवर्तिनां च चन्तादीनां कः परस्परं प्रतिविशेष इत्यत आह-"गवि" इत्यादि, इमे चन्मादयोऽन्यन्तरा मनुष्यत्रान्तर्वर्तिनो, बाह्या | मनुप्यदंबवहिवर्तिनो वैविक्त्येन या गतिस्थितिलंदन गतिस्थितिविशेषेण । किमुक्तं जवति ? सदा मेरुपादक्षिण्येन | गमनशीला मनुष्य क्षेत्रान्तवर्तिनः, सदावस्थानस्वन्नावा बहिवर्तिन इति महान् लेदः॥ १० ॥ Page #106 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥ ४२ ॥ अथ कियद्दूरे चन्द्रादिविमानानि चरन्तीत्यत श्राह - धरणियलाई समाउं सतहिं न एहिं जोयषस एहिं । हि हिल्लो होइ तलो सूरो पुरा अहिं सपदि १०१ / व्याख्या –— समधरणितखात्, व समत्वं घर तिलस्येति चेदुच्यते - रुचकप्रदेशावकाशे, तत ऊर्ध्व सप्ततियों जन| शतैर्नवत्यधिकैरधस्तनः सर्वाधस्तनो ज्योतिष्क विमानानां तखो जवति । सूर्यः पुनः समाकर पितजादष्ट नियोजनशतः १०१ + |सए असीए चंदो नव चेत्र होइ उवरितलो । जोषणसयं ददुत्तरवाद्धं जोइसस्स नवे ॥ १०२ ॥ | व्याख्या -- समाजर तिलादूर्ध्व " असए" इति श्रष्टानां शतानां समाहारोऽष्टशतं तस्मिन् । जूते इत्याद अशीते श्रशीत्यधिकेऽतिक्रान्ते सति, अत्रान्तरे चन्द्रो जवति । नव शतानि परिपूर्णानि गत्वाऽत्रान्तरं उपरितलः सर्वा । | परितनो ज्योतिष्क विमानानां प्रतरो जवति, एवं च सति ज्योतिपो ज्योतिश्चक्रस्योस्त्वेन वाह्यं दशोत्तरं योजनशतं । जवति । तथाहि - सप्त जिः शतैर्नवत्यधिकरधस्तनो ज्योतिष्क विमानानां तम्रो जवति, परिपूर्णैश्च नवनिः शतैरुपरितन इत्यनयोरन्तरं भवति दशोत्तरं योजनशतमिति । इह कैश्चिनिमतावलम्बिनिरित्थं तारासूर्यग्रहचन्द्रनक्षत्राणामवस्थानमुपवर्ण्यते - " शतानि सप्त गत्वोर्ध्व योजनानां जुवस्तलात् । नवतिं च स्थितास्ताराः सर्वाधस्तान्नजस्तले ॥ १ ॥ तारकपटलाफत्वा योजनानि दशोपरि । सूर्याणां पटलं तस्मादशीतिः शीतरोचिषाम् ॥ २ ॥ चत्वारि तु ततो गत्वा नत्र - पटलं स्थितम् । गत्वा ततोऽपि चत्वारि बुधानां पटलं जयेत् ॥ ३ ॥ शुक्राणां च गुरूणां च जामानां मन्दसंज्ञिनाम् । त्रीणि त्रीणि च गत्वोर्ध्व क्रमेण पदक्षं स्थितम् ॥ ४ ॥ १०-००-४-४-३-३-३-३ मिलितं ११० । गन्धहस्ती पुन - सटीका ॥ ।। ५२ ।। Page #107 -------------------------------------------------------------------------- ________________ "सूयाणामधस्तान्मङ्गलाचरन्तीति"। हरिजासूरिः पुनरधस्तनेऽपि ज्योतिष्कतले जरण्यादिकं नक्त्रमुपरितने च ज्योतिहप्कतले स्वात्यादिकमस्तीत्याह, तथा च तत्कृताया एवास्याः सङ्ग्रहणेष्टीकाया ग्रन्थः-"सत्तहिं ननएहिं जोश्रणमएहिं *प्पि हिल्लिो होइ तलो त्ति, नरणिमा जोइसपयरो जवतीत्यर्थः । तथोपरितनः स्वात्युत्तरो ज्योतिषां प्रतर इति" । तत्त्वं पुनः केवलिनो विदन्ति ॥ १०॥ सम्प्रति पुनः कानि नक्षत्राणि कथं ब्रमन्तीत्यत श्राहसवप्निंतरजीई मूलो पुण सबबाहिरो नमः । सबोवरिं च साई जरणी पुण सवहिहिमिया ॥१३॥ ___ व्याख्या-नक्षत्रमएमलिकाया मध्येऽनिजिन्नत्रं सर्वान्यन्तरं चरति । मूखनक्षत्रं पुनः सर्ववाद्यं सर्वस्या अपि नत्रमएकलिकाया वहिज्रमति । तथा सर्वेषां नत्राणामुपरि स्वातिनत्र,नर(णि ण्यः पुनः सर्वेषामपि नक्षत्राणामधस्ताच्चर (ति न्ति । उक्तं च जम्बूडीपप्रज्ञप्ता-"जंबुद्दीवणं नंत ! दीवे अघावीसाए नरकत्ताएं कयरे नरकत्ते सबब्नंतरं चारं चरs? कयर नरकत्तं सबबाहिर चार चरइ? कयर नरकत्ते सबहिनिलं चारं चर? कयरे नरकत्ते सवुवरिलं चार चरऽ ? गोयमा अनिईनस्कत्ते सबब्जंतरं चारं चर। मूलोसबबाहिरं चारं चराचरण। सबहिलिगं चार चर।साई सधुवरिखं चार चरई" इति ॥ १०३॥ अथ कियन्तो मनुप्यक्षेत्रे सवसङ्ख्यया चन्ताः सूर्या वा इत्येतन्निरूपयतिबत्तीसं चंदसयं वत्तीसं चेव सूरियाण सयं । सयलं मणुस्सलोअंजमंति एए पयासंता ॥१४॥ व्याख्या-छात्रिंशं घात्रिंशदधिकं चन्द्रशतं ज्ञात्रिंशदधिकं (च) सूर्याणां शतं, एते एतावत्सङ्ख्याकाश्चन्नाः सूर्याश्च StotkoctorsMAGAR Page #108 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥४३॥ RAMGANEMA सकलं मनुष्यलोकं प्रकाशयन्तो भ्रमन्ति । अथ कथं वात्रिंशं शतं चन्त्राणां शात्रिंशं शतं च सूर्याणां मनुष्यलोके ? उच्यते-जी चन्नी कौ च सूर्यों जम्बूदीपे, चत्वारो खवणसमु, कादश धातकीखएम, द्विचत्वारिंशत्कालोदममु., दिसप्ततिः पुष्करवरार्धे इति ॥१०४॥ | सम्प्रति चखं ज्योतिश्चक्रं यावत्या मेरोरबाधया चरति यावत्या च स्थिरं ज्योतिश्चक्रमलोकाकाशस्याबाधयाऽवतिष्ठत | तदेतन्निरूपयति कारसिकवीसा सयमिकाराहिया य इक्कारा । मेरुअलोगाबाहिं जोश्सचकं चर गइ ॥ १५ ॥ ___ व्याख्या-इह यथासङ्ख्येन पदानां योजना, सा चैवं-एकादश योजनशतान्यकविंशत्यधिकानि मेरोरवाधामपान्तराखरूपां कृत्वा मनुष्यलोकवर्ति चरं ज्योतिश्चक्रं चरति । तथकादश योजनशतान्यकादशाधिकान्यलोकाकाशस्यावाधामपान्तरालरूणं कृत्वा एतावनियोजनशतैरलोकाकाशादाक् स्थित्वेत्यर्थः, स्थिरं ज्योतिश्चक्रं तिष्ठति ॥ १०५ ॥ सम्प्रति जम्बूधीपव्यतिरिक्तेषु शेषेषु दीपसमुषु ग्रहनक्षत्रताराप्रमाणपरिज्ञानोपायमाहरिकग्गहतारग्गं दीवसमुद्दे य श्छसे नाउं । तस्स ससीहि य गुणियं रिकग्गहतारगग्गं तु ॥१०६॥ ___ व्याख्या-अत्रापशब्दः परिमाणवाची, यत्र दीपे समुझे वा नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणं वा ज्ञातुमि-2 बसि तस्य दीपस्य समुत्रस्य वा संबन्धिनिः शशिमिरेकस्य शशिनः परिवारजूतं नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणं (वा ) गुणितं सत् यावनवति तावत्प्रमाणं तत्र दीपे समुफे वा नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणं (वा) AMAAEMAMAMMALAMA ॥४३॥ Page #109 -------------------------------------------------------------------------- ________________ जानीहीति । तत्र लवणसमुड़े किस नक्षत्रादिपरिमाणं ज्ञातुमिष्टं, लवणसमुद्रे च शशिनश्चत्वारः, तत एकस्य शशिनः परिवारभूतानि यानि श्रष्टाविंशतिनेत्राणि तानि चतुर्भिर्गुण्यन्ते, जातं द्वादशोत्तरं शतं ११२, एतावन्ति लवणसमु नक्षत्राणि । तथाऽष्टाशीतिग्रहा एकस्य शशिनः परिवाराः, ते चतुर्निर्गुण्यन्ते, जातानि त्रीणि शतानि द्विपञ्चाशदधिकानि ३५२, एतावन्तो जयसमुद्रे ग्रहाः । तथैकस्य शशिनः परिवारभूतानि तारागणकोटी कोटीनां षट्षष्टिसहस्राणि नव शतानि पञ्चसप्तत्यधिकानि तानि च चतुर्भिर्गुण्यन्ते, जाते कोटीकोटीनां दे सके सप्तषष्टिः सहस्राणि नव शतानि, एतावत्यो लवणसमुद्रं तारागणकोटी कोटयः । उक्तं च- " चत्तारि चैव चंदा चत्तारि य सूरया लवणतोए । बारं नरकतसयं गहाण तिन्नेव बावन्ना ॥ १ ॥ दो चैव सयस दस्सा सत्ती खलु जवे सहस्सा य । नव य सया लवणजले तारा- | गएकोमी कोमीणं ॥ २ ॥ " एवं सर्वेष्वपि द्वीपसमुद्रेषु परिभावनीयम् ॥ १०६ ॥ सम्प्रति ये जियोगिका देवा ज्योतिष्क विमानानि वहन्ति तत्सङ्ख्याप्रतिपादनार्थमाह्— सोलस चेत्र सदस्सा ह य चउरो य दोन्नि य सदस्सा | जोइ सिघ्राण विमाणा वहंति देवा उ एवश्रा व्याख्या - ह चन्द्रादिविमानानि तथाजगत्स्वानाव्यात्स्वयमेव निरालम्बानि वहन्त्यवतिष्ठन्ते । केवलं ये श्रानि| योगिका देवास्ते तथाविधनामकर्मोदयवशात्समानजातीयानां हीनजातीयानां वाऽन्येषां निजस्फीतिविशेषदर्शनार्थमात्मानं बहुमन्यमानाः प्रमोद नृतः सततवहनशीलेषु विमानेष्वधः स्थित्वा स्थित्वा केचित् सिंहरूपाणि केचिऊजरूपाणि केचिद्वृषन रूपाणि केचित्तुरगरूपाणि कृत्वा तानि विमानानि वहन्ति । न चैतदनुपपन्नं । तथाहि - यथेह कोऽपि तथा Page #110 -------------------------------------------------------------------------- ________________ सटीकः॥ वृहत्सं० विधानियोग्यनामकर्मोपलोगजागी दासोऽन्येषां समानजातीयानां हीनजातीयानां वा पूर्वपरिचितानामेवमदं नायक- स्यास्य मुप्रसिधस्य सम्मत इति निजस्फीतिविशेषदर्शनार्थ सर्वमपि स्वोचितं कर्म प्रमुदितः करोति, तथाऽऽनियोगका है ॥४४॥ ६ अपि देवास्तथाविधानियोग्यनामकर्मापनोगजाजः समानजातीयानां हीनजातीयानां वा देवानामन्येषामेवं वयं समृशा यत्सकललोकप्रसिधानां चन्मादीनां विमानानि वहाम इत्येवं निजस्फीतिविशेषप्रदर्शनार्थमात्मानं बहुमन्यमाना नक्तप्रकारण विमानानि वहन्तीति । श्राह च तत्त्वार्थनाष्यकृत्-"श्रमूनि च ज्योतिष्कविमानानि छोकस्थित्या प्रसक्ताव-18 स्थितगतीन्यपि ऋद्धिविशेषदर्शनार्थमाजियोग्यनामकर्मोदयाच्च नित्यं गतिरतयो देवा वहन्तीति। तत्र पोमश देवानां सहस्राणि चन्जविमानं सूर्यविमानं च वहन्ति । अष्टौ देवसहस्राणि ग्रहविमानं, चत्वारि देवसहस्राणि नक्षत्र विमानं, नादेवसहस्रे एकैकं ताराविमानमिति ॥ १०७॥ सम्प्रत्येतदेव विस्पष्टयन्नाह है ससिरविणो य विमाणा वहंति देवाण सोलस सहस्सा।गह रिकतारगाणं श्रह चनक्कं गं चेव ॥१०॥ व्याख्या-सुगमा ॥ १० ॥ सम्प्रति किंरूपधारिणो देवाः कुत्र स्थिता वहन्तीत्येतन्निरूपयतिहैपुर वदंति सीहा दाहिण कुंजरा महाकाया । पञ्चलिमेण वसहा तुरगा पुण उत्तरे पासे ॥ १० ॥ मा व्याख्या-पुरतोऽग्रतोऽधः स्थिताः सिंहरूपधारिणो देवाश्चन्ादिसक विमानं वहन्ति । दक्षिणतो विमानस्य दक्षिणे| chaneKHAR ॥ ४॥ ** Page #111 -------------------------------------------------------------------------- ________________ MARACT जागेऽधः स्थिताः कुञ्जरा महाकाया महाकायकुञ्जररूपधारिणः । पश्चिमेन पश्चिम लागे विमानस्याधः स्थिता वृषनाः । तुरगाः पुनरुत्तरे पार्श्वे विमानस्याधः स्थिता वहन्ति । तत्र चन्धविमानं सूर्यविमानं च सिंहादिरूपधारिणो देवा वहन्ति प्रत्येकं चतुःसहस्रसङ्ख्याः । तद्यथा-चतुःसहनसङ्ख्याः सिंहरूपधारिणः, चतुःसहस्रसच्या गजरूपधारिणः, चतुःसहस्रस या वृषनरूपधारिणः, चतुःसहस्रसङ्ख्यास्तुरगरूपधारिणः, एवं सर्वसङ्ख्यया पोमशसहस्रसङ्ख्याश्चन्ऽविमानं सूर्यविमानं च . प्रत्येक देवा वहन्ति । ग्रह विमानं सिंहादिरूपधारिणः प्रत्येकं विसिहस्रसङ्ख्याः, नक्षत्रविमानमकैकसहस्रसङ्ख्याः, तारा४ विमानं पञ्चपञ्चशतसङ्ख्याः । उक्तं च सूर्यप्राप्तौ-"ता चंदविमाणेणं कर देवसाहस्सी परिवहन्ति ? सोलसदेवसाहतस्सी परिवहन्ति, तं जहा-पुरछिमेणं सिंहरूवधारीएं देवाणं चत्तारि साहस्सी परिवहति । दाहिणेणं गयरूबधारीणं | देवाणं चत्तारि साहस्सी परिवहति । पञ्चचिमणं वसहरूवधारणं देवाणं चत्तारि साहस्सी परिवहति । उत्तरेणं तुरगरूवधारीणं देवाणं चत्तारि साहस्सी परिवहंति । एवं सूरविमाएं पि । ता गहविमाणेणं कश् देवसाहस्सी परिवहति? |ता अ देवसाहस्सी परिवहति । तं जहा-पुरथिमेणं सिंहरूवधारीणं देवाणं दो साहस्सी परिवति । दाहिणणं गयरूवधारीणं देवाणं दो साहस्सी परिवहति । पञ्चचिमणं वसहरूवधारीणं देवाणं दो साहस्सी परिवहति । उत्तरएं तुरगरूवधारीणं देवाणं दो साहस्सी परिवहति । ता नरकत्तविमाणेणं कर देवसाहस्सी परिवहंति ? चत्तारि देवसाहस्सी परिवहंति । तं जहा-पुरचिमणं सिंहरूवधारीणं देवाणं शक्का साहस्सी परिवहंति । एवं जाव उत्तरणं तुरगरूवधारीणं देवाणं एगा साहस्सीले परिवहति । ता तारविमाणेणं कर देवसाहस्सीडे परिवहति ? ता दो देवसाह GARCANCE Page #112 -------------------------------------------------------------------------- ________________ वृहत्सं० स्सी परिवहति । तं जहा-पुरछिमेणं सिंहरूवधारीएं देवाणं पंचसयाई परिवहति । एवं जाव उत्तरेणं तुरग-2 सटीकः॥ रूवधारीणं देवाणं पंचसयाई परिवहति" इति । न च ते तथा चन्मादिविमानं परिवहन्तो जारं मन्यन्ते मत्तका॥४५॥|मिनीव विशिष्टाचरणजारमिति न च तेषां काचित् पीमा ॥ १० ॥ श्रधुना मेरुपादक्षिण्येन गछतां चन्मादीनां गतितारतम्यविशेषमाहचंदेहि रवी सिग्घा रविणो उ नवे गहा न सिग्घयरा । तत्तो नरकत्ता नस्कत्तेहिं तु तारा ॥११०॥ | व्याख्या-चन्न्यः शीघ्राः शीघ्रगतयो रवयः, रविन्योऽपि ग्रहाः शीघ्रतराः, तेन्योऽपि नक्षत्राणि शीघ्रतराणि, तेन्योऽपि ताराः शीघ्रतराः । चशब्दोऽनुक्तसमुच्चयार्थः, तेन बुधाबुक्रः शीघ्रः, शुक्रान्मङ्गतः, मङ्गलाद्वृहस्पतिः, बृहस्प-11 तेः शनैश्चर इत्यपि प्रतिपत्तव्यम् ॥ ११ ॥ सम्प्रत्युक्तगाथाया एव तात्पर्यार्थमाहसवप्पगई चंदा तारा पुण हुँति सबसिग्घयरा । एसो गईविसेसो तिरियं लोए विमाणाणं ॥११॥ व्याख्या-सुगमा ॥ १११॥ ॥४५॥ अधुना चन्मादीनामृद्धितारतम्यमाहअप्पडिया उ तारा नकत्ता खलु त महहीथा । नकत्तेहिं तु गहा गदेहिं सूरा तजे चंदा ॥ ११ ॥ व्याख्या-श्रहपर्धिकास्ताराः, तारान्यो नक्षत्राणि महर्षिकानि, तेन्योऽपि ग्रहा महर्षिकाः, ग्रहेन्योऽपि महर्धिकाः AGRICKASARORGASHOGAN Page #113 -------------------------------------------------------------------------- ________________ सूर्याः, सूर्येन्योऽपि महर्द्धिकाश्चन्द्राः । सर्वेऽपि चैते वरपद्मगर्भगौरा विशिष्टवस्त्राभरणभूषणा मुकुटमएिकतमौलयः, केवलं | चन्द्राणां मुकुटाग्रनागे प्रजामएलस्थानीयं चन्द्रमएकलाकारं चिह्न, सूर्याणां सूर्यमालाकारं, ग्रहाणां ग्रहमएकलाकारं, नक्षत्राणां नक्षत्रमएकलाकारं, ताराणां तारकमएमसाकारं । उक्तं च तत्त्वार्थजाष्ये – “मुकुटेषु शिरोमुकुटोपगूहिनिः । प्रजामण मलकस्यैरुज्ज्वलैः सूर्यचन्द्रग्रहनक्षत्र तारामएकलैर्यथास्व चिह्न विराजमाना द्युतिमन्तो ज्योतिष्का जवन्तीति” । अत्र | शिरोमुकुटोपगूहिनिरिति मुकुटाप्रनागवर्तिनः ॥ ११२ ॥ सम्प्रति तारा विमानानामपान्तरासप्रमाणमाह - पंचे धणुयाई जन्नयं अंतरं तु ताराणं । दो चेत्र गाउचाई निवाघाएण उक्कोसं ॥ ११३ ॥ व्याख्या—जम्बूद्वीपे ताराणां ताराविमानानां निर्व्याघाते पर्वतादिव्याघाताजावे जघन्यमन्तरं पञ्चैव धनुःशतान्युत्कृष्टं घे गव्यूते । व्याघाते तु जघन्यतो घे योजनशते षट्षष्ट्यधिके, उत्कर्षेण द्वादश योजनसहस्राणि दे च योजनशते चित्वारिंशदधिके । तथा चोक्तं सूर्यप्रज्ञप्ती - "ता जंबुद्दीवे पं जंते! दीवे तारारूवस्स य तारा रुवस्स य श्रबाहाए केवइए अंतर | पन्नत्ते ? गोयमा ! डुविहे अंतरे पन्नत्ते, तं जहा - वाघाश्मे य निवाघाश्मे य । तत्थ णं जे से वाघाश्मे से णं जहन्त्रेणं 5लि वावडे जोयएसए, उक्कोसेणं वारसजोयणसहस्साई सि य बायाले जोयएसए । एस णं एवइए तारारूवस्स य | तारारूवस्स य श्रवादाए अंतरे पन्नत्ते" इत्यादि ॥ ११३ ॥ Page #114 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥ ४६ ॥ धुना मनुष्यक्षेत्राद्वद्दिश्चन्द्राणां सूर्याणां च परस्परमन्तरप्रमाणमाह सूरस्स य सूरस्त य ससियो ससिणो य अंतरं दिशं । वाहिं तु माणुसनगस्स जो गाणं सय सदस्मं ॥ ११४॥ व्याख्या - मानुषनगस्य मानुषोत्तराभिधस्य पर्वतस्य वहिः सूर्यस्य सूर्यस्य परस्परं चन्द्रस्य चन्द्रस्य च परम्परमन्तरं दृष्टं तीर्थकरगणधरैरेकं परिपूर्ण योजनानां शतसहस्रं । तथाहि - चन्द्रान्तरिताः सूर्याः सूर्यान्तरिताश्चन्द्रा वहिन्यव स्थिताश्चन्द्रसूर्याणां च परस्परमन्तरमन्यूनानि पञ्चाशद्योजनसहस्राणि २०००० । तथा चोक्तं सूर्यप्रक्रम - "चंदान सूरस्स य सूरा चंदस्स अंतरं होई । पचास सहस्साई जो अणाएं अणूलाई ॥ १ ॥ एतच्च प्रागेवोक्तं ततश्चन्द्रस्य चन्द्रस्य सूर्यस्य सूर्यस्य च परस्परमन्तरं योजनानां लक्षं जवतीति ॥ ११४ ॥ सम्प्रति बहिश्चन्द्रसूर्याणां पङ्काववस्थानमाह सूरंत रिक्षा चंदा चंदंतरिया य दियरा दित्ता । चित्तंतरलेसागा सुदलेसा मंदलेसा य ॥ ११५ ॥ व्याख्या – नृलोकाद्बहिः पङ्क्त्या स्थिताः सूर्यान्तरिताश्चन्द्राश्चन्त्रान्तरिता दिनकरा दीप्ता दीप्यन्ते, दीप्ता जाखरा इत्यर्थः । कथं भूतास्ते चन्द्रसूर्या इत्याह- चित्रान्तरलेश्याकाश्चित्रमन्तरं लेश्या च प्रकाशरूपा येषां ते तथा । तत्र चित्रमन्तरं चन्द्राणां सूर्यान्तरितत्वात् सूर्याणां च चन्द्रान्तरितत्वात् । चित्रा लेश्या चन्द्रमसां शीतरमित्वात् सूर्याणामुष्ण| रश्मित्वात् । लेश्याविशेषप्रदर्शनार्थमेवाह - "सुलेसा मंदलेसा य" सुखखेश्याश्चन्द्रमसो न शीतकालादी मनुष्यलोक | इवैकान्ततः शीतरश्मय इत्यर्थः । मन्दतेश्याः सूर्या न मनुष्यलोके निदाघसमय इवात्यन्तमुष्णरश्मय इति भावः । आद सटीक ॥ ४६ ॥ Page #115 -------------------------------------------------------------------------- ________________ *GARCASHOCKING चतत्त्वार्थटीकाकारोहरिनासूरि:-"नात्यन्तशीताश्चन्छमसो नाप्यत्यन्तोष्णाः सूर्याः, किंतु साधारणा ब्योरपीति" ॥११॥ सम्प्रति यत्संपर्कवशानुक्सकृष्णपक्ष्योर्यथायोगं चन्मएमखस्य वृधिहानी प्रतिजासते तक्तव्यतामाहकिण्हं राहविमाणं निच्चं चंदेण हो अविरश्वं । चउरंगुलमप्पत्तं हिहा चंदस्स तं चर॥१६॥ ___ व्याख्या-इह विविधो राहुस्तद्यथा-पर्वराहुर्नित्यराइंश्च । तत्र पर्वराहुः स उच्यते यः कदाचिदकस्मात्समागत्य निजविमानेन चन्द्रविमानं सूर्यविमानं वाऽन्तरितं करोति । अन्तरिते च कृते खोके ग्रहणमिति प्रसिद्धिः। स च पर्वराहुर्जघन्यत उत्कर्पतो वा यावता काखेन चन्प्रसूर्याणामुपरागं करोति तदेतत्क्षेत्रसमासटीकायामन्निहितमिति नेह नूयोऽनिधीयते । यस्तु नित्यराहुस्तस्य विमानं कृष्णं, तच्च तथाजगत्स्वाजाव्याञ्चन्प्रेण सह नित्यं सर्वकालमविरहितं तथा चतुरमुखेन चतुर्जिरलरप्राप्तं सच्चन्ऽस्य चन्द्रविमानस्याधस्ताच्चरति, तच्च कृष्णपक्षे प्रतिपद श्रारज्य प्रतिदिवसमेकैकां कसा|मात्मीयेन पञ्चदशेन लागेनोपरितनजागादारल्यावृणोति । शुक्लपक्षे तु प्रतिपद श्रारज्य तेनैव क्रमेण प्रतिदिवसमेकैकां कलां प्रकटीकरोति, तेन जगति चन्मएमलस्य वृद्धिहानी प्रतिजासते यावता पुनः स्वरूपेणावस्थितमेव चन्जमएमसमिति॥११६॥bi उक्ता ज्योतिष्कविमानवक्तव्यता, सम्प्रति वैमानिकदेव विमानवक्तव्यतामाहबत्तीसहावीसा बारस श्रय चनरो सयसहस्सा। थारेण बंनलोगा विमाणसंखा जवे एसा ॥२७॥ व्याख्या-ब्रह्मलोकात् ब्रह्मलोकचरमपर्यन्तादारतोऽर्वाक् । किमुक्तं भवति । ब्रह्मलोकमजिव्याप्य एपा विमानसङ्ख्या नवति, तद्यथा-सौधर्मे कटपे घात्रिंशधिमानानां शतसहस्राणि ३५००००० । ईशानदेवलोकेऽष्टाविंशतिः २८०००००। NAGCACARRORISROCESAR Page #116 -------------------------------------------------------------------------- ________________ वृहत्सं ॥ ४७ ॥ ট र सनत्कुमारकहपे घादश १२००००० । माहेन्डकल्पेऽष्टौ ०००००० । ब्रह्मलोके कल्पे चत्वारि ४००००० ॥ ११७ ॥ तथा | पन्नास चत्त बच्चेव सहस्सा लंतसुक्कसइस्सारे । सय चउरो थायपाणएसु तिन्नारणच्चुयए ॥ ११७ ॥ व्याख्या - त्रापि पूर्वार्धे कल्पक्रमेण सङ्ख्यापदयोजना । खान्तके कष्पे पञ्चाशधिमानानां सहस्राणि ५०००० । महाशुक्रे कहते चत्वारिंशत्सहस्राणि ४००००। सहस्रारे कल्पे षट् सहस्राणि ६००० । तया श्रनतप्राणतयोर्द्वयोः कपयोः समुदितयोश्चत्वारि विमानशतानि ४०० । श्ररणाच्युतयोर्धयोः कल्पयोः समुदितयोस्त्रीणि विमानशतानि ३०० ॥ ११८ ॥ तथा इक्कारसुत्तरं दिहिमेसु सत्तुत्तरं च ममिए । सयमेगं उवरिमए पंचेत्र अणुत्तर विमाणा ॥ ११९ ॥ व्याख्या - अधस्तनेषु त्रिषु ग्रैवेयकेषु समुदितेषु विमानानामेकादशोत्तरशतं १११ । मध्यमे मैवेयक त्रिके समुदिते सप्तोत्तरं विमानानां शतं १०७ । उपरितने ग्रैवेयकत्रिके समुदिते शतमेकं विमानानां १०० । सर्वपर्यन्तवर्तिनि तु चरमे | प्रस्तटे पञ्चैवानुत्तर विमानानि, न विद्यते उत्तरं प्रधानं परं वा येन्यस्तान्यनुत्तराणि तानि च तानि विमानानि च अनु उत्तर विमानानि ॥ ११ ॥ सम्प्रति सर्वविमानसङ्ख्यामाह | चुलसीइ सयसहस्सा सत्ताएउई जवे सहस्साई । तेवीसं च विमाणा विमाणसंखा जवे एसा ॥ १२० ॥ सटीकः ॥! ॥ ४७ ॥ Page #117 -------------------------------------------------------------------------- ________________ Heart मना देवानां सदा जवामपना ते विरायात ब्रह्मखोके षट् , सान्वयकेषु, एको: या सौधर्मेशानवलये त्रयोदशालय चत्वारः, श्रारणाच्युतवलय व व्याख्या-अनन्तरेण गाथात्रयेणानिहितानां विमानानामेपा सर्वसङ्ख्या-चतुरशीतिः शतसहस्राणि सप्तनवतिः सहहस्राणि त्रयोविंशतिश्च विमानानि ४ए०१३ । एतानि च विमानानि सर्वाण्यपि गन्धमधिकृत्यातीव सुरनिगन्धानि. स्पर्शमधिकृत्य नवनीतादष्यतिमृशुनस्पर्शानि । तथा स्वप्रजानिः प्रकाशितसकलदिक्चक्रवालानि, अत एव सततोद्योतकलितानि रमणीयानि च तन्निवासिनां देवानां सदा जवन्ति, न तु कदाचिदप्युप्रेगकारीणीति । उक्तं च-"श्रच्चंतसुरलिगंधा फामे नवणीयमनयसुहफासा । निचुलोया रम्मा सयंपना ते विरायति ॥१॥" सर्वसङ्ख्यया चोर्ध्वलोके घापष्टिः प्रस्तटाः, तद्यथा-सौधर्मेशानवलये त्रयोदश, सनत्कुमारमाहेन्श्वलये कादश, ब्रह्मलोके षद् , लान्तके पञ्च, महाशुक्रे कहपे चत्वारः, सहस्रारे चत्वारः, श्रानतप्राणतवलये चत्वारः, श्रारणाच्युतवलये चत्वारः, नव नवग्रैवेयकेषु, एकोऽनुत्तर विमानेषु, एतच्च प्रागेवोक्त-"कुसु तेरस पुसु वारस व प्पण चल चल युगे युगे य चल । गेविजाश्सु दसगं बावडी उसलोगम्मि ॥१॥" एकैकस्मिंश्च प्रस्तटे विविधानि विमानानि, तद्यथा-श्रावलिकाप्रविष्टानि श्रावलिकाबा-* ह्यानि च । तत्रावलिकाप्रविष्टानि यानि पूर्वदक्षिणापरोत्तररूपासु चतसृषु दिनु श्रेण्या व्यवस्थितानि, यानि पुनरावलिकाप्रविष्टानामपान्तराले प्राङ्गणप्रदेशे कुसुमप्रकर इव यतस्ततो विप्रकीर्णानि तान्यावलिकावाह्यानि, तानि च पुष्पावकी नीत्युच्यन्ते पुष्पाणीव यतस्ततोऽवकीर्णानि प्रकीर्णानि पुष्पावकीर्णानीति व्युत्पत्तेः । तानि च मध्यवर्तिनो विमानन्धकस्य दक्षिणतोऽपरत नत्तरतश्च विद्यन्ते, न तु पूर्वस्यां दिशि । नक्तं च-"पुप्फावकिन्नगा पुण दाहिण पश्चिमेण उत्तर । पुषेण विमाणिंदस्स नत्थि पुष्फावकिन्ना ॥१॥" यानि चावखिकाप्रविष्टानि विमानानि तेषां मध्यनागे प्रतिप्र चन । गेविजाइसू दसग REARRANCREAre Page #118 -------------------------------------------------------------------------- ________________ वृहत्सं० | सटीकः॥ ॥४ ॥ स्तरको विमानेन्डकः । प्रस्तटाश्च दापष्टिरिति तेऽपि विमानेन्जका धाष्टिः। तन्नामानि चामूनि-सौधर्मेशानवलये है प्रथमे प्रस्तटे सर्वमध्यवर्ती विमानेन्जक उन्ः १, दितीये चन्धः २, तृतीये रजतः ३, चतुर्भे वगुः ४, पञ्चमे वीर्यः ५, षष्ठे वरुणः ६, सप्तमे श्रानन्दः , अष्टमे ब्रह्मा , नवमे काञ्चनः ए, दशमे रुचिरः १०, एकादशे वञ्चः ११. कादशेऽरुणः १२, त्रयोदशे दिशः १३ । सनत्कुमारमाहेन्वखये प्रथमे प्रस्तटे वैडूर्यः १, दितीये रुचकः २, तृतीय रुचितः ३. चतुर्थेऽङ्कः ४, पञ्चमे स्फटिकः ५, षष्ठे तपनीयः ६, सप्तमे मेघः ७, श्रष्टमेऽर्थः ।, नवमे हारिजः ए, दशमे नलिनः १०. एकादशे लोहिताक्षः ११, कादशे वज्रः १२ । ब्रह्मलोके प्रथमे प्रस्तटेऽञ्जनः १, वितीये वरमालः २, तृतीयेऽरिष्टः ३. चतुर्थे देवः ४, पञ्चमे सोमः ५, षष्ठे मङ्गलः ६। सान्तके प्रथमे प्रस्तटे बलजः १, दितीये चक्र २, तृतीये गदा ३, चतुर्थे स्वस्तिकः ४, पञ्चमे नन्दावर्तः ५। महाशुक्रे कटपे प्रथमे प्रस्तटे बालङ्करः १, वितीये गृतिः २, तृतीये केतुः ३, चतुर्थे गरुमः । सहस्रारे कहपे प्रथमे प्रस्तटे ब्रह्मा १, द्वितीये ब्रह्महितः २, तृतीये ब्रह्मोत्तरः ३, चतुर्थे सान्तकः ।। श्रानतप्राणतवलये प्रथमे प्रस्तटे महाशुक्रः १, द्वितीये सहस्रारः २, तृतीये श्रानतः ३, चतुर्थे प्राणतः ।। श्रारणाच्युतबलये प्रथमे प्रस्तटे पुष्पकः १, द्वितीयेऽलङ्कारः २, तृतीये श्रारणः ३, चतुर्थेऽच्युतः ।। श्रधस्तनाधस्तनIवेयके सुदर्शनः १, अधस्तनमध्यमे सुप्रवुद्धः २, अधस्तनोपरितने मनोरमः ३, मध्यमाधस्तने सर्वतोलनः ४, मध्यममध्यम विशाक्षः ५. ४मध्यमोपरितने सुमनाः ६, उपरितनाधस्तने सौमनसः ७, उपरितनमध्यमे प्रीतिकरः ७, उपरितनोपरितने श्रादित्यः । चरमे तु प्रस्तटे सर्वार्थ सिधः १ । एतदर्थसङ्घाहिकाश्चेमा गायाः-"उनुचंदरययवग्गू वीरियवरुणं तव श्राएंदै । बजे ०॥ Page #119 -------------------------------------------------------------------------- ________________ RECॐॐॐॐ कंचणरुश्खे वचे अरुणे दिसे 'चेव ॥१॥ वेरुखियरुयगररे अंके फलिहे तहेव तवणिज । मेहे अग्घ हखिद्दे नक्षिणे तह लोहियरके य ॥२॥ वरे अंजण वरमाल श्ररि तह य देवसोमे य । मंगल बखानदेया चक्क गया सुत्थि नंदिया-14 वत्ते ॥३॥श्रानंकरे य गिद्धी केऊ गरुले य होइ बोधके । बने बजहिए पुण बंनुत्तर खंतए चेव ॥४॥ महसुक्क सहस्सारे आणय तह पाणए य बोधवे । पुष्फमस्रकारे श्रारणे तह य अच्चुए चेव ॥ ५॥ सुदंसण सुप्पबुद्धे मणोरमे चेव । होइ बोधवे । तत्तो य सबतोलद्दे विसाले सुमणे श्य ॥ ६॥ सोमणसे पीइकरे श्राश्च्चे चेव होइ बोधवे। सबसिमनामे सुरिंदिया एव बासही ॥७॥" अत्र तृतीया गाथा पूर्वार्धसमोत्तरार्धा गीतिसंज्ञा वेदितव्या । एते च विमानेन्धकाः सर्वेऽपि वृत्तास्ततोऽनन्तरं पूर्वादिषु चतसृषु दिनु प्रत्येकमेकैकं विमानं त्र्यनं, तदनन्तरं चतुरस्र, ततः पुनरपि वृत्तं, तद-2 नन्तरं ध्यन्न, ततश्चतुरस्र, ततो नूयोऽपि वृत्तं, तदनन्तरं त्र्यनं, एवं तावद्रष्टव्यं यावदावखिकायाः पर्यन्तः । तथा ५ चोक्तम्-"सबेसु पत्थमेसु मने वर्ल्ड श्रएंतरं तंसं । तयणंतर चळरंसं पुणो वि वढू त तंसं ॥१॥" तत्र प्रथमे प्रस्तटे जमुनामकस्य विमानेन्द्रकस्य पूर्वादिषु दिनु प्रत्येक धापष्टिषष्टिरावलिकाप्रविष्टानि विमानानि । श्रथ किमावखिकाप्र-1 लाविष्टं विमानं कस्य दीपस्य समुषस्य वोपरि व्यवस्थित उच्यते-उमुविमानन्धकादनन्तरं पूर्वादिषु चतसृषु दिनु प्रत्ये कमेकैकमावलिकाप्रविष्टं देवानिधे दीपे, ततो नागसमु विमाने, ततो यहवीपे चत्वारि चत्वारि, ततो नूतसमुमोऽष्टावष्टौ, ततः स्वयंजूरमणे हीपे पोमश पोमश, ततः स्वयंजूरमणसमुळे एकत्रिंशदेकत्रिंशदिति । प्रथमप्रस्तटाच्चोवै| हितीयादिषु प्रस्तटेषु यान्यावखिकाप्रविष्टानि विमानानि तानि प्रथमप्रस्तटगतावखिकाप्रविष्टैर्विमानैः सह समश्रेण्या व्यव **RNERISHAROSHAHARASHTRA Page #120 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीकः॥ ॥४ ॥ ॐास्थितानि । तद्यथा-वृत्तस्योपरि वृत्तं, त्र्यम्रस्योपरि व्यन, चतुरस्रस्योपरि चतुरस्र । उक्तं च-"बट्ट वदृस्सुवरि तंसं तंसस्स तउप्परिं होई । चतरंसे चतरंसं उडे तु विमाणसेढी ॥१॥" केवलमुपरितनाः प्रस्तटाः प्रत्येकं पूर्वादिषु दिक्कु 5 एकैकविमानहीना अष्टव्याः, तद्यथा-दितीये प्रस्तटे एकैकस्यां दिशि श्रावलिकाप्रविष्टानि विमानान्येकषष्टिरेकषष्टिः, तृतीये षष्टिः षष्टिः, एवं तावघाच्यं यावचरमे प्रस्तटे एकैकं विमानमिति ॥ १२॥ सम्प्रति प्रतिकटपमावलिकाप्रविष्टविमानसङ्ख्यानयनाय करणमाहकप्पस्सणुपुबीए आश्मपयरंतिमं च गणश्त्ता । मुहनूमिसमास] पयरेहिं गुणंतु सबधणं ॥ ११॥ व्याख्या-कहपस्य सौधर्मेशानादिरूपस्य श्रानुपूर्व्या पूर्वानुपूर्ध्या यदादिमं प्रतरमादिमप्रतरगतां सर्वविमानसङ्ख्या अन्तिम प्रतरमन्तिमप्रतरगतां सर्वविमानसङ्ख्यां गणयित्वा करणवशादन्यथा वा परिजाव्य यदादिमप्रतरगतं सर्वविमान परिमाणं तन्मुखमिति प्रतिपत्तव्यं । यत्त्वन्तिमप्रतरगतं सर्व विमानपरिमाणं सा नूमिः । ततस्तयोर्मुखजूम्योः समास एकत्र 8 मीलनं कार्य । ततस्तस्यार्ध तत्प्रतरैः स्वकटपगतैः प्रस्तटैगुणितं सद्यावनवति तावत्प्रमाणं सर्वधनं, तावन्ति विवक्षित कटपे सर्वसङ्ख्यया श्रावलिकाप्रविष्टानि विमानानीत्यर्थः । तत्र प्रथमतो मुखमयः प्रदश्यन्ते-सौधर्मेशानवलये प्रथमे प्रस्तटे एकैकस्यां दिशि वापष्टिषिष्टिरावलिकाप्रविष्टानि विमानानि, मध्ये च विमानेन्जक इति सर्वसङ्ख्यया के शते एकोनप-1 चाशदधिके, एतावत्सौधर्मेशानवलये मुखं, शेषेषु तु कटपेषु अधस्तनान् परप्रतरान् चतुर्निर्गुणयित्वा यदवाप्यते तस्मिन् शतध्यादेकोनपञ्चाशदधिकादपनीते यजेषमवतिष्ठते तत्तत्र मुखं प्रतिपत्तन्यं । तत्र सनत्कुमारमाहेन्त्रवखयापेक्ष्याऽध MOCRORSCORRECORDC SECRECORRENERGROCE GRSE सात प्रतिपत्तव्यं । यत्वासयां गणयित्वा वानपूर्ध्या यदादिम बराह गुणंतु सवधा ॥४ ॥ Page #121 -------------------------------------------------------------------------- ________________ HOMERICARCIARY स्तनाः परप्रतराः सौधर्मेशानवलयगताः, ते च त्रयोदश, ततस्त्रयोदश चतुर्निगुण्यन्ते, जाता विपञ्चाशत् , सा एकोनपश्चाशदधिकाचतघ्यादपनीयते, स्थितं सप्तनवत्यधिकं शतं १७, एतावत्सनत्कुमारमाहेन्जवलये मुखं । ब्रह्मलोकापेक्ष्या-2 |ऽधस्तनाः परप्रतराः पञ्चविंशतिः, सा चतुर्निर्गुण्यते, जातं शतं, तदेकोनपश्चाशदधिकाढतघ्यादपनीयते, स्थितं शेषमे-18 कोनपञ्चाशदधिकमेकं शतं १४ए, एतावद्ब्रह्मलोके मुखं । तथा लान्तकापेक्ष्याऽधस्तनाः परप्रतरा एकत्रिंशत् , सा चतुनिर्गुण्यते, जातं चतुर्विशत्यधिकं शतं, तदेकोनपञ्चाशदधिकाबतष्यादिशोध्यते, स्थितं शेष पञ्चविंशत्यधिकं शतं १२५,7 एतावत्प्रमाणं लान्तके मुखं । महाशुक्रकल्पापेक्ष्याऽधस्तनाः परप्रतराः षट्त्रिंशत् , सा चतुर्निर्गुण्यते, जातं चतुश्चत्वारिशं शतं १४४, तदेकोनपञ्चाशदधिकाबतष्यादपनीयते, स्थितं शेष पञ्चोत्तरं शतं १०५, एतावन्महाशुक्रे मुखं । तथा सहस्रारकहपापेक्ष्याऽधस्तनाः परप्रस्तटाश्चत्वारिंशत् , सा चतुर्निर्गुण्यते, जातं पश्यधिक शतं १६०, तन्तघयादेकोनप-17 श्चाशदधिकादपसार्यते, स्थिता शेषा एकोननवतिः, एतावत्प्रमाणं सहस्रारकट्पे मुखं । तथाऽऽनतप्रापतवलयापेक्ष्या परप्रतराश्चतुश्चत्वारिंशत् , सा चतुर्निर्गुण्यते, जातं षट्सप्तत्यधिकं शतं १७६, तदेकोनपञ्चाशदधिकावतघ्यादपनीयते, |स्थिता शेषा त्रिसप्ततिः ७३, एतावदानतप्राणतवलये मुखं । श्रारणाच्युतवलयाऽपेक्ष्याऽधस्तनाः परप्रतरा अष्टाचत्वा-2 रिंशत् , सा चतुर्निर्गुण्यते, जातं निवत्यधिकं शतं १एर, तदेकोनपञ्चाशदधिकाबतष्यादिशोध्यते, स्थिता शेषा सप्तपञ्चाशत् ५७, एतावदारणाच्युतवलये मुखं । तथाऽधस्तनौवेयकत्रिकापेक्ष्याऽधस्तनाः परप्रतरादिपञ्चाशत् ५५, सा चतुनिर्गुण्यते, जाते थे शते अष्टोत्तरे २००, ते शतघ्यादेकोनपञ्चाशदधिकाहिशोध्येते, स्थिता शेषा एकचत्वारिंशत् ५१, COMCACANCERAMAUCRACOCOCK Page #122 -------------------------------------------------------------------------- ________________ वृहत्सं० ताएतन्मुखमधस्तनौवेयकत्रिके । तथा मध्यमवेयकत्रिकापेक्ष्याऽधस्तनाः परप्रतराः पञ्चपञ्चाशत् ५५, सा चतुर्निर्गुण्यते, | सटीकः॥ जाते हे शते विंशत्यधिके १२०, ते एकोनपश्चाशदधिकाबतष्यादपनीयेते, स्थिता शेपा एकोनत्रिंशत् २ए, एतावन्मुखं ॥५०॥ || मध्यमवेयकत्रिके । तथोपरितनप्रैवेयकत्रिकापेक्ष्याऽधस्तनाः परप्रतरा अष्टापञ्चाशत् ५७, सा चतुर्निगुएयते, जाते थे दशते धात्रिंशदधिके २३३, ते शतष्यादेकोनपञ्चाशदधिकाबोध्येते, स्थिताः शेषाः सप्तदश १७, एतावत्प्रमाणमुपरितन वेयकत्रिके मुखं । तथा पश्चानुत्तरविमानापेक्ष्याऽधस्तनाः परप्रतरा एकषष्टिः ६१, सा चतुर्निगुण्यते, जाते शते चतुश्चत्वारिंशदधिके १४, ते शतघयादेकोनपञ्चाशदधिकादपनीयेते, स्थिताः शेषाः पञ्च, एतावत्प्रमाणं चरमं प्रस्तटं ।। एतदर्थसङ्ग्राहिकाश्चेमा गाथा:-"दुन्नि सय श्रमणपन्ना सत्ताणजयं सयं च बोधवं । श्रमणापन्नं च सयं सयमेगं पन्नवीसं| च॥१॥ पंचुत्तरसयमेगं श्रमणाणनई श्र होइ बोधवा । तेवत्तरि सगवन्ना श्यालीसा य हिन्मिए ॥॥ अनणत्तीसा य| जवे सत्तरस य पंच चेव आई । कप्पेसु पत्यमाणं (बोचवा उलोगम्मि ॥३॥)" इति । नूमिपरिमाणप्रतिपत्त्यर्था चेयं करणगायो-"सग पयरा रूवूणा चनगुणिया सोहिया य मूखिया । जं तत्थ सुमसेस इचियकप्पस्स सा जूमी ॥१॥"अस्या, व्याख्या-ईप्सितकटपस्य विवक्षितस्य देवलोकस्य ये स्वकीयाः प्रतराः प्रस्तटास्ते रूपोनाः क्रियन्ते, ततश्चतुर्निगुण्यन्ते गुणिताश्च सन्तः स्वमुखात्स्वकीयप्रथमप्रस्तटगतविमानामाडोध्यन्ते, शोधितेषु च तेषु यदवशेष सा इप्सितकहपस्यं जूमिः। ॥५ ॥ तत्र सौधर्मेशानवखये त्रयोदश प्रस्तटाः, ते रूपोनाः क्रियन्ते, जाता घादश, ते चतुर्निर्गुण्यन्ते, जाता अष्टाचत्वारिंशत् ५ सा स्वमुखात् प्रथमप्रस्तटगतविमानायादेकोनपश्चाशदधिकशतष्यप्रमाणादपसार्यते, ततः स्थिते शेषे शते एकोत्तरे GARCORRECIRCASSACRORG Page #123 -------------------------------------------------------------------------- ________________ २०१, एषा सौधर्मेशानवखये नूमिः । तथा सनत्कुमारमाहेन्धवखये बादश प्रस्तटाः, ते रूपोनाः क्रियन्ते, जाता एकादश, ते चतुनिर्गुण्यन्ते, जाता चतुश्चत्वारिंशत् , सा स्वमुखात्सप्तनवत्यधिकशतप्रमाणरूपायोध्यन्ते, स्थितं शेष त्रिपञ्चाशदधिक शतं १५३, एपा सनत्कुमारमाहेन्जवलये जूमिः । ब्रह्मखोके पट् प्रस्तटाः, ते रूपानाः क्रियन्ते, जाताः शेषाः पश्च, ते चतुर्गुिण्यन्ते, जाता विंशतिः, सा स्वमुखादेकोनपश्चाशदधिकशतप्रमाणादपनीयते, स्थितं शेषमेकोनत्रिंशं शतं * १२ए, एतावती ब्रह्मलोके नूमिः । सान्तके प्रस्तटाः पञ्च, ते रूपोनाः क्रियन्ते, जाताश्चत्वारः, ते चतुर्जिगुण्यन्ते, जाताः पोमश, ते स्वमुखात् पञ्चविंशत्यधिकशतप्रमाणादपसार्यन्ते, स्थितं शेषं नवोत्तरं शतं १०ए, एषा लान्तके नूमिः । तथा महाशुक्रे प्रस्तटाश्चत्वारः, ते रूपोनाः क्रियन्ते, जातात्रयः, ते चतुर्निर्गुण्यन्ते, जाता बादश, ते स्वमुखात् पश्चोत्तरशतप्रमाणादपसार्यन्ते, स्थिता शेषा त्रिनवतिः ए३, एपा महाशुक्रे नूमिः । सहस्रारेऽपि कहपे प्रस्तटाश्चत्वारः, ते रूपोना: क्रियन्ते, जातास्त्रयः, ते चतुर्निर्गुणिता जाता बादश, ते स्वमुखादेकोननवतिरूपादपसार्यन्ते, स्थिता शेषा सप्तसप्ततिः |७७, एपा सहस्रारकहपे नूमिः । एवमानतप्राणतादिष्वपि प्रस्तटपरिमाणं परिलाव्य जूमयो वक्तव्याः। तत्रानतप्राणतवखये नूमिरेकषष्टिः ६१ । श्रारणाच्युतवलये पश्चचत्वारिंशत् ४५। अधस्तनप्रैवेयकत्रिके त्रयस्त्रिंशत् ३३ । मध्यमवेयकत्रिके एकविंशतिः २१ । उपरितनवेयकत्रिके नव ए। तथा चोक्तम्-"एगाहिय मुनिसया तेवन्नसयं सयं च जणतीसं । तत्तो नवाहियसर्थ तिन्नवर सत्तत्तरी चेव ॥१॥ एगही पणयाखा तित्तीसा इक्वीस नव चेव । कप्पेसु पत्थमाणं जूमी दुति नायबा ॥३॥ मुखमिस्थापनेयम् Page #124 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीकः॥ ॥५१॥ ३ए ܕ ܝܕ RECENCHARGE0C400AMACM ऊर्ध्वलोकसंख्या । २४ए। ५ | १५४ १५७ ६३ | 30७४ | 0ए१४ए ! GUR.२३ अनुत्तरविमान ५ . . . । १ नपरितनौवेयक ३ १७ मध्यमवयक ३ ए १ ५० । २५ । ३ । ७५ श्रधस्तनवयक ३ | ४१ ७४ श्रारणाच्युत | ५७ ४५ १०१ १०४ ए श्रानतप्राणत ७३ ६१ १३४ १६० सहस्रार ३३२ ५६६० । शुक्र १०५ ए३ । १० ३९६०४ ४०००० खांतक १२५ १०ए। १३४ २७५ पए४१५ ब्रह्म १४ए १२ए: २७० ०३४ ३७१६६ : ४०००० सनत्कुमारमाहेंक १४ १५३ ३५० । ११०० १एएए०० २०००००० सौधर्मेशान २४ए २०१४५० १२५ १३, २०२५ एए७५६०००००० ऊर्ध्वदेवलोक मुख जूमि समास अर्ध प्रतर पंक्तिबंध' पुष्पावकीर्ण सर्वविमानसंख्या. mecoce en ००० ३९६ - Page #125 -------------------------------------------------------------------------- ________________ त्रयोदशगानि विमानातहतिरलता, उमयमात एकोन KASSOCISRUSHBOROS हा तदेवमुक्ता मुखजूमयः, सम्प्रत्येतदाश्रितं करणं जाव्यत-तत्र सौधर्मशानवलये एकोनपञ्चाशदधिकशत मुख, नूमिरेकोत्तर शते, अनयोः समासे जातानि पञ्चाशदधिकानि चत्वारि शतानि ४५०, तेषाम शने पञ्चविंशत्यधिके १२५. ते स्वप्रतरत्रयोदशनिगुण्यते, जातानि पञ्चविंशत्यधिकान्येकोनत्रिंशत्रुतानि ए२५, एतावन्ति सौधर्मशानवखये सर्वसङ्ख्यया श्रावलिकाप्रविष्टानि विमानानि । उक्तं च-"दो चेव सहस्साई नव चेव सयाई पमवीमाई। श्रावलियासु विभाणा सोहम्मीसाणकप्पेसु ॥१॥" एतक्ष्यतिरिक्तानि तु शेषाणि विमानानि पुष्पावकीर्णानि, तत्र सौधर्मे कट्टप सर्वसङ्ख्यया विमानानि कात्रिंशलक्षाः, ईशाने कहपेऽष्टाविंशतिः, उज्जयमीखने षष्टिलक्षाः, एतन्यः श्रेणिप्रतिवझानि विमानानि पञ्चविंशत्यधिककोनत्रिंशतसङ्ख्याकानि शोध्यन्ते, शेषाणि तिष्ठन्ति एकोनषष्टिलक्षाः सप्तनवतिसहस्राणि पश्चसप्तत्यधिकानि एgo७५, एतावन्ति सौधर्मेशानवक्षय पुष्पावकीणोनि । उक्तं च-"श्रमण सयसहस्सा सत्ताणनई तहा सहस्साई । पन्नत्तरी विमाणा हवंति पुष्फावकिमाणं ॥१॥" तथा सनत्कुमारमाहंन्ज्वलय मुखं सप्तनवतिः शतं, जूमिस्त्रिपञ्चाशदधिक शतं, अनयोः समास जातानि त्रीणि शतानि पञ्चाशदधिकानि ३५०. तामधं पञ्चसप्तत्यधिकं शतं, तत्स्वप्रतरोदशनिगुण्यते, जातान्यकविंशतिशतानि २१००, एतावन्ति सर्वसङ्ख्यया सनत्कुमारमाहजवलये श्रावलिकापविष्टानि विमानानि, शेषाणि पुष्पावकीणोनि, तत्र सनत्कुमार माह च सर्वमङ्य या विमानानि विंशतिलक्षाः २५०००००, तेन्य एकविंशतिशतानि श्रेणिप्रतिवधानि विमानान्यपनीयन्ते, शेषाण्यवतिष्ठन्त एकोनविशतिर्लक्षाः सप्तनवतिः महस्राणि नव शतानि १ Lov, एतावन्ति सनत्कुमारमाहेन्जवलय पुष्पावकीणानि । उक्तं Page #126 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥५ ॥ च-"दो चेव सहस्साई सयमेगं चेव होइ नायवं । श्रावलियासु विमाणा सणंकुमारे श्र माहिंदे ॥१॥ दस नव या सटीकः ।। सयसहस्सा सत्ताण तहा सहस्साई। नव य सया संपुमा हवंति पुष्पावकिन्नाणं ॥२॥” तथा ब्रह्मलोके मुखमेकोनपश्चाशदधिकं शतं, मिरेकोनत्रिंशदधिक शतं, अनयोः समासे जाते शते श्रष्टसप्तत्यधिके २१७, तयोरर्ध शतनेकोनचत्वारिंशदधिकं १३ए, तत्स्वप्रतरैः षनिर्गुण्यते, जातान्यष्टौ शतानि चतुस्त्रिंशदधिकानि ७३४, एतावन्ति ब्रह्मलोक श्रावतिकाप्रविष्टानि विमानानि, एतद्व्यतिरिक्तानि तु शेषाणि पुष्पावकीर्णानि, तानि च तिम्रो खक्षा नवनवतिसहसाणि शतं चैक षट्पट्यधिक ३एए१६६ । उक्तं च-"श्रज्सया चोत्तीसा बने कप्पम्मि हुँति श्रावखिया । खरकतिगं नवनव्यं गवन्सियं पश्नाणं ॥१॥" तथा खान्तके मुखं पञ्चविंशत्यधिकं शतं १२५, भूमिर्नवोत्तरं शतं १०ए, अनयोः समासे जाते थे शते चतुस्त्रिंशदधिके १३५, तयोरर्ध शतमेकं सप्तदशोत्तरं ११७, तत्स्वप्रतरः पञ्चनिगुण्यते, जातानि पञ्च शतानि पञ्चाशीत्यधिकानि ५०५, एतावन्ति खान्तके कहपे श्रावलिकाप्रविष्टानि विमानानि, शेषाणि तु पुष्पावकीर्णानि, तानि चैकोनपश्चाशत्सहस्राणि चत्वारि शतानि पञ्चदशोनराणि ए४१५ । उक्तं च-"श्रमणापन्न सहस्सा पश्नगाण चउरो य पन्नरस । पंच य पंचासीया श्रावखिया संतए कप्पे ॥१॥” तथा महाशुक्रं कहपे मुखं पञ्चोत्तरं शतं १०५, नमित्रिनवतिः ए३, अनयोः समासे जातमष्टनवत्यधिक शतं १ए, तस्यार्ध नवनवतिः, सा स्वप्रतरैश्चतुनिर्गुण्यते, जातानि त्रीणि शतानि षमवत्यधिकानि ३९६, एतावन्ति महाशुक्रे कटपे श्रावलिकाप्रविष्टानि विमानानि, शेषाणि तु पुष्पावकीर्णानि, तान्येकोनचत्वारिंशत्सहस्राणि षट् शतानि चतुरुत्तराणि ३९६०४ । उक्त च-"तिन्नि सया ॥ १ ॥ Page #127 -------------------------------------------------------------------------- ________________ उन्नतया श्रवलिया खलु जवे महासुके । उणयालीस सहस्सा बच्च सय पइलगा चउरो ॥ १ ॥” तथा सहस्रारे कट्पे मुखमे कोननवतिः ८, भूमिः सप्तसप्ततिः 99, अनयोः समासे जातं शतमेकं षट्षष्ट्यधिकं १६६, तस्यार्धं त्र्यशीतिः ८३, सा स्वप्रतरैश्चतुर्भिर्गुण्यते, जातानि त्रीणि शतानि धात्रिंशदधिकानि ३३२, एतावन्ति सहस्रारे कल्पे श्रावलिकाप्रविष्टांनि विमानानि, शेषाणि तु पुष्पावकीर्णानि तानि च पञ्च सहस्राणि षट् शतान्यष्टाषष्ट्यधिकानि ५६६० । उक्तं च" तिन्नि सया बत्तीसा श्रावलिया खलु जवे सहस्सारे । बप्पन्न असी पन्नगाणं तु बोधवा ॥ १ ॥” तथाऽऽनतप्राणतवलये मुखं त्रिसप्ततिः १३, भूमिरेकषष्टिः ६१, अनयोः समासे जातं चतुस्त्रिंशदधिकं शतं १३४, तस्यार्ध सप्तषष्टिः ६७, सा स्वप्रतरैश्चतुर्भिर्गुण्यते, जाते घे शते श्रष्टषष्ट्यधिके २६०, एतावन्त्यानतप्राणतवलये श्रावलिकाप्रविष्टानि विमा - नानि शेषाणि तु पुष्पावकीर्णानि तानि च शतमेकं वात्रिंशदधिकं १३२ । उक्तं च - "आणय पाणयकप्पे कुन्नि सया सहि श्रावलिया । बत्तीसं सयमेगं च होइ पुप्फावकिन्नाएं ॥ १ ॥” तथाऽऽरणाच्युतवलये मुखं सप्तपञ्चाशत् ५१, भूमिः पञ्चचत्वारिंशत् ४५, अनयोः समासे जातं द्व्युत्तरं शतं १०२, तस्यार्धमेकपञ्चाशत् ५१, सा स्वप्रतरैश्चतुर्भिर्गुण्यते, जाते घे शते चतुरुत्तरे २०४, एतावन्त्यारणाच्युतवलये श्रावलिकाप्रविष्टानि विमानानि शेषाणि तु पक्षवतिसङ्ख्या नि पुष्पावकीर्णानि ए६ । उक्तं च – “दुन्नि सया चउर दिया श्रावलिया आरएचुए कप्पे । बन्नउई च विमाणा हवंति पुप्फाव किमाई ॥ १ ॥” तथाऽधस्तनग्रैवेयकत्रिके मुखमेकचत्वारिंशत् ४१, भूमिस्त्रयस्त्रिंशत् ३३, तयोः समासे जाता चतुःसप्ततिः ७४, तस्या अर्ध सप्तत्रिंशत् ३७, सा स्वप्रतरैस्त्रिनिर्गुण्यते, जातमेकादशोत्तरं शतं १११, एतावन्त्यधस्तन Page #128 -------------------------------------------------------------------------- ________________ वृहत्सं ० ॥ ५३ ॥ ग्रैवेयक त्रिके श्रावलिकाप्रविष्टानि विमानानि पुष्पावकीर्णानि तु तत्र न सन्ति । उक्तं च- " हि ठिमगेविकाएं इक्कार| सयं जवे विमाशा । श्रावलियासु विमाणा नत्यि उ पुप्फावकिन्नत्था ॥ १ ॥” तथा मध्यमग्रैवेयकत्रिके मुखमेकोनत्रिंशत् २९, भूमिरेकविंशतिः २१, तयोः समासे जाता पञ्चाशत् ५०, तस्या अर्ध पञ्चविंशतिः २५, सा स्वप्रतरं स्त्रिनिर्गु एयते, जाता पञ्चसप्ततिः १५, एतावन्ति मध्यमत्रैवेयक त्रिके श्रावलिकाप्रविष्टानि विमानानि शेषाणि तु पुष्पावकीर्णानि, तानि च द्वात्रिंशत् ३२ । उक्तं च – “मनिमगेविखाणं श्रवसि पन्नत्तरी विमाणाएं । बत्तीसं च विमाणा हवंति पुष्पावकिन्नाई ॥ १ ॥” तथोपरितनयैवेयक त्रिके मुखं सप्तदश १७, भूमिर्नव ए, तयोः समासे जाता षड्विंशतिः २६, तस्या अर्ध त्रयोदश १३, ते स्वप्रतरैस्त्रिनिर्गुण्यन्ते, जाता एकोनचत्वारिंशत् ३५, एतावन्त्युपरितन मैवेयक त्रिके श्रावलिकाप्रविष्टानि विमानानि शेषाणि तु पुष्पावकीर्णानि तानि चैकषष्टिः ६१ । उक्तं च - " उवरिमंगविक्राणं उगुणचालीस हवंति श्रावलिया । एगडी ा विमाला हवंति पुप्फावकिमाई ॥ १ ॥” चरमे तु प्रस्तटे सर्वार्थसिद्धिनामकस्य | विमानेन्द्रकस्य पूर्वादिषु दिनु प्रत्येकमेकैकमावलिकाप्रविष्टं विमानं, पुष्पावकीर्णानि तु तत्र न सन्ति । उक्तं च – “वि जए य वैजयंते जयंत अपराजिए अ सबके । श्रवसिश्रासु विमाणा नत्थि त पुप्फाय किन्नत्था ॥ १ ॥” यदा तु सकलेऽप्यूर्ध्वलोके श्रावलिकाप्रविष्ट विमानसङ्ख्या ज्ञातुमिष्यते तदा यत्सर्वप्रथमे प्रस्तटे विमानानं दे शते एकोनपञ्चाशदधिके २४ तन्मुखं, यानि च सर्वचरमे प्रस्तटे पश्ञ्च विमानानि सा भूमिः, तयोः समासे जाते द्वे शते चतुःपञ्चाशदधिके २५४. तयोरर्ध सप्तविंशं शतं १२७, तत्सकलोर्ध्वलोकगतैर्घाषष्टिसौः प्रतरैर्गुष्यते, जातान्यष्टसप्ततिशतानि चतुःसप्तत्यधिकानि मटीकः ॥ ॥ ५३ ॥ Page #129 -------------------------------------------------------------------------- ________________ AC CARKARRAKAKAKA 30७४, एतावन्ति सकखेऽप्यूर्ध्वखोके श्रावलिकाप्रविष्टानि विमानानि, शेषाणि तु पुष्पावकीणोनि, तानि च नवमयया चतुरशीतिः शतसहस्राणि एकोननवतिः सहस्राणि शतमेकमेकोनपञ्चाशदधिकं ए१४ए । उक्तं च-"सत्तंब सहस्साई सयाई चोवत्तराई थक जवे । श्रावविश्वासु विमाणा सेसा पुप्फावकिन्नत्था ॥१॥चुलसीइ सयसहस्मा अलवीणानलई नवे सहस्साई। एगणं च दिवा सयं च पुष्फावकिनाणं ॥२॥" ॥११॥ सम्प्रति कस्मिन् कहपे कियन्त्यावलिकाप्रविष्टानि वृत्तानि विमानानि, कियन्ति त्र्यम्राणि, कियन्ति चतुरस्राणी त्येतन्निरूपयतिजहिं कप्पे जावश्या पयरा श्रावलिथातत्तिश्रातब। एगदिसाए तासिं तिहि तिहि नागेहि जं लङ१२२ तं मिलिअंगणतिगे तंसचरंसवट्टए काउं । तिविनत्ते वि श्र सेसं चिंतसु गश्क्कसुन्ना ॥१३॥ ४ जावश्था तहिं का तावश्या तंसरा सिपरिकवसु ।मीलिय फुगपिंझदलं तंसे चनरंसि बीयदलं ॥१२॥ है एवं एगदिसाए तंसयचउरंसवदृसंखा । वट्टेसु इंदगाणि य खवेसु सवेसु चउगुणियं ॥ १२५ ॥ व्याख्या-यस्मिन् कहपे सौधर्मशानवखयादौ यावन्तः प्रतरास्तत्र तावत्यश्चतुर्दिग्विनिर्गता श्रावलिकास्तासां चावलिकानामेकस्यां दिशि त्रिजिस्त्रिनिर्जागो हियते, हृते च नागे यसब्धं तदेकत्र मीयते, मीलयित्वा च त्र्यम्रचतुरस्रवृत्तसंशितेषु त्रिषु स्थानेषु स्थाप्यन्ते, श्रावलिकानां च प्रत्येकं त्रिनिर्विजक्तानां यजेषमवतिष्ठते तच्चिन्तय परिजावय, यथा कि ADCACADCASTECAUCTS Page #130 -------------------------------------------------------------------------- ________________ वृहत्संग 18| यन्तो दिकाः कियन्त एककाः कियन्ति वा शून्यानि ? तत्र यावन्त एककास्तावन्तस्ते सर्वेऽपि त्र्यनराशौ प्रक्षिप्यन्ते, सीको यावन्तश्च विकास्ते सर्वेऽप्येकत्र मीट्यन्ते, मीलितानां च पिकानां यः पिएमः सर्वसङ्ख्या तस्य दलमेकमध त्र्यनेषु प्रक्षि॥५४॥ प्यते, दितीयं च दलमधे चतुरस्रेषु, एवमेकस्यां दिशि त्र्यम्रचतुरस्रवृत्तानां यथोक्ता सङ्ख्या जवति । ततः सर्वेऽपि त्रयो|ऽपि राशयश्चतुर्जिएयन्ते, गुणयित्वा च वृत्तेषु मध्ये विमानेन्धकाः प्रदिप्यन्ते, तेषां वृत्तत्वात् , ततो विवक्षिते कहप परिपूर्णा वृत्तव्यस्रचतुरस्राणां सङ्ख्या नवति । तत्र सौधर्मेशानवलये त्रयोदश प्रस्तटा इत्यावखिका अपि चतुर्दिग्विनिर्गतास्त्रयोदश, तासां च मध्ये प्रथमायामावलिकायामेकस्यां दिशि विमानानि धाष्टिः, तिीयस्यामकषष्टिः, तृतीयस्यां । षष्टिः, चतुर्थ्यामेकोनषष्टिः, पञ्चम्यामष्टापञ्चाशत् , षष्ठयां सप्तपश्चाशत् , सप्तम्यां षट्पञ्चाशत्, अष्टम्यां पञ्चपञ्चाशत्, नवम्यां चतुःपञ्चाशत्, दशम्यां त्रिपञ्चाशत्, एकादश्यां विपञ्चाशत्, हादश्यामेकपश्चाशत्, त्रयोदश्यां पञ्चाशत् ।। स्थापना-६२-६१-६०-५५-५०-५७-५६-५५-५४-५३-५२-५१-५० । एतेषां प्रत्येकं त्रिनिर्जागे हृते लब्धं यथा-18 18 क्रम २०-३०-३०-१५-१५-१५-१०-१७-१०-१७-१७-१३-१६ । एतानि लब्धानि सर्वाण्यपि एकत्र मीट्यन्ते जाते शते अष्टात्रिंशदधिके २३० । ते त्र्यम्रचतुरस्रवृत्तसंझितेषु त्रिषु स्थानेषु स्थाप्यन्ते २३७-२३७-२३८ । खब्धशेषाणि क्रमेणामूनि-धिक एककः शून्यं, लिक एककः शून्यं, कि एककः शून्य, विक एककः शून्य धिकः२-१-०-३-१-०-४। ५४॥ २-१-०-३-१-०-३। श्रत्र चत्वार एककाः पञ्च विकाः। तत्रैककारूयनराशौ प्रक्षिप्यन्ते, ये तु पञ्च विकास्ते एकत्र विगिमता जाता दश, तत्र पञ्च व्यस्रराशौ प्रक्षिप्यन्ते, पञ्च चतुरस्रराशौ । ततस्यनराशिर्जातो हे शते सप्तचत्वारिंशद HASCHECCASIREMEMAMAAROO Page #131 -------------------------------------------------------------------------- ________________ ० १० धिके २४७, चतुरस्रराशिर्षे शते त्रिचत्वारिंशदधिके २४३, इदमेकस्यां दिशि वृत्तादीनां परिमाणं । ततः सकलसौधर्मेशानव जयगत वृत्तादिसङ्ख्यानयनार्थं त्रयोऽपि राशयः पृथक् पृथक् चतुर्निर्गुण्यन्ते, वृत्तराशौ च त्रयोदश विमानेन्द्रकाः प्रक्षिप्यन्ते, ततो जातं सौधर्मेशानवलये त्र्यस्राणां सर्वाग्रमिदं नव शतान्यष्टाशीत्यधिकानि ए०८, चतुरस्राणां नव शतानि दिसप्तत्यधिकानि ए७२, वृत्तानां नव शतानि पञ्चषष्ट्यधिकानि ए६ए । उक्तं च- "पन्न असीया, दोसत्तरिगा य नव नव स्यार्ज । सोहम्मगईसाणे, वट्टा तंसा य चउरंसा ॥ १ ॥” तथा सनत्कुमारमाहेन्द्रवलये द्वादश प्रस्तटा इति द्वादशावलिकाः, तासां च मध्ये प्रथमायामावलिकायामेकस्यां दिशि विमानान्येकोनपञ्चाशत्, द्वितीयस्यामष्टाचत्वारिंशत्, तृतीयस्यां सप्तचत्वारिंशत्, चतुर्थ्यां षट्चत्वारिंशत्, पञ्चम्यां पञ्चचत्वारिंशत्, षष्ठ्यां चतुश्चत्वारिंशत्, सप्तम्यां त्रिच - त्वारिंशत्, अष्टम्यां द्विचत्वारिंशत्, नवम्यामेकचत्वारिंशत्, दशम्यां चत्वारिंशत्, एकादश्यामेकोनचत्वारिंशत्, वाद| श्यामष्टात्रिंशत् ४९-४०-४०-४६-४५-४४-४३-४२-४१-४०-३०-३८ । एतेषां त्रिनिर्मागे हृते लब्धं यथाक्रमं १६ - | १६ - १५-१५ - १५ - १४-१४-१४-१३-१३-१३ - १२ । एतानि सन्धानि सर्वाण्यप्येकत्र मीह्यन्ते, जातं सप्तत्यधिकं शतं १७० । एतत्र्य त्रचतुरस्रवृत्तसंहितेषु त्रिषु स्थानेषु स्थाप्यते ११०-१७० - १७० । लब्धशेषाणि च क्रमेणामुनि १-०-२|१०-१-१-०-१-१-०-२ । छात्र चत्वार एककाश्चत्वारो धिकाः, तत्रैककाख्यस्रराशौ प्रक्षिप्यन्ते, ये तु चत्वारो धिकाः त एकत्र पिरिकता जाता अष्टौ । तत्र चत्वारश्चतुरस्रराशौ प्रक्षिप्यन्ते, चत्वारखयखराशौ ततख्यस्ररा शिजतोSष्टसप्तत्यधिकं शर्त १७०, चतुरस्ररा शिश्चतुःसप्तत्यधिकं शतं १७४, इदमेकस्यां दिशि वृत्तादीनां परिमाणं । ततः सन Page #132 -------------------------------------------------------------------------- ________________ वृहत्संग त्कुमार प्राप्यन्ते, ततो जातं स ६६, वृत्तानां षट् शताकुमारमादिंदे ॥ ॥ ५॥ RECORATORRECRUA त्कुमारमाहेन्जवलयगतवृत्तादिसङ्ख्यानयनार्थ त्रयोऽपि राशयः पृथक् पृथक् चतुर्निर्गुष्यन्ते, वृत्तराशौ च पादश विमाने- 5 सटीकः॥ काः प्रक्षिप्यन्ते, ततो जातं सनत्कुमारमाहेन्छवलये व्यत्राणां सर्वाग्रमिदं सप्त शतानि घादशोत्तराणि ७१२, चतुरस्राणां षट् शतानि षमवत्यधिकानि ६ए६, वृत्तानां षट् शतानि बिनवत्यधिकानि ६ए । उक्तं च "उच्च सया बाणजया, सत्त सया बारसुत्तरा हुँति । उच्च सया उन्ननथा, वट्टाइ सणंकुमारमाहिंदे ॥१॥" तथा ब्रह्मलोके प्रस्तटाः पमित्यावलिका अपि चतुर्दिग्विनिर्गताः षट्, तासां च मध्ये प्रथमायामावलिकायामेकस्यां दिशि विमानानि सप्तत्रिंशत् , वितीयस्यां पत्रिंशत् , तृतीयस्यां पञ्चत्रिंशत् , चतुर्थ्या चतुस्त्रिंशत्, पञ्चम्यां त्रयस्त्रिंशत्, षष्ठ्यां पात्रिंशत् । स्थापना३७-३६-३५-३४-३३-३२ । एतेषां प्रत्येकं त्रिनिर्जागो हियते, खब्धं यथाक्रममिदं-१२-१३-११-११-११-१०॥ एतानि लब्धानि सर्वाण्यप्येकत्र मीड्यन्ते, जाता सप्तषष्टिः ६७, सा त्र्यम्रचतुरस्रवृत्तसंहितेषु त्रिषु स्थानेषु स्थाप्यते ६७६७-६७ । खब्धशेषाणि च क्रमेणामूनि-एककः शून्यं कि एककः शून्यं विकः १-०-३-१-०-। अत्र घावेकको, धौ च हिको । तत्रैकको त्र्यनराशौ प्रक्षिप्यते । यौ तु कौ धिको, तावेकत्र मिलितौ जाताश्चत्वारः। तत्र छौ त्र्यनराशौ| प्रदिप्येते । घौ चतुरस्रराशौ । ततस्यस्रराशिर्जात एकसप्ततिः ७१। चतुरस्रराशिरेकोनसप्ततिः ६ए। इदमेकस्यां दिशि वृत्तादीनां परिमाणं । ततः सकलब्रह्मलोकगतवृत्तादिसङ्ख्यानयनाय त्रयोऽपि राशयः पृथक् पृथक् चतुर्निर्गुण्यन्ते । वृत्त ॥ ५॥ राशौ चोपरि षडू विमानेन्द्रकाः प्रक्षिप्यन्ते । ततो जातं ब्रह्मलोके व्यस्राणां सर्वाग्रमिदं- शते चतुरशीत्यधिके२०४ । चतुरस्राणां के शते पटूसप्तत्यधिके १७६ । वृत्तानां शते चतुःसप्तत्यधिके २७४ । उक्तं च-"चोवत्तरचुख SCLASSES KAROORS XP Page #133 -------------------------------------------------------------------------- ________________ यां त्रिंशत् , तृतीयस्या पावागताः पञ्च । तत्र प्रथमायामाचा तसा य चउरंसा ॥ १ ॥” तथा सान्त MROSAROKARI SHRA सीया, उसत्तरगा मुवे उवि सया उ । कप्पम्मि बनखोए, वट्टा तंसा य चळरंसा ॥१॥" तथा खान्तके कहपे प्रस्तटाः पश्चेत्यावलिका अपि चतुर्दिग्विनिर्गताः पञ्च । तत्र प्रथमायामावलिकायामेकस्यां दिशि विमानपरिमाणमेकत्रिंशत् , हितीटू यस्यां त्रिंशत् , तृतीयस्यां एकोनत्रिंशत्, चतुर्थ्यामष्टाविंशतिः, पञ्चम्यां सप्तविंशतिः, स्थापना-३१-३०-३५-२०|२७ । आसां प्रत्येकं त्रिनिर्जागे हृते खब्धं यथाक्रममिदं-१०-१०-ए-ए-ए । एतानि च सर्वाण्यप्येकत्र मीध्यन्ते, जाता सप्तचत्वारिंशत् ४७ । सा त्र्यम्रचतुरस्रवृत्तसंझितेषु त्रिषु स्थानेषु स्थाप्यते--४-४७ । खब्धशेषाणि च क्रमेणामूनि-एककः शून्यं कि एककः शून्यं १-०-३-१-श्रत्र पावेकको, एको दिकः । तत्रैकको त्र्यनराशौ प्रक्षिप्यते। यस्तु दिकस्तस्यैकरूयस्रराशौ प्रक्षिप्यते, एकश्चतुरस्रराशौ, ततस्यनराशिर्जातः पञ्चाशत् ५० । चतुरस्रराशिरष्टाचत्वारिं शत् । । इदमेकस्यां दिशि वृत्तादीनां परिमाणं । ततः सकलसान्तकगतवृत्तादिसङ्ख्यानयनाय त्रयोऽपि राशयः प्रत्येक चतुर्निर्गुण्यन्ते । वृत्तराशौ च पञ्च विमानेन्जकाः प्रक्षिप्यन्ते । ततो जातं सान्तकवलये त्र्यम्राणां सर्वाग्रमिदं- शते |२०० । चतुरस्राणां शतं निवत्यधिकं १ए । वृत्तानां शतं त्रिनवत्याधिकं १५३ । उक्तं च-"तेणग्यं चेव सयं, दो |चेव सया सयं च बाणजयं । कप्पम्मि खतगम्मी, वट्टा तंसा य चनरंसा ॥१॥" तथा महाशुक्रे कहपे चत्वारः प्रस्तटा इति चतस्रश्चतुर्दिग्विनिर्गता श्रावलिकाः । तत्र प्रथमायामावखिकायामेकस्यां दिशि विमानानि षड्विंशतिः, दितीयस्यां पञ्चविंशतिः, तृतीयस्यां चतुर्विंशतिः, चतुर्थ्यां त्रयोविंशतिः २६-२५-२५-२३ । श्रासां प्रत्येकं त्रिजिनोगे हृते खब्धं यथाक्रममिदं-0-0-0- । एतानि सर्वाण्यप्येकत्र मोड्यन्ते, जातैकत्रिंशत् ३१ । सा त्र्यनचतुरस्रवृत्तसंहितेषु UNCACAKCALCALCREASCALCOGA Page #134 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥५६॥ त्रिषु स्थानेषु स्थाप्यते ३१-३१-३१। खब्धशेषाणि च क्रमेणामूनि-विक एककः शुन्यं विकः ५-१-०-२ अत्रैक का सटीकः॥ एकको धौ दिकौ । तत्रैककख्यनराशौ प्रदिप्यते । यौ तु धौ पिको तावेकत्र मीट्येते, जाताश्चत्वारः । तत्र छौ त्र्यम्रराशी प्रदिप्येते, धौ चतुरस्रराशौ । ततख्न्यस्रराशिः संपन्नश्चतुस्त्रिंशत् ३४ । चतुरस्रराशिस्त्रयस्त्रिंशत् ३३ । इदमेकस्यां दिशि वृत्तादीनां परिमाणं । ततः सकलमहाशुक्रकद्धपगतवृत्तादिसङ्ख्यानयनाय त्रयोऽपि राशयः पृथक् चतुर्निर्गुष्यन्ते । वृत्त राशौ च चत्वारो विमानेन्जकाः प्रक्षिप्यन्ते । ततो जातं महाशुक्रे कहपे त्र्यम्राणां सर्वाग्रमिदं शतं षट्त्रिंशदधिक 8|१३६ । चतुरस्राणां धात्रिंशं शतं १३ । वृत्तानामष्टाविंशं शतं १२७ । उक्तं च-"श्रमावीसं च सयं, उत्तीससयं सयं च बत्तीस । कप्पम्मि महासुक्के, वट्टा तसा य चरंसा ॥१॥" तथा सहस्रारेऽपि कहपे चत्वारः प्रस्तटा इति चतस्रश्चतुर्दिग्विनिर्गता श्रावलिकाः । तत्र प्रथमावलिकायां हाविंशतिः, दितीयस्यामेकविंशतिः, तृतीयस्यां विंशतिः, चतुर्थ्यामेकोनविंशतिः २५-११-२०-१ए । एतासां त्रिनिर्जागे हृते लब्धं यथाक्रममिदं---६-६ । एतानि सर्वाएयप्येकत्र मीयन्ते, जाता षड्विंशतिः २६ । सा वृत्तव्यनचतुरस्रसंझितेषु त्रिषु स्थानेषु स्थाप्यते २६-२६-२६ । खब्धशेषाणि |च क्रमेणामूनि-एककः शून्यं दिक एककः १-०-१-१। अत्र घावेकको, एको किः । तत्रैकको त्र्यनराशौ प्रदिप्यते।। यस्तु विकस्तस्यैकरूयनराशौ प्रक्षिप्यते, एकश्चतुरस्रराशौ । ततरूयनराशिर्जात एकोनत्रिंशत् श्ए। चतुरस्रराशिः सप्त-I8॥५६॥ विंशतिः २७ । इदमेकस्यां दिशि वृत्तादीनां परिमाणं । ततः सकलसहस्रारकट्पगतवृत्तादिसङ्ख्यानयनाय त्रयोऽपि राशयः । पृथक् चतुर्निर्गुण्यन्ते । वृत्तराशौ च चत्वारो विमानेन्झकाः प्रक्षिप्यन्ते, जातं सहस्रारे कडपे त्र्यम्राणां सर्वाममिदं Page #135 -------------------------------------------------------------------------- ________________ - SASHARA**** पोमशोत्तरं शतं ११६ । चतुरस्राणामष्टोत्तरं शतं १०० । वृत्तानामष्टोत्तरं शतं १०७ । उक्तं च-"अछुत्तरं च सोलं, असयं चेव होअणूणं तु । कप्पम्मि सहस्सारे, वट्टा तंसा य चनरंसा ॥१॥” तथानतप्राणतवलयेऽपि चत्वारः प्रस्तटा इति चतस्रश्चतुर्दिग्विनिर्गता श्रावलिकाः । तत्र प्रथमायामावलिकायामष्टादश, द्वितीयस्यां सप्तदश, तृतीयस्यां पोमश, चतुर्थ्यां पञ्चदश १०-१५-१६-१५ । एतेषां प्रत्येक त्रिनिर्जागे हृते खब्धं यथाक्रममिदं-६-५-५-५ । एतानि च | सर्वाण्यप्येकत्र मीड्यन्ते, जातकविंशतिः २१ । सा वृत्तव्यस्रचतुरस्रसंझितेषु त्रिषु स्थानेषु स्थाप्यते-११-२१-२१॥ लब्धशेषाणि च क्रमेणामूनि-शून्यं कि एककः शून्यं ०-२-१-० । अत्रैक एकको विक एकः । तत्रैककत्यस्रराशी ६ प्रदिप्यते । यस्तु विकस्तस्यैकरुयनराशौ प्रक्षिप्यते । एकश्चतुरस्रराशौ । ततख्यस्रराशिर्जातस्त्रयोविंशतिः २३ । चतुरन राशिर्षाविंशतिः २२ । इदमेकस्यां दिशि वृत्तादीनां परिमाणं । ततः सकलानतप्राणतवलयगतवृत्तादिसङ्ख्यानयनाय त्रयोशापि राशयः पृथक् चतुर्निर्गुण्यन्ते । वृत्तराशौ च चत्वारो विमानेकाः प्रक्षिप्यन्ते । ततो जातमानतप्राणतवलये त्र्य स्राणां सर्वसङ्ख्यया परिमाणमिदं-निवतिः ए। चतुरस्राणामष्टाशीतिः 00 । वृत्तानामष्टाशीतिः 00 । उक्तं च"अमसीई बाएनई, श्रघासीई य हो वोधषा । श्राणयपाणयकप्पे, वट्टा तंसा य चउरंसा ॥१॥" तथारणाच्युतवलयेऽपि चत्वारः प्रस्तटा इति चतस्रश्चतुर्दिग्विनिर्गता श्रावखिकाः । तत्र प्रथमायामावलिकायामेकस्यां दिशि विमानानि चतुर्दश, द्वितीयस्यां त्रयोदश, तृतीयस्यां धादश, चतुर्थ्यामेकादश १५-१३-१२-११ । एतेषां प्रत्येक त्रिनिर्जागो हियते, लब्धं यथाक्रममिदं--४--३ । एतानि सर्वाण्यप्येकत्र मीयन्ते,जातानि पञ्चदश।तानि वृत्तव्यम्रचतुरस्रसंझितेषु ************** Page #136 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥ ५७ ॥ | त्रिषु स्थानेषु स्थाप्यन्ते - १९ - १५ - १५ । लब्धशेषाणि च क्रमेणामूनि - दिक एककः शून्यं धिकः १-१-०-२ । अत्र पौ द्विकौ, एक एककः । तत्रैककरूयस्रराशौ प्रक्षिप्यते । यौ तु द्विकौ तावेकत्र मीलितौ जाताश्चत्वारः । तत्र हौ त्र्यत्रेषु प्रक्षिप्येते, घौ चतुरस्रेषु । ततो जातख्यत्रराशिरष्टादश १० । चतुरस्रराशिः सप्तदश १७ । इदमेकस्यां दिशि वृत्तादीनां | परिमाणं । ततः सकलारणाच्युतत्रसयगतवृत्तादिसङ्ख्यानयनाय त्रयोऽपि राशयः पृथक् चतुर्भिर्गुण्यन्ते । वृत्तराशौ च | चत्वारोऽपि विमानेन्द्रकाः प्रक्षिष्यन्ते, जातमारणाच्युतवलये सर्वाग्रमिदं यस्राणां द्विसप्ततिः १२ । चतुरस्राणामष्ट| षष्टिः ६० । वृत्तानां चतुःषष्टिः ६४ । उक्तं च - " चउसकी बावन्तरि, कसडी चैव होइ नायबा । श्रारणाच्यकप्पे, वट्टा | तंसा य चउरंसा ॥ १ ॥” तथाधस्तनयैवेयक त्रिके त्रयः प्रस्तटा इति तिस्रश्चतुर्दिग्विनिर्गता श्रावलिकाः । तत्र प्रथमा - यामावलिकायां दश, द्वितीयस्यां नव, तृतीयस्यामष्टौ १०-०-० । एतेषां प्रत्येकं त्रिनिर्मागे हृते लब्धं यथाक्रममिदं - | ३-३-२ । एतानि च सर्वाएयेकत्र मी ह्यन्ते, जातानि श्रष्टौ । तानि व्यस्रचतुरस्रवृत्तसंज्ञितेषु त्रिषु स्थानेषु स्थाप्यन्ते -- ८-८ । लब्धशेषाणि च क्रमेणामूनि - एककः शून्यं दिकः १-०-२ । अत्रैक एककः, एको ठिकः । तत्रैककख्यत्रराशौ | प्रक्षिप्यते । यस्तु द्विकस्तस्यैकख्यस्रराशौ प्रक्षेपणीयः, एकश्चतुरस्रराशौ, ततख्यत्रराशिर्जातो दश १० । चतुरस्रराशि|र्नव । इदमेकस्यां दिशि वृत्तादीनां परिमाणं । ततः सकलाधस्तनग्रैवेयक त्रिकगतवृत्तादिसङ्ख्यानयनाय त्रयोऽपि राशयः प्रत्येकं चतुर्भिर्गुण्यन्ते । वृत्तराशौ च त्रयोऽपि विमानेन्द्रकाः प्रक्षिप्यन्ते । ततो जातमधस्तनग्रैवेयक त्रिके त्र्यस्राणां सर्वाग्रमिदं चत्वारिंशत् ४० | चतुरस्राणां षटूत्रिंशत् ३६ । वृत्तानां पञ्चत्रिंशत् ३५ । उक्तं च - " पणती सा चत्ताला बत्तीसा सटीकः ॥ ॥ ५७ ॥ Page #137 -------------------------------------------------------------------------- ________________ |हिडिमम्मि गेवि" । तथा मध्यमत्रैवेयकत्रिकेऽपि त्रयः प्रस्तटा इत्यावलिका अपि चतुर्दिग्विनिर्गतास्तिस्रः । तत्रैकस्यामावलिकायामेकस्यां दिशि विमानानि सप्त, द्वितीयस्यां षटू, तृतीयस्यां पञ्च - ६-९ । एतेषां प्रत्येकं त्रिनिर्जागो हियते, लब्धं यथाक्रममिदं - २ - २ - १ । एतानि सर्वाण्यप्येकत्र मीह्यन्ते, जातानि पञ्च । तानि व्यस्रचतुरस्रवृत्तसंज्ञितेषु त्रिषु स्थानेषु स्थापयन्ते - ए - ए -ए । लब्धशेषाणि च क्रमेणानि - एककः शून्यं दिकः १-०-२ । श्रत्रक एककः, एको |धिकः । एककस्थस्रराशौ, यस्तु विकस्तस्यैकरूयनराशौ प्रक्षिप्यते, एकश्चतुरस्रराशौ । ततख्यन्नरा शिर्जातः सप्त 9 । चतुरस्रराशिः षट् ६ । इदमेकस्यां दिशि वृत्तादीनां परिमाणं । ततः सकलमध्यमग्रैवेयक गतवृत्तादिसङ्ख्यानयनाय त्रयोऽपि | राशयः पृथक् चतुर्भिर्गुण्यन्ते, वृत्तराशौ च त्रयोऽपि विमानेन्द्रकाः प्रक्षिप्यन्ते, जातं मध्यमग्रैवेयके त्र्यस्राणां सामस्त्येन | परिमाणमिदं श्रष्टाविंशतिः २८ । चतुरस्राणां चतुर्विंशतिः २४ । वृत्तानां त्रयोविंशतिः २३ । उक्तं च- " तेवीस - बीसा, चवीसा चैव मज्जिए" । तथोपरितनयैवेयक त्रिकेऽपि त्रयः प्रस्तटा इत्यावलिका अपि चतुर्दिग्विनिर्गता| स्तिस्रः । तत्रैकस्यामावलिकायामेकस्यां दिशि विमानानि चत्वारि, द्वितीयस्यां त्रीणि, तृतीयस्यां घे ४-३-२ । एतेषां त्रिभिः प्रत्येकं जागो हियते, लब्धं यथाक्रममिदं - एकक एककः शून्यं १-१-० । द्विकस्तु जागं न प्रयवतीति लब्धं शून्यं । लब्धौ च धावेककावेकत्र मीटयेते, जातौ द्वौ तौ त्र्यनचतुरस्रवृत्तसंहितेषु त्रिषु स्थानेषु स्थाप्येते - २ - २ - २ । लब्धशेषाणि च क्रमेणामूनि - एकः शून्यं धिक इति १०-२ । छात्रक एककः, एको धिकः तत्रैककख्यस्रराशौ प्रक्षिप्यते । यस्तु द्विकस्तस्यैकत्र्त्यस्रराशौ प्रक्षेपणीयः, एकश्चतुरस्रराशौ । ततो जातरूयनरा शिश्चत्वारः ४ । चतुरस्रराशि Page #138 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीक 5-5614 ॥५ ॥ स्त्रयः३ । इदमेकस्यां दिशि वृत्तादीनां परिमाणं । ततः सकलोपरितनप्रैवेयकत्रिकगतवृत्तादिसङ्ख्यानयनाय त्रयोऽपि राशयः पृथक चतुर्निर्गुण्यन्ते, वृत्तराशौ ध त्रयोऽपि विमानेन्धकाः प्रक्षेपणीयाः । ततो जातमुपरितनवेयकत्रिक व्यस्राणां सर्वाग्रमिदं पोमश १६ । चतुरस्राणां कादश १२ । वृत्तानामेकादश ११ । चरमे तु प्रस्तटे सर्वमध्यं विमानं वृत्तं, शेषाणि तु चतुर्दिग्जावीनि चत्वारि विमानानि विजयवैजयन्तजयन्तापराजितसंज्ञानि त्र्यम्राणि । उक्तं च-"एक्कारस सोलस बारसेव गेविक उपरिमे होंति । एर्ग बट्ट तंसा, चउरो य अणुत्तरविमाणा॥१॥" आह-आनतप्राणत्वलय श्रारणाच्युतवलये च पृथगेकैक एवेन्ध इति स्वस्ववलयगतानि सर्वाण्यपि वृत्तादिविमानान्येकैकस्येन्ऽस्य जवन्ति, सौधर्मेशानवलये सनत्कुमारमाहेन्जवलये च पृथग् धौ धाविन्जाविति कस्येन्जस्य कियन्त्यावलिकाप्रविष्टानि वृत्तादिविमानान्याजाव्यानीति ? उच्यते-ह सौधर्मेशानवलये त्रयोदशस्वपि प्रस्तटेषु यानि दक्षिणस्यां दिशि वृत्तव्यनचतुरस्राप्ति विमानानि, ये च विमानेन्डकाः, यानि च पूर्वस्यामपरस्यां च दिशि वृत्तानि विमानानि, तानि सर्वाएयपि शक्रस्यव जवन्ति । यानि पुनरुत्तरस्यां दिशि वृत्तव्यस्रचतुरस्रविमानानि तानीशानेन्जस्यैव । यानि पुनः पूर्वस्यामपरस्यां च दिशि यस्राणि चतुरस्राणि च विमानानि तान्यर्धानि शक्रस्यानाव्यानि, श्रर्धानीशानेन्स्य । उक्तं च-"जे दस्किणेण इंदा, दाहिणजे श्रावली मुणेयवा । जे पुण उत्तर इंदा, उत्तर श्रावसी तेसिं ॥१॥ पुवेण पश्चिमेण य, सामन्ना श्रावली मुणेयवा । जे पुण वढविमाणा, मनिला दाहिणियाणं ॥॥ पुबेण पल्टिमेणय जे वट्टा ते वि दाहिणिजस्स । तसचरंसगा पुण, साममा होति दोएहं पि॥३॥" ततः शक्रस्य देवेन्यस्य पूर्वापरदक्षिणदिग्गतास्तिस्रो वृत्तविमानावलिकास्तथैका विमानानि तान्यानि उत्तर श्रावती तेसि । वडा ते वि दाहिणितमानायखिकास्तथैका ४ा ॥२०॥ Page #139 -------------------------------------------------------------------------- ________________ दक्षिणदिग्गता, एकं पूर्वावलिकाया अर्ध एकमपरावलिकाया इति द्वे अर्धे एकत्र मीलिते जाता परिपूर्णा द्वितीयावलिकेति, ते घे त्र्यस्त्रविमानानामावलिके, एवं घे चतुरस्रविमानानामावखिके आजाव्ये, इत्येकदिग्गतान्यष्टात्रिंशदधिकशतयप्रमाणानि वृत्तविमानानि त्रिनिर्गुण्यन्ते, गुणयित्वा च त्रयोदश विमानेन्द्रकास्तत्र क्षिष्यन्ते, जातानि सप्त शतानि | सप्तविंशत्यधिकानि 929 । एतावन्त्यावलिकाप्रविष्टानि वृत्तविमानानि शक्रस्याजाव्यानि । तथैक दिग्गतानि त्र्यत्रविमानानि सप्तचत्वारिंशदधिकशतघयप्रमाणानि धान्यां गुण्यन्ते, जातानि चत्वारि शतानि चतुर्नवत्यधिकानि ४९४ । एतावन्ति त्र्यस्त्राणि । तथैक दिग्गतानि चतुरस्रविमानानि त्रिचत्वारिंशदधिकशतघयप्रमाणानि धान्यां गुण्यन्ते, जातानि चत्वारि शतानि षकशीत्यधिकानि ४०६ । एतावन्ति चतुरस्राणि शक्रस्याजाव्यानि । उक्तं च- " सत्तस्य सत्तवीसा, चत्तारि सया हवंति चढणया । चत्तारि य बासीया, सोहम्मे हुंति बट्टाई ॥ १ ॥” सर्वसङ्ख्यया चामूनि जवन्ति सप्तदशशतानि सप्तोत्तराणि १७०१ । एतद्व्यतिरिक्तानि तु शेषाणि शक्रस्य सत्कानि पुष्पावकीर्णानि तानि चैकत्रिंशत् | शतसहस्राण्यष्टानव तिसहस्राणि घे शते त्रिनवत्यधिके ३१९८२०३ । उक्तं च - " इगतीस सयसहस्सा, अघाएनई नवे सहरसा य । दोय सया तेणजया, सोहम्मे पुष्फ किक्षाएं ॥१॥” उजयमीलने च पात्रिंशक्षकाणि जवन्ति ३२०००००। एतावन्ति सर्वसङ्ख्यया शक्रस्य विमानान्याजाव्यानि । ईशानेन्द्रस्योत्तर दिग्नावीन्येव वृत्तानि विमानान्याजाव्यानि, तानि च द्वे शते अष्टात्रिंशदधिके २३८ । त्र्यस्रावलिका च सप्तचत्वारिंशदधिकशतश्यप्रमाणा धात्र्यां गुण्यते, जातानि चत्वारि शतानि चतुर्नवत्यधिकानि ४९४ । एतावन्ति व्यस्रविमानान्याजाव्यानि । चतुरस्रावलिकापि त्रिचत्वारिंशद Page #140 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥पए॥ CALCCASSESAMACHAR धिकशतष्यप्रमाणा धान्यां गुण्यते, जातानि चत्वारि शतानि षमशीत्यधिकानि ४०६ । एतावन्ति चतुरस्राएयाना- सटीकः॥ व्यानि । सर्वसङ्ख्यया चामूनि लवन्ति-कादश शतान्यष्टादशोत्तराणि ११० । एतावन्त्यावखिकाप्रविष्टानि विमा४ नानीशानेन्जस्यानाव्यानि । उक्तं च-"सत्तरस सया सत्तुत्तरा उ सोहम्मि श्रावलि विमाणा । बारस अकारहिया, + ईसाणे श्रावलिविमाणा ॥१॥" अष्टादशोत्तरघादशशतव्यतिरिक्तानि तु शेषाणि विमानान्याजाव्यानि पुष्पावकीर्णानि, तानि च सप्तविंशतिलक्षाण्यष्टानवतिसहस्राणि सप्त शतानि ध्यशीत्यधिकानि २७ए७७०५ । उक्तं च-"सत्तावीसं खरका, अणनई नवे सहस्साई। सत्त सया बासीया, ईसाणे पुप्फकिमाणं ॥१॥" उजयमीलनेऽष्टाविंशतिर्लक्षा नवन्ति २०० ००० ० । एतावन्तीशानेन्जस्य सर्वसङ्ख्यया विमानान्याजाव्यानि । तथा सनत्कुमारमाहेन्प्रवलये यानि दक्षिण दिग्नावी नि वृत्तव्यस्रचतुरस्राणि, ये च कादश विमानेन्जकाः, यानि च पूर्वस्यामपरस्यां च दिशि वृत्तानि विमा-2 नानि, तानि सर्वाण्यपि सनत्कुमारेन्धस्याजाव्यानि । यानि पुनरुत्तरस्यां दिशि वृत्तत्र्यनचतुरस्रविमानानि तानि सर्वा-४. है एयपि माहेन्स्य, पूर्वापरदिग्गतानि तु त्र्यम्रचतुरस्रविमानान्यर्धानि सनत्कुमारेन्जस्यार्धानि माहेन्द्रस्य । ततो वृत्तविमानान्येकदिग्गतानि सप्तत्यधिकशतप्रमाणानि १७० त्रिनिर्गुण्यन्ते, गुणयित्वा च मध्ये हादशविमानेन्जकाः प्रदि C ॥ एए प्यन्ते, जातानि पञ्च शतानि दाविंशत्यधिकानि ५२२, एतावन्ति सनत्कुमारेन्प्रस्य वृत्तविमानान्याजाव्यानि, । तथा व्यस्रविमानान्येकदिग्गतान्यष्टसप्तत्यधिकशतप्रमाणानि १७० घान्यां गुण्यन्ते, योरेव त्र्यम्रावलिकयोःसनत्कुमारेन्प्रस्यानाव्यत्वात् , जातानि त्रीणि शतानि पट्पञ्चाशदधिकानि ३५६, एतावन्ति त्र्यस्राणि सनत्कुमारेन्जस्यानाव्यानि । तथा 60%AMKARAUCARROTO Page #141 -------------------------------------------------------------------------- ________________ FACHAURASEARCH चतुरस्राएयप्येकदिग्गतानि विमानानि चतुःसप्तत्यधिकशतप्रमाणानि १७४ धान्यां गुण्यन्ते, कारणं प्रागेवोतं, जातानि त्रीणि शतान्यष्टाचत्वारिंशदधिकानि ३४०, एतावन्ति चतुरस्राणि सनत्कुमारेन्जस्याजाव्यानि । सर्वसङ्ख्यया चामूनि द्रा हादश शतानि षड्विंशत्यधिकानि १२२६ । एतध्यतिरिक्तानि तु सनत्कुमारेन्जस्याजाव्यानि पुष्पावकीर्णानि, तानि चैकादश सदा अष्टानवतिसहस्राणि सप्त शतानि चतुःसप्तत्यधिकानि ११ए७७७४ । उक्तं च-"इक्कारस खरकाई, अक्षणनई नवे सहस्साई । सत्त सया चोवत्तरि, हवंति पुप्फावकिमाई ॥१॥" ननयमीलने कादश खदा विमानानां जवन्ति१२००००० । एतावन्ति सर्वसङ्ख्या सनत्कुमारेन्जस्य विमानान्याजाव्यानि । तथा माहेन्त्रस्योत्तरदिग्नावीन्येव वृत्तविमानान्यानाव्यानि, तानि च सप्तत्यधिकं शतं १७० । व्यस्रावलिके च के श्रानाव्ये, तद्यथा-एका उत्तरदिग्गता, अर्ध पूर्वस्यामर्धमपरस्यामित्युजयमीलने दितीया । एवं चतुरस्रावलिके अपि ६ श्राजाव्ये नावनीये। तत्र त्र्यस्रावलिकाया एकस्याः परिमाणं शतमेकमष्टसप्तत्यधिकं १७७ । तद् धान्यां गुण्यते, जातानि त्रीणि शतानि षट्पश्चाशदधिकानि ३५६ । एतावन्ति व्यस्राणि माहेन्यस्यालाव्यानि । चतुरस्रावलिकाया एकस्याः परिमाणं चतुःसप्तत्य[धिकं शतं १७४ । तद् धान्यां गुण्यते, जातानि त्रीणि शतान्यष्टाचत्वारिंशदधिकानि ३४ । एतावन्ति चतुरस्राणि माहेन्जस्यानाव्यानि । उक्तं च-"सत्तरिसयं श्राणं, त्तिन्नेव सया हवंति उप्पन्ना। तिन्नि सयाश्रमयाला, वट्टाइ महिंदसक्कस्स ॥१॥" सर्वसङ्ख्यया चामूनि जवन्त्यष्टौ शतानि चतुःसप्तत्यधिकानि ४ । एतावन्ति सर्वसङ्ख्यया माहेमस्यावलिकाप्रविष्टानि विमानान्याजाव्यानि । नक्तं च-"बारस सय बबीसा, कप्पम्मि सर्पकुमारि श्रावलिया । अब Page #142 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥६ ॥ विमानानि नावावमानानि । तथा सर्वेष्वपि उनयमीतने चाष्टौ लात्तव सय सया चोवत्तरि, विमाण माहिंद श्रावलिया ॥१॥" चतुःसत्यधिकाष्टशतव्यतिरिक्तानि तु शेषाणि माहेन्जस्यानाव्यानि सटीकः॥ पुष्पावकीर्णानि, तानि च सप्त खक्षा नवनवतिसहस्राणि शतं चैकं षड्विंशत्यधिकं एए१२६ । उक्तं च-"सत्तेव सयसहस्सा, नवनई खलु नवे सहस्साइंसयमगं बबीसं, महिंदपुप्फावकिन्नाणं ॥१॥" उन्नयमीलने चाष्टो लदा नवन्ति 000000 । एतावन्ति सर्वसङ्ख्यया माहेन्जस्यानाव्यानि विमानानि । तथा सर्वेष्वपि कहपेषु स्वस्वकल्पस्यान्तिम प्रस्तटे निजकहपावतंसानी निवासयोग्यानि विमानानि जवन्ति, तेषां चेन्जनिवासयोग्यानां विमानानां चतसृषु दिनु चतुर्णा लोकपालानां योग्यानि विमानानि । उक्तं च-"कप्पस्स अंतपयरे, नियकप्पवमिंसगा विमाणा । इंदनिवासा तेसिं, चनदिसिं लोगपालाणं ॥१॥" तथावलिकाप्रविष्टानां विमानानां परस्परमन्तरमसङ्ख्येययोजनात्मक, पुष्पावकी नां तु सङ्ख्येययोजनात्मकमसङ्ख्येययोजनात्मकं वा । उक्तं च-"श्रावलियविमाणाणं, तु अंतरं नियमसो असंखिळ ।। संखिक्रमसंखिऊ, नणियं पुप्फावकिमाणं॥१॥" तथा यान्यावलिकाप्रविष्टानि तानि कानिचिकृत्तानि कानिचित्र्यम्राणि 5 कानिचिच्चतुरस्राणि । अन्यत्संस्थानं तेषां सर्वथा न विद्यते । यानि च पुष्पावकीर्णानि तानि नानारूपसंस्थानानि, तद्य-४ था-किञ्चिन्नन्द्यावर्ताकारं किञ्चित्स्वस्तिकाकारं किञ्चित् खड्गाकारमित्यादि । उक्तं च-"श्रावलियाहि विमाणा, बट्टा तसा तहेव चनरंसा । पुप्फाव किन्नगा पुण, अणेगविहरूवसंगणा ॥१॥" वृत्तं च नाम वलयाकारमवसेयं, त्र्यनं शृङ्गा-6॥६॥ टकसंस्थानं, चतुरस्रम,पाटकसंस्थानं । न च-“वटुं च वलयगं पिव, तंसं सिंघामगं पिव विमाएं । चनरंस विमाएं | पुण, अरकामगसंठियं नणियं ॥१॥” तथा यानि वृत्तविमानानि तानि सर्वाण्यप्येकफाराणि, व्यस्राणि त्रिधाराणि, चतु Page #143 -------------------------------------------------------------------------- ________________ रस्राणि चतुर्षाराणि । तत्र वृत्तविमानानि सर्वाण्यपि कपिशीर्षकविजूषितप्राकारपरिक्षिप्तानि । चतुरस्रविमानानां पुनश्चतसृष्वपि दिनु वेदिका नवन्ति । वेदिका नामात्र मुएमप्राकारा वेदितव्याः । व्यस्रविमानानां पुनर्यस्यां दिशि वृत्तं विमानं तस्मिन् पार्श्वे वेदिका, शेषेषु तु पार्श्वेषु प्राकाराः। उक्तं च-"सबे वट्टविमाणा, एगञ्वारा हवंति विनेया।तिन्नि य तंस विमाणे, चत्तारि य हुँति चतरंसे॥१॥पागारपरिरिकत्ता, वट्टविमाणा हवंति सत्वे वि। चळरंस विमाणाणं, चउद्दिसिं वेश्या हो॥शाजत्तो वट्टविमाणा, तत्तोतंसस्स वेश्या हो।पागारोबोबो,अवसेसेसुंतु पासेसु ॥३॥"१२२-१३-१२४-१२॥ सम्प्रति विमानानां प्रतिष्ठानमाहघणउदहिपश्हाणा, सुरजवणा दोसु हुँति कप्पेसु। तिसु वायुपश्हाणा, तनयसुपहिया तीसु॥१६॥ तेण परं उव रिमगा, आगासंतर पहिया सवे । एस पश्हाणविही, उन्लोऐ विमाणाणं ॥ १७ ॥ 18 व्याख्या-प्योरादिमयोः सौधर्मेशाननाम्नोः कहपयोः सुरजवनानि विमानानि लवन्ति घनोदधिप्रतिष्ठानानि घनो दधिः स्त्यानीजूत उदकराशिः स प्रतिष्ठानमाश्रयो येषां तानि तथा । तदनन्तरं त्रिषु कटपेषु सनत्कुमारमाहेन्ब्रह्मलोकसंज्ञेषु सुरनवनानि वायुप्रतिष्ठानानि । अत्र पूर्वपदाद् घनग्रहणमनुवर्तते, ततोऽयमर्थः-धनवातप्रतिष्ठानानि, तदनन्तरमुपरितनेषु त्रिषु कद्दपेषु सान्तकशुक्रसहस्राररूपेषु तज्जयसुप्रतिष्ठानानि घनोदधिधनवातप्रतिष्ठितानीत्यर्थः । ततः परमुपरितनानि सर्वाण्यप्यानतप्राणतादिविमानानि आकाशान्तरप्रतिष्ठितानि श्राकाशमेवाकाशान्तरं तत्प्रतिष्ठितानि, एष ऊर्ध्वलोके विमानानां प्रतिष्ठान विधिः ॥ १२६-१२७॥ RECE%E0% KARNERASHARASHASANG १० ११ AS Page #144 -------------------------------------------------------------------------- ________________ वृहत्सं० G+CHCRE सटीकः॥ सम्पति विमानपृथिवीबाहयादिकमनिधित्सुस्तउपक्षेपमाहपुढवीणं बाहवं, उच्चत्तं चेव तह विमाणाणं । वन्नो अ सुधानिहिजे, सोहम्माईसु विन्ने ॥ १५ ॥ ___ व्याख्यां-सौधर्मादिषु देवलोकेषु पृथिवीनां विमानाधारजूतनूमिकानां बाहढ्यं स्थूलत्वं, तथा जूमिकात विमानानामच्चत्वमच्चैस्त्वं. तथा वर्णश्च विमानानां श्रुताजिहितो जीवानिगमादिशास्त्रोक्तो वक्ष्यमाणग्रन्थेनानिधियमानो। विज्ञेयः । इह श्रुतानिहित इति विशेषणं पृथिवीबाहह्यादावपि यथाषिजक्तिपरिणाम संवन्धनीयं, यथा श्रताशिक्षित पृथिवीबाहयं श्रुतानिहितमुच्चत्वं विमानानामिति । तेन सकलमपीदं प्रकरणं श्रुतपरतन्त्रं, न स्वमनीपिका विजृम्जित-* मिति प्रतिपत्तव्यम् ॥ १२०॥ ततः(त्र)प्रथमतः कहपेषु विमानानां पृथिवीबाहत्यमाहसत्तावीस सया, आश्मकप्पेसु पुढविवादळं। शक्तिकहाणि सेसे, 3 जुगे य उगे य चनक्के य॥१२॥ ___ व्याख्या-आदिमयोः कहपयोः सौधर्मेशानरूपयोर्विमानेषु पृथिवीनां विमानाधारजूमिकानां बाहयं सप्तविंशतिश-I तानि सप्तविंशतियोजनशतानि । तत ऊर्ध्वं शेषे विके विके केि चतुष्के चेकैकहानिर्विमानपृथिवीबाहय विषयकैकयोजनशतहानिर्जष्टव्या। तद्यथा-सनत्कुमारमाहेन्कटपयोर्विमानपृथिवीबाहयं षड्विंशतियोजनशतानि। ब्रह्मलोकतान्तकयोः पञ्चविंशतियोजनशतानि । शुक्रसहस्रारयोश्चतुर्विशतियोजनशतानि । थानतप्राणतारणाच्युतकहपपु त्रयोविंशतियोजनशतानि ॥ १२॥ A MRACT-SC-SC-CG Page #145 -------------------------------------------------------------------------- ________________ *******A सम्प्रति कटपेष्वेव विमानानामुच्चैस्त्वमानमाह-- पंचसयुच्चत्तेणं, आश्मकप्पेसु हुँति उ विमाणा । इकिक वुहिसेसे, उजुगे य उगे य चउक्के य॥१३॥ ___ व्याख्या-आदिमयोः कहपयोः सौधर्मेशानसंशयोर्विमानानि लवन्ति नूमिकात ऊर्ध्वमुच्चैस्त्वेन पञ्च योजनशतानि। ततः सौधर्मेशानकटपाच्यामूर्ध्व शेषेदिके विके विके चतुष्के च विमानोच्चस्त्वविषय एकैकयोजनशतवृशिरवसेथा। तद्यथा-सनत्कुमारमाहेन्कटपयोर्विमानान्युच्चैस्त्वेन षड् योजनशतानि । ब्रह्मलोकलान्तकयोः सप्त योजनशतानि । शुक्रसहस्रारकट्पयोरष्टौ योजनशतानि । श्रानतप्राणतारणाच्युतकपेषु नव योजनशतानि ॥१३०॥ सम्प्रति ग्रेवेयकादिप्वतिदेशेन विमानपृथिवीवाहट्योच्चस्त्वविषये हानिवृद्धी प्रतिपादयति गेविऊणुत्तरेसुं, एसो उ कमो उ हाणि वुडीए। व्याख्या-वेयकेष्वनुत्तरविमानेषु च विमानानां पृथिवीबाहट्यस्य हानावुच्चैस्त्वस्य च वृद्धावेष एव क्रम एकैकयोजनशतरूपो अष्टव्यः, किमुक्तं जवति ? नवस्वपि ग्रेवेयकेषु प्रत्येक विमानपृथिवीबाहढ्यं धाविंशतियोजनशतानि, पञ्चस्वप्यनुत्तरविमानेषु एकविंशतियोजनशतानि । तथा चोक्तं प्रज्ञापनायां-"गेविकेसु एं नंते, ! विमाणपुढवी केवश्या बाहरेणं पन्नत्ता ? गोयमा! बावीसं जोयणसयाई। अणुत्तर विमाणेसुणं ते! विमाएपुढवी केवश्या बाहलेणं पन्नत्ता? गोयमा! कवीसं जोयणसयाई" इति । तथा नवस्वपि प्रैवेयकेषु विमानानामुच्चैस्त्वं दश योजनशतानि । पञ्चस्वनुत्तर DISHIGAISA 94% Page #146 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥६ ॥ SAGARMA-C विमानेष्वेकादश योजनशतानि । एवं च सति सर्वेष्वपि कटपेषु ग्रैवेयकादिषु चैकैकस्मिन् विमाने पृथिवीवाहत्यमुच्चस्त्वं चैकत्र संपिएड्य परिजाव्यमानं कात्रिंशद्योजनशतप्रमाणमवसेयम् ।। तथा चाह ___ इकिकम्मि विमाणे, उन्नि वि मिसिया उ बत्तीसं ॥ १३१ ॥ व्याख्या-सुगमा ॥ १३१॥ सम्प्रति सौधर्मादिषु विमानानां वर्णविजागं प्रतिपिपादयिषुराहसोहम्मि पंचवमा, एक्कगहाणी जा सहस्सारो । दो दो तुझा कप्पा, तेण परं पुंकरीयाणि ॥१३॥ ___ व्याख्या-सौधर्म कट्पे विमानानि वर्णेन वर्णमधिकृत्य पञ्च वर्णानि श्वेतपीतरक्तनीलकृष्णवर्णोपेतानि जवन्ति ।। तत ऊर्च यावत्सहस्रारकपस्तावदकैकहानिरेकैकवर्णहानिर्जष्टव्या, नवरं कौ को कद्दपी तुष्टयौ वर्णमधिकृत्य तुल्यवक्तव्यताको वेदितव्यो, इयमत्र नावना-सौधर्मेशानकल्पयोर्विमानानि श्वेतपीतरक्तनीलकृष्णवर्णोपेतानि जवन्ति । सनकुमारमाहेन्धकट्पयोः कृष्णवर्णरहितशेषवर्णचतुष्टयोपेतानि । ब्रह्मलोकलान्तककट्पयोः कृष्णनीयरहितशेषवर्णत्रयोपे- तानि । शुक्रसहस्रारकपयोः कृष्णनीसरक्तरहितशेषवर्णयोपेतानि । “तेण परं पुमरीया" इति, ततः सहस्रारात् परं विमा-2 नानि सर्वाण्यपि पुएमरीकाणि पुएरीकतुष्ट्यवर्णानि जवन्ति, पुएमरीकं सिताम्बुज (तत्) श्वेतानि जवन्तीत्यर्थः ॥१३॥ C ॥ ६ ॥ CCCIEGORK Page #147 -------------------------------------------------------------------------- ________________ साम्प्रतं वर्णप्रस्तावानवनपत्यादिजवनानामपि वर्ष प्रतिपादयति | जवणव- वाणमंतर - जोइसिश्राणं तु हुंति जवणाई । वसेय विचित्ताई, पमागऊयपंतिकलियाई ॥ १३३ ॥ व्याख्या - जवनपतिव्यन्तरज्योतिष्काणां जवनानि वर्णेन वर्णमधिकृत्य जवन्ति विचित्राणि पञ्चविधवर्णोपेतानि जवन्तीत्यर्थः । तथा तानि भवनानि जवन्ति पताकापङ्कि निर्ध्वजपङ्किनिश्व कलितानि । इदं च विशेषणं सौधर्मादिविमानानामपि प्रतिपत्तव्यं, तेषामपि पताकासहस्रैर्ध्वजसह सैश्च परिकखितत्वात् ॥ १३३ ॥ सम्प्रति सौधर्मादिविमानानां विस्तारायामाच्यन्तरबाह्यपरिधिपरिमाणप्रतिपादकामरगतिस्वरूपनिरूपणार्थमिदमाह - जावय उदेश सूरो, जावय सो प्रत्थमेश् वरेणं । तियपण सत्तनवगुणं, काउं पत्तेय पत्तेयं ॥ १३४ ॥ व्याख्या - सर्वान्यन्तरमएमले यावति क्षेत्र उदेति उदयमागच्छति सूर्य उदयमानो यावति क्षेत्र उपलभ्यत इत्यर्थः । | यावति च क्षेत्रेऽस्तमपरस्यां दिशि प्रतिपद्यते, एतावत्क्षेत्रपरिमाणं त्रिपञ्चसप्तनवगुणं कृत्वा त्रिगुणं पञ्चगुणं सप्तगुणं नवगुणं प्रत्येकं प्रत्येकं पृथक् पृथक् कृत्वा विमानविस्तारादिपरिच्छेदकामरक्रमपरिमाणमवसेयं । इयमत्र जावना – चणकादिका च गतिः | स्वरूपतो यथोत्तरं शीघ्रा शीघ्रतरा शीघ्रतमा । तद्यथा-चएकाया गतेः सकाशाच्चपला गतिः शीघ्रतरा, ततोऽपि जवना, ततोऽपि वेगेति ॥ १३४ ॥ सम्प्रति सर्वान्यन्तरे मएले यावति क्षेत्र उदयमानः सूर्य उपलभ्यते तत्क्षेत्रपरिमाणमाह सीयालीस सदस्सा, दो ा सया जोयणाण तेवहा । एगवीस सहिजागा, कक्कममाइम्मि पिठ नरा ॥ १३८५ ॥ . Page #148 -------------------------------------------------------------------------- ________________ वृहत्सं ० ॥ ६३ ॥ व्याख्या – कर्कटे कर्कटसङ्क्रान्तावादावुदयकाले सूर्य प्रेक्षन्ते नराः सप्तचत्वारिंशत्सहस्राणि दे शते त्रिषष्ट्यधिके योजनानां प्रमाणाख निष्पन्नानां योजनस्य च षष्टिजागीकृतस्य सत्का एकविंशतिजागाः ४७२६३३९ । एतावति क्षेत्रे व्यवस्थितं सूर्यमुदद्यमानं, एतावत्येव च क्षेत्रे व्यवस्थितं सूर्य कर्कटसङ्क्रान्तावस्तमयन्तं पश्यन्ति । ततः पूर्वोक्तं क्षेत्रपरि| माणं द्विगुणं क्रियते ॥ १३५ ॥ तथा चाह | एवं डुगुणं काउं, गुणिकए तिपंचसत्तनव एहिं । श्रागयफलं तु जं तं, कमपरिमाणं वियापाहि ॥ १३६ ॥ व्याख्या –—–—एतदनन्तरोक्तमुदय क्षेत्रपरिमाणं सप्तचत्वारिंशत्सहस्रादिकं द्विगुणं कृत्वा त्रिपञ्चसप्तनवनिर्गुण्यते, गुणिते च सति यदागछति फलं तत् क्रमपरिमाणं विजानीहि । तत्र द्विगुणीकृतं सजातं चतुर्नवतिसहस्राणि पञ्च शतानि षड्विंशत्यधिकानि योजनानां, योजनस्य च षष्टिजागी कृतस्य सत्का द्विचत्वारिंशद्भागाः ९४२२६६२ । एतत्रिगुणी क्रियते, जातं घे लक्षे त्र्यशीतिः सहस्राणि पश्च शतान्यशीत्यधिकानि योजनानां योजनस्य च षष्टिजागीकृतस्य सत्काः | षद्भागाः २०३५०० ६ तथा चाह – “दो सरक जोयणाएं, तेसी सहस्स पंच सय असिया । बच्चैव सहिजागा, तिहि गुलिए हुंति नायबा ॥ १ ॥” सुगमा । एतावत्परिमाणोऽसत्कल्पनयैकस्य देवस्य क्रमः । तथा तदेव द्विगुणीकृतं पञ्चनिर्गुण्यते, जातानि चत्वारि शतसहस्राणि द्विसप्ततिः सहस्राणि षट् शतानि त्रयस्त्रिंशदधिकानि योजनानां, योजनस्य च षष्टिजागी कृतस्य सत्कास्त्रिंशन्नागाः ४७२६३३३ तथा चाह – “पंचगुणे चटखरका, सहस्स बावत्तरीय उच्च सया सटीकः ॥ ॥ ६३ ॥ Page #149 -------------------------------------------------------------------------- ________________ तेत्तीस जोयणा, अन्ना तीस कला य ॥१॥" सुगमा । एतावत्परिमाणो द्वितीयस्य देवस्य क्रमः। तथा तदेव गिणीकृतं सत्सप्तनिर्गुण्यते, ततो जातानि षट् शतसहस्राणि एकषष्टिः सहस्राणि षट् शतानि पमशीत्यधिकानि योजनानां, योजनस्य च षष्टिनागीकृतस्य सत्काजागाश्चतुःपञ्चाशत् ६६१६०६४ ॥ तथा चाह-" सरिकगसहि सहस्सा, उच्च सया जोयणाण गसीया । चउपन्नं च कसा, सत्तहि गुणिए वियाणाहि ॥१॥" सुगमा । एतावत्परिमाणस्तृतीयस्य देवस्य क्रमः । तथा तदेव दिगुणीकृतं सन्नवनिर्गुण्यते, जाता थष्टौ खक्षाः पश्चाशत्सहस्राणि सप्त शतानि चत्वारिंशद|धिकानि योजनानां, योजनस्य च षष्टिनागा अष्टादश ५०४४०६ ॥ तथा चाह-"लरक 5 सहस्सावि य, पन्नासगुणिए नवहि जाणिका । सत्त सया चत्ताबा, अचारस तह कला य॥१॥" सुगमा। एतावत्परिमाणश्चतुर्थस्य देवस्य क्रमः ॥१३६॥ तदेवं क्रमपरिमाणमुक्कं । सम्प्रति क्रमपरिमाणमुपसंहरन् चएमादिगतिनिर्गमनकालमानमाहएअंकमपरिमाणं, यहाश्म्मासियं तु कालस्स।यायामपरिहि वित्थर, देवगहिं मिषिजासु ॥१३॥ व्याख्या-एतदनन्तरोक्तं क्रमपरिमाणं देवतः समवसेयं । एवं परिमाणक्रमविशिष्टानिश्चएमादिगतिनिरहरादिक दिवसादिकं पाएमासिकपर्यन्तं कालपरिमाणं यावत् , किमुक्तं जवति? दिवसमादि कृत्वा परमासान् यावधिमानाना. मायामं देयं परिधिं वाह्यमन्यन्तरं च विस्तारं विष्कम्नं यथायोग, न तु यथाक्रमं मिनुयात् ॥ १३ ॥ ननु यदि चएमादिनिगतिलिन यथाक्रमं तदा कथं मिनुयादित्यत श्राहचंगाए विस्कंनो, चवलाए तह य होश थायामो। थप्रिंतर जयणाए, बाहिरपरिहीय वेगाए ॥१३॥ *************** * Page #150 -------------------------------------------------------------------------- ________________ वृहत्संग ॥६ ॥ SASARAMSAXE व्याख्या-चएमया विष्कम्नो विस्तारो जवति । चपखयायामो दैर्घ्य । जवनयान्यन्तरपरिधिः । वेगया वाह्यप-17 सटीकः॥ रिधिरिति ॥१३॥ तत्रचत्तारि वि सकमेहिं,चंमागईहि जंति बम्मास। तह विन विजंति पारं,केसिं च सुरा विमाणाणं ॥१३॥ ___ व्याख्या-चत्वारोऽपि सुरा देवा युगपदेककालं विष्कम्लादिपरिमाणकरणार्य चण्डादिनिर्गतितिः स्वक्रमैस्त्रिपञ्चमप्तनवगुणसूर्योदयास्तमयापान्तरालक्षेत्रप्रमाणैः षण्मासान् यावजवन्ति, परं तथापि केषाञ्चिभिमानानां यथाक्रमं स्वस्तिकम्बस्तिकावर्तस्वस्तिकप्रनस्वस्तिककान्तस्वस्तिकवर्णस्वस्तिकलेश्यस्वस्तिकध्वजस्वस्तिकसितस्वस्तिककूटस्वस्तिकशिष्टस्वस्तिकोत्तरा-| वतंसकानां तथाऽर्चिरर्चिष्कावार्चिःप्रजार्चिःकान्तार्चिवाचिर्तेश्यार्चिजार्चिःसितार्चिःकटार्चिःशिष्टाचिंत्तरावतंसकानां तथा कामकामावर्तकामप्रनकामकान्तकामवर्णकामलेश्यकामध्वजकामसितकामकूटकामशिष्टकामोत्तरावतंसकानां | तथा विजयवैजयन्तजयन्तापराजितानां पारं न गन्ति, किमुक्तं भवति ? चएमादिमिर्गतिमिस्त्रिगुणायातन क्रमपरिमाणेन स्वस्तिकादीनां पञ्चगुणायातेन क्रमपरिमाणेनाचिरादीनां सप्तगुणायातेन कामादीनां नवगुणायातन विजयादीनां ॥६४॥ पारं न गवन्ति, अतिबृहत्तमत्वात्तेषामिति ॥ १३ए । । तदेवं यथोक्तपरिमाणक्रमविशिष्टान्निश्चएमादिगतिमिरर्चिष्मदादीनां विष्कम्नादिपरिमाणमुक्तं । सम्प्रति प्रकारान्तरेण चएमादिगतिषु क्रमपरिमाणं परिकटप्य सौधर्मादिष्वनुत्तरपर्यवसानेषु केषाञ्चिभिमानानामायामादिप्रमाणमाह Page #151 -------------------------------------------------------------------------- ________________ XR E CEIGRAHASAIRS है| अहवा तिगुणाईए, पत्तेयं चंडमाइ चनागे । श्राश्मपंचमगेविङगेसु तह णुत्तरचउक्के ॥ १४० ॥ 21 व्याख्या-अश्रवति प्रकारान्तरद्योतने प्रत्यकं त्रिगुणादिके त्रिगुण पञ्चगुणे सप्तगुणे नवगुणे च चएमादिगतिः संयो ज्यकैकस्मिन् त्रिगुणादिके प्रत्येक चतस्रोऽपि चएमादिगतीः संवन्ध्य चतुर्जागे चतुर्णा जागानां समाहारश्चतुर्लागं तस्मिं श्चतुर्पु स्थानेष्वित्यर्थः । तान्येव चत्वारि स्थानानि वैविक्त्येनाह-“श्राश्मत्यादि" पदेकदेशे पदसमुदायोपचारादादिम इति श्रादिमादिषु चतुषु कहपेषु, तथा पञ्चम इति पञ्चमादिप्वष्टसु कटपेषु, नवसु अवयकेषु, तथानुत्तरचतुष्क सर्वार्थसिध्वर्जेषु चतुषु विजयादिषु विमानेषु, सर्वार्थसिई हि विमान योजनलप्रमाणमेवेति तर्जनं । विमानानामायामादि प्रमिनुयादिति वाक्यशेषः, श्यमत्र नावना-सौधर्मादिषु चतुर्यु कटपेषु त्रिगुणेनागतपरिमाणेन क्रमेण केषाञ्चिदिमानानां चएमया गत्या विष्कम्नो मीयते, चपलयायामः, जवनयान्यन्तरपरिधिः, वेगया बाह्यपरिधिः । तथा ५ ब्रह्मलोकादिष्वष्टसु कहपेषु पञ्चगुणितागतप्रमाणेन क्रमेण केषाञ्चिधिमानानां चएमादिगतिनिर्यथाक्रमं विष्कम्नादि। तथा नवसु ग्रेवेयकेषु सप्तगुणेनागतपरिमाणेन क्रमेण केपाञ्चिभिमानानां चएमादिगतिनिर्यथाक्रम विष्कम्नादि । तथा साविजयवैजयन्तजयन्तापराजितेषु चतुर्यु विमानेषु नवगुणितागतपरिमाणेन क्रमेण चएमादिगतिजियथाक्रमं विस्तरादि मीयते । कालमानं सर्वत्रापि पएमासपर्यवसानमवसेयं, तथापि पारं न प्राप्यते ॥ १० ॥ तथा चैतदेव गतिनिर्देशपुरस्सरं प्रतिपादयतिचंमा चवला जवणा, वेगा य गईश हुँति चत्तारि।जयणयरिं पुण श्रन्ने, गई चउत्थिं जयंती उ॥१४॥ PRIYANKAAR AK Page #152 -------------------------------------------------------------------------- ________________ वृहत्स सटीकः ।। ॥६५॥ ******* पढमित्थगई चंमा, बिश्या चवला तश्य तह जवणा। जयणरी य चउत्थी,विमाणमाणं न ते पत्ता ॥१४॥ व्याख्या-इदं गाथाध्यमपि सुगमं । नवरं केचिदाचार्याश्चतुर्थी गतिं मन्यन्ते जवनतरीमिति चतुर्थ्या गतेजवनतरीति नाम निर्दिशन्तीति जावः । श्राह-यदि त्रिगुणितागतांदिप्रमाणैरपि क्रमैश्चएमादिभिरपि गतिनिर्देवाः कषाश्चितिमानानां पद्भिरपि मासैन पारं गवन्ति, ततः कथमिह मनुष्यखोके तीर्थकृतां गर्जावतारे जन्मनि निष्क्रमणे कंवलज्ञानी त्पत्ती मोक्षगमनसमये च महिमनिमित्तं कटित्येव तस्मिन्नेव दिने गर्नावतारादिकमवेत्य समागचन्ति, विमानानि हि सर्वाण्यपि स्वस्वकहपे रखुमात्रक्षेत्रव्यवस्थितानि, न च तेषां पद्भिरपि मासैश्चएमादिनिरपि गतिजिः पार गन्ति, इदं। तु मानुषं क्षेत्रं सौधर्मादेरतिदूरं, तथाहि-श्रत ऊर्ध्व सौधर्मकपः सार्धया रज्वा, अर्धतृतीयाजी रङ्गुनिर्माहेन्जः, पञ्चनिः सहस्रारः, पनिरच्युतः। तथा चोक्तम्-"सोहंमम्मि दिवला, अड्डाइजाय रअ माहिंदे । पंचेव सहस्सारे, अचुर सत्त लोगंते ॥ १॥" नैष दोषः, यत इह प्राग्यमुक्तं त्रिगुणितादिरूपचएमादिगतिषु क्रमपरिमाणं, तद्बुद्धिपरिकल्पितं, न तात्त्विकं, क्रममन्तरेणैव चएमादिगतिभिर्देवानां गमनस्वजावत्वादपरिमितसामथ्ययुक्तत्वाच्च , एतच्च तथालवस्वानाव्यादवसेयमिति ॥ १४१-१४॥ उक्तं सप्रपञ्चं सुरजवनधारं । इदानीमवगाहनाधारमाहनवणवणजोइसोहम्मीसाणे सत्त हुँति रयणीनाकिकहाणि सेसे, उगे य उगे चलक्के य ॥१४॥ व्याख्या-नवनपतीनां “वण त्ति” वनचराणां ज्योतिष्काणां सौधर्मेशानदेवानां च शरीरप्रमाणमुत्कर्षतः सप्त सप्त SCOREACHEREMORECASNACOCK GEGHE ॥६५॥ C S3 Page #153 -------------------------------------------------------------------------- ________________ koA रत्नयो इस्ता जवन्ति । शेषे दिके दिके विके चतुष्के चैकैकहानिरंकैकहस्तहानिर्वतव्या, तद्यथा-सनत्कुमारमाहेन्ध-81 योरुत्कर्षतः षड् हस्ताः शरीरप्रमाणं,ब्रह्मखोकतान्तकयोः पञ्च, शुक्रसहनारयोश्चत्वारः, श्रानतप्राणतारणाच्युतेषु त्रयः॥१३॥ है गेविजेसु सुन्निय, इक्का रयणी अणुत्तरेसुं च । जवधारणिक एसा, उक्कोसा होइ नायवा ॥ १४ ॥ व्याख्या-ग्रैवेयकेषूत्कर्षतः शरीरप्रमाणं कौ रत्नी, एकोऽनुत्तरेषु । एषा च सप्तहस्तप्रमाणादिकोत्कृष्टावगाहना जवधारणीया वेदितव्या ॥ १४॥ सम्मति सनत्कुमारकट्पादिष्वनुत्तरपर्यवसानेषु जवधारणीयामवोत्कृष्टामवगाहनां सागरोपमवृद्धिक्रमण हीनां हीनतरां च प्रतिपिपादयिषुः प्रथमतः स्थितिपरिमाणप्रतिपादकं पादोनगाथाष्यमाहसोहम्मीसाणगे, नुवरि उग जुग पुगे चउके यानवगे पणगे य कमा, उकोसा निश्मा हो ॥१४॥ दो अयर सत्त चउदस, अहारस चेव तह य बावीसा । गतीसा तित्तीसा, द्रा व्याख्या-सौधर्मेशानरूपे पिके तत उपरितने दिके विकेदिक चतुष्के नवके पञ्चके च क्रमात् क्रमेणोत्कृष्टा स्थिति★ारियं जवति, तद्यथा-"दो अयर" इत्यादि, श्यमत्र नावना-सौधर्मेशानरूपे विक उत्कृष्टा स्थिति सागरोपमे । यत्त्वीशाने साधिकत्वं तद्देहमानेऽनुपयोगित्वान्न विवक्षितं, एवमुत्तरत्रापि अष्टव्यं । सनत्कुमारमाहेन्धरूपे के सप्त सागरोपमादि । ब्रह्मखोकखान्तकयोश्चतुर्दश सागरोपमाणि । शुक्रसहस्रारयोरष्टादश । श्रानतप्राणतारणाच्युतेषु धादि-६ ESCATARISHTATHIASAURRERAS H ARASAs Page #154 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीकः।। olantenneront शतिः । ग्रेवेयकेषु एकत्रिंशत् । पञ्चस्वनुत्तरदिमानेषु त्रयस्त्रिंशत् । इह प्रतिकट्पं प्रतिप्रस्तटं च स्थितिरुत्कृष्टा प्रागेव प्रतिनियता प्रतिपादिता । यत् पुनरित्थं सम्प्रति स्थितिप्रतिपादनं तपश्यमापकरणानुरोधेनेति न कश्चिद्दोषः॥१४॥ ___ सम्प्रति करणं प्रतिपादयति सत्तसु गणेसु तासिं तु ॥ १४६ ॥४ विवरे इक्किक्कूणे, कारसगाउ पामिए सेसा । रयणिकारस जागा, एक्कुत्तर वुलिया चयसु ॥ १४ ॥ । व्याख्या-सप्तम स्थानेषु सौधर्मेशानरूपदिकादिष्वनुत्तरविमानपञ्चकपर्यन्तेषु तासां सागरोपमधिकप्रमाणादीनामुत्कृटानां स्थितीनां विवरे विवरणे विश्लेषे । किमुक्तं जवति ? वृहत्याः स्थितेः सकाशादपायां स्थितौ पातितायां यदवशिष्यते तस्मिन्नेकैकोन एकादशज्यो हस्तगतेच्यो नागेन्यः पातिते ये शेषास्तिष्ठन्ति एकादश नागास्तान् यथोत्तरमेकोत्तरवर्धितानेकैकेनै एकादशजागेन परिवृशान् पूर्वपूर्वकहपागतशरीरप्रमाणात्यजेत् । सूत्र तु प्रयमा हितीयार्थ प्राकृत तत्वात् । ततो यथोक्त प्रतिसागरोपममुत्कृष्टं शरीरप्रमाणं जवति । श्यमत्र जावना-सौधर्मेशानयोरुत्कृष्टा स्थितिः किस ६ सागरोपमे, सप्त सनत्कुमारमाहेंन्धयोः, ततो वे सप्तन्योऽपनीयेते, स्थिताः शेषाः पञ्च, त एकोनाः क्रियन्ते, जाताश्चत्वारः, त एक हस्तमेकादशजागीकृत्य तेन्यः पात्यन्ते, स्थिताः शेषाः सप्तैकादश जागाः, ते सौधर्मेशानकपगतशरीर-17 प्रमाणात् सप्तहस्तरूपात्त्यज्यन्ते, स्थिताः शेषा पद हस्ताश्चत्वारश्चैकादश जागाः, एतावत्प्रमाणं यषां सनत्कुमारे माहेन् : च कहपे त्रीणि सागरोपमाएयुत्कृष्टा स्थितिस्तेषां शरीरमिति, येषां तु चत्वारि सागरोपमाएयुत्कृष्टा स्थितिस्तेषां शरीर-| ॥६६॥ Page #155 -------------------------------------------------------------------------- ________________ Chor: - * प्रमाणचिन्तायां ते सप्तकादशजागा एकाधिका श्रष्टौ सन्तः सौधर्मेशानकहपगतशरीरप्रमाणात्सप्तहस्तरूपात्त्यज्यन्ते, ततः शेषमुरति षड् इस्ताः त्रयश्चैकादशजागाः, एतावत्प्रमाणं तेषां शारीरंम् । एवमेकैकसागरोपमवृक्षावककाधिक नागपातनं कर्तव्यं । तत्र येषां पञ्च सागरोपमाणि तेषां शरीरमानं षड् हस्ता हौ चकादशजागी । येषां षट् सागरोपमाणि तेषां पडू हस्ता एकश्चैकादशनागः। येषां तु परिपूर्णानि सप्त सागरोपमाणि तेषां परिपूर्णाः षडू हस्ताः शरीरमानं ।। अङ्कस्थापना सनत्कुमारमाहेन्जदेवयोर्देहमानम्सागर ३ ४ ५ ६ ७ एतदेव गाथाचतुष्टयेनाह-“दो सागरोवमाई, पुशाई जाव जेसि ठिक हो । नाग ४ ३ ३१. १६ सत्तरयणी उ तेसिं, देहपमाणं सुरवराणं ॥ १॥ कारसनांगहिं, रयणी काऊण " वेद ११११११११११ देह परिमाणं । वुहामि विविसेस, सणंकुमाराश्देवाणं ॥२॥ श्रयरतिगंलिश जेसिं, सएंकुमार तहेव माहिंदे । रयणीनकं तेसिं, जागचनकाहियं देहो॥३॥ तत्तो श्रयरे श्रयरे, जागो इतिकर्ड पमइ जाव । सागरसत्तविणं, रयणीउक तणुपमाएं ॥४॥" तथा ब्रह्मखोकखान्तकयोरुत्कृष्टा स्थितिश्चतुर्दश सागरोपमाषि, सप्त सनकुमारमाहेन्योः , ततः सप्त चतुर्दशन्यः पात्यन्ते, स्थिताः शेषाः सप्त, त एकोनाः क्रियन्ते, जाताः षट् , त एक हस्तमकादशजागीकृत्य तेन्यः पात्यन्ते, स्थिताः शेषाः पञ्चैकादशजागाः, ते सनत्कुमारमाहेन्धकहपगतसप्तसागरोपमस्थितिकदेवशरीरप्रमाणान् षड्इस्तरूपादपनीयन्ते, स्थिताः शेषाः पञ्च हस्ताः पमेकादशजागाः, श्रागतं ब्रह्मलोके येषामष्टो में * *** • १२ Page #156 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥६ ॥ A ५ सागरोपमाएयुत्कृष्टा स्थितिस्तेषामेतावत्प्रमाणं शरीरमिति । येषां तु नव सागरोपमाएयुत्कृष्टा स्थितिस्तेषां शरीरप्रमाण- सटीकः । चिन्तायां त एव पञ्चैकादशजागा एकाधिकाः षट् सन्तः प्रागुक्काशस्तषटूरूपाचरीरप्रमाणात्त्यज्यन्ते, ततः शेषमवतिष्ठन्त * पञ्च हस्ताः पञ्च चैकादशलागाः, एतावत्प्रमाणं तेषां शरीरम् । एवं येषां ब्रह्मखोके दश सागरोपमाएयुत्कृष्टा स्थितिस्तेषां । शरीरनानं पञ्च हस्ताश्चत्वारश्चैकादशजागाः। येषां तु खान्तक एकादश सागरोपमाएयुत्कृष्टा स्थितिस्तेषां पञ्च हस्तास्त्र यश्चकादशजागाः । येषां धादश सागरोपमाएयुत्कृष्टा स्थितिः तेषां पञ्च इस्ता कौ चैकादशनागौ । येषां त्रयोदश सागरोअपमाणि तेषां पञ्च हस्ता एकश्चैकादशजागः । येषां तु परिपूर्णानि चतुर्दश सागरोपमाणि तेषां परिपूर्णाः पञ्च हस्ताः। शरीरमानं ॥ अङ्कस्थापना ब्रह्माखोकखान्तकदेवदेहमानम्सागर ए २०११२२१२२ एतदेव गाघायेनाह-"जम्मि खंतऐ विय, सायर अच्व जेसि विIX हस्त ५५५/५/५/६५. जाग ६ ३ होइ । रयणी र पंच जागा, ग्वेव य तेसि तणुमाणं ॥१॥ तत्तो अयरे श्रयरे,15 बेद११११११११११११११ जागो इतिकर्ड पमर जाव । पदस श्रयरविणं, रयणी पंच तणुमायं ॥ ६ ॥ ५॥२॥" श्मे के श्रपि गाथे सुगमे । नवरं "बजम्मि खंतए विय" इति प्रागुतकरणानुरोधत उक्त, अन्यथाष्टी |सागरोपमाणि स्थितिब्रह्मलोक एव वेदितव्या न खान्तक इति । तथा शुक्रसहस्रारयोरुत्कृष्टा स्थितिरष्टादश सागरोप rnheten Page #157 -------------------------------------------------------------------------- ________________ CONCRECRUS माणि, चतुर्दश ब्रह्मखोकखान्तकयोः, ततोऽष्टादशज्यश्चतुर्दश पात्यन्ते, स्थिताः शेषाश्चत्वारः, त एकोनाः क्रियन्ते, जातास्त्रयः, ते हस्तमेकमेकादशजागीकृत्य तेन्यः पात्यन्ते, स्थिताः शेषा अष्टावेकादशनागाः, ते ब्रह्मलोकखान्तकगतचतुर्दशसागरोपमस्थितिकदेयशरीरप्रमाणावस्तपश्वकरूपादपनीयन्ते, स्थिताः शेषाश्चत्वारो हस्तास्त्रयश्चैकादशजागाः, धागतं येषां महाशुक्रे कहपे पश्चदश सागरोपमाण्युत्कृष्टा स्थितिस्तेषामेतावत्प्रमाई शरीरमिति । येषां तु षोमश सागरोपमाण्युत्कृष्टा स्थितिस्तेषां शरीरप्रमाण चिन्तायां त एवाटावेकादश जागा एकाधिका नव सन्तः प्रागुक्तास्तपञ्चकरूपाचरीरप्रमाणादपनीयन्ते, शेषमवतिष्ठते चत्वारो हस्ताकौ चैकादशनागी, एतावत्प्रमाणं तेषां शरीरम् । एवं येषां नहाशुक्रे सप्तदश सागरोपमाणि तेषां शरीरमानं चरवारो हस्ता एकश्चैकादशनागः । येषां तु सहस्रारेऽष्टादश सागरोपमाणि तेषां परिपूर्णाश्चत्वारो हताः ॥ अङ्कस्थापना शुक्रसहसारदेवदेहमानम् SED १. एतदेव गाथायेनाइ-"सुक्कसहस्सारेसुं, पनरससागरविण देवाणं । रयणिचनक हस्त ४४५४/ जाग ३ जागा, तिन्नेव सरीरपरिमाणं ॥१॥ तत्तो श्रयरे अयरे, जागो इतिकर्ड पमझ जाव ।। बेद ११११११११ रयणिचनकं देहो, अचारस सागरविईणं ॥२॥" सुगम गाथाष्यमपि । तथानतप्राणतारणाच्युतकहपेषूत्कृष्टा स्थितिहाविंशतिः सागरोपमाणि, शुक्रसहस्रारयोरष्टादश, ततो दाविंशतेरष्टादश शोध्यन्ते, Page #158 -------------------------------------------------------------------------- ________________ वृहत्सं. ॥६ 18स्थिताः शेषाश्चत्वारः, त एकोनाः क्रियन्ते, जातात्रयः, त एक हस्तमेकादशजागीकृत्य तेच्यः पात्यन्ते, जाताः शेषा अष्टावेकादशजागाः, ते शुक्रसहस्रारगताष्टादशसागरोपमस्थितिकदेवशरीरप्रमाणाच्चतुर्हस्तस्वरूपात्त्यज्यन्ते, स्थिताः शेषा॥ स्त्रयो हस्तास्त्रयश्चैकादशजागाः। श्रागतं येषामानतकर एकोनविंशतिः सागरोपमाएयुत्कृष्टा स्थितिस्तेषामेतावत्प्रमाणं शरीरमानमिति । येषां तु प्राणतकहपे विंशतिः सागरोपमाणि स्थितिरुत्कृष्टा तेषां शरीरमानचिन्तायां त एवाष्टावेकादशजागा एकाधिका नव सन्तः प्रागुक्तायस्तचतुष्टयरूपाचरीरपरिमाणात्त्यज्यन्ते, ततः शेषमवतिष्ठते त्रयो हस्ता घौ चैकादशजागौ, एतावत्प्रमाणं तेषां शरीरमानं । एवमारणकरपे येषामेकविंशतिः सागरोपमाणि तेषां शरीरमानं त्रयो हस्ता| एकश्चैकादशलागः । येषां त्वच्युतकहपे पाविंशतिसागरोपमाणि तेषां परिपूर्णास्त्रयो हस्ताः ॥ अङ्कस्थापनाश्रानतप्राणतारणाच्युतदेवदेहमानम्सागर १९ २० २१ २२। एतदेव गाथायेनाह-"श्राणयपमुहचउके, उणवीस सायरतिक्षण देवाएं। 1 : तणुमाएं हतियं, जागतिय समहियं होई॥१॥ तत्तो श्रयरे श्रयरे, जागो बेद . ११ ११ ११ ११ इकिक पकइ जाव । बावीसयरविणं, तिहसमापो हवा देहो ॥२॥"| सुगमे । तथा अवेयकेषूत्कृष्टा स्थितिरेकत्रिंशत्सागरोपमाएयानतादिचतुष्टये वाविंशतिः, तत एकत्रिंशतो कावि- शतिरपनीयते, स्थिताः शेषा नव, त एकोनाः क्रियन्ते, जाता श्रष्टौ, त एक हस्तमेकादशजागीकृत्य तेच्यः पात्यन्त, जाताः शेषास्त्रय एकादशजागाः, तेऽच्युतकल्पगतवाविंशतिसागगेपमस्थितिकदेवशरीरप्रमाणात्रिहस्तरूपादपनीयन्ते, MAccccc ६॥ Page #159 -------------------------------------------------------------------------- ________________ स्थितौ शेषो घौ इस्तावष्टौ चैकादशजागाः । श्रागतं येषामधस्तनयैवेयके त्रयोविंशतिः सागरोपमाण्युत्कृष्टा स्थितिस्तेषामेतावत्प्रमाणं शरीरमानम् । अधस्तनमध्यमत्रैत्रेयके येषां चतुर्विंशतिसागरोपमाणि स्थितिरुत्कृष्टा तेषां शरीरमानचिन्तायां त एव त्रय एकादशजागा एकाधिकाश्चत्वारः सन्तः प्रागुक्तास्तत्रयरूपावरी रप्रमाणात् परित्यज्यन्ते, ततः | शेषमवतिष्ठते ौ हस्तौ सप्त चैकादशजागाः । एतावत्प्रमाणं तेषां शरीरम् । एवमधस्तनोपरितनयैवेयके येषां पञ्चविंशतिः | | सागरोपमाएयुत्कृष्टा स्थितिस्तेषां शरीरमानं घौ हस्तौ षट् चैकादशनागाः । येषां तु मध्यमाधस्तन ग्रैवेयकं षड्विंशतिः सागरोपमाणि तेषां धौ हस्तौ पश्च चैकादशनागाः । येषां मध्यममध्यममैवेयके सप्तविंशतिः सागरोपमाणि तेषां धौ हस्तौ चत्वारश्चैकादशजागाः । येषां मध्यमोपरितनयैवेयकेऽष्टाविंशतिः सागरोपमाणि तेषां घौ हस्तौ त्रयश्चैकादशजागाः । येषामुपरितनाधस्तनयैवेयक एकोनत्रिंशत्सागरोपमाणि तेषां दो इस्तौ दौ चैकादशजागौ । येषामुपरितनमध्यमधैत्रेय के त्रिंशत्सागरोपमाणि तेषां घौ हस्तावेकश्चैकादशनागः । येषामुपरितनोपरितनयैवेयक एकत्रिंशत्सागरोपमाणि तेषां परिपूर्णो घौ हस्तौ शरीरमानम् ॥ अङ्कस्थापना नवग्रैवेयकदेवदेदमानम् - एतदेव गाथाघयेनाह — “गेविओोसुं जेसिं, तेवीसं सायरा विई तेसिं । दन्न सागर २३१४२५१६२७ २८ २९ ३० ३१ दस्त २ २ २ २ २ २ २ २ २ जाग ०७६५४३२१ दुर्ग तणुमाएं, जागा अहेव देवाणं ॥ १ ॥ तत्तो अयरे अयरे, जागो कि बेदु ११/११११/११/११/११/११/११/११ कड़े परुइ जाब । डुगतीस सागरात, नवमे दोहळया देवा ॥ २ ॥ श्रपि Page #160 -------------------------------------------------------------------------- ________________ वृहत्स० सटीका। MCENTRALEKARMAC- गाथे सुगमे । एवमनुत्तरविमानेषु विजयादिषु येषां वात्रिंशत्सागरोपमाणि खितिस्तेषामेको इस्त एकचकादशजगः शरी- रमानं । येषां तु त्रयस्त्रिंशत्सागरोपमाणि स्थितिः तेषामेक एव परिपूर्णो हस्तः शरीरमानं । सर्वार्थसिझे तु महाविमान सदैवैकः परिपूणों हस्तस्तनुमानमिति ॥ एतदेवाह-"बत्तीसयरविणं, विजयाश्सु शकनागजुअरयणी । अह इज बिय रयणी, सब देवतणुमाणं ॥१॥" सुगमा ॥ १४॥ तदेवमुक्का जवधारणीया सुराणां शरीरावगाहना । साम्प्रतमुत्तरवैक्रियरूपामनिधित्सुराहसबसुक्कोसा जोधणाण वेजविया सयसहस्सं । गेविजाणुत्तरेसुं, उत्तरवेजविया नति॥१४॥ व्याख्या-जवनपत्यादिष्वच्युतदेवलोकपर्यन्तेषु सर्वेषामपि देवानामुत्तरवैक्रियमुत्करतो जवति योजनानां शतसहनं योजनलक्ष्प्रमाणं भवतीत्यर्थः । अवेयकेष्वनुत्तरेषु च विमानेषु देवानामुत्तरवैक्रियं न जवति, शक्ती सत्यामपि प्रयोजनाजावतस्तदकरणात् ॥ १४॥ सम्प्रति जघन्यतो जवधारणीयामुत्तरवैक्रियां चाहअंगुल असंखजागो, जहन्न नवधारणि पारने।संखिको अवगाहण, उत्तरवेलविया सा वि ॥१४ व्याख्या--सुगमा । नवरं सापीति प्रारम्नकाले सापि इष्टव्या ॥१४॥ उक्ता मुराणामवगाहना । साम्प्रतं सुराणामेवोपपातविरहकाखमानमाहनवणवणजोइसोहम्मीसाणे चवीसश्यं मुहुत्ता।उकोसविरहकालो,पंचसु वि जहन्न समजे ॥१५॥ काले सापि इष्टव्या ॥६५॥ मानमाह- १०॥ 40 Page #161 -------------------------------------------------------------------------- ________________ व्याख्या-जवनवासिषु व्यन्तरेषु ज्योतिष्केषु सौधर्मशाने च प्रत्येकमुत्कर्षत उपपातविरहकालश्चतुर्विंशतिमुत्ताः। श्यमत्र लावना-लवनवास्यादिषु मध्ये प्रत्येकमेकस्मिन् वहुषु या समुत्पन्नेषु सत्स्वन्य उत्कृष्टमन्तरं चतुर्विंशतिमुडू-18 तन् कृत्या नियमतः समुत्पद्यत इति । जघन्य उपपातविरहकाखः पञ्चस्वपि जयनवासिव्यन्तरज्योतिष्कसौधर्मेशानरूपेप्वकः समयः । किमुक्तं नवति ! एतेषु पञ्चस्वपि स्थानेषु प्रत्येकमेकस्मिन् बहुषु वा समुत्पन्नेष्वन्यः समयमेकमन्तरं कृत्वा समुत्पद्यत इति । शेषः सर्वोऽप्युपपातविरहकालो मध्यमो वेदितव्यः॥ १०॥ नवदिण वीस मुहुत्ता,वारस दस चेव दिणमुहुत्तावावीसा अकं चिय,पणयाल असी३ दिवससयं५१ । ६ व्याख्या-सनत्कुमारकटपे देवानामुत्कर्षत उपपातविरहकालो नव दिनानि रात्रिंदिवानि विंशतिश्च मुहूर्ताः । माहे कहपे पादश रात्रिंदिवानि दश च मुहूर्ताः । ब्रह्मलोके करपे सार्धानि माविंशती रात्रिंदिवानि । लान्तके कटपे पञ्चचत्वारिंशज्ञात्रिंदिवानि । महाशुक्रे करपेऽशीतिरात्रिदिवानि । सहस्रारे कहपे दिवसशतमहोरात्रशतम् ॥ ११ ॥ संखिजा मासा श्राणयपाणएसु तह श्रारणचए वासा। संखिजा विनेया, गेविडोसुअ बुद्धं ॥१५॥ व्याख्या-श्रानतप्राणतकहपे च प्रत्येकमुत्कर्षत उपपातविरहकालः सत्येया मासाः । केवलमानतकटपापेक्ष्या प्राणतकस्पे प्रसूता वेदितव्याः, तेऽपि च प्रवृता अपि वर्षादर्वाक् प्रतिपत्तव्याः । तथारणकपेऽच्युत कप च प्रत्येकमकषेत उपपातविरहकालः सझ्ययानि वपाणि । नघरमत्राचारण कटपापक्ष्याच्युतकप प्रजूतानि इष्टव्यानि, तानि च वर्षशतादर्वाक् । श्रतः परं प्रेवेयवे पूत्कर्षत उपपातविरहकालं वक्ष्ये ॥ १५ ॥ ACANCACAMACANCCCAks Page #162 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥ ७० ॥ प्रतिज्ञातमेव निर्वाहयति - हिहिमवाससयाई, मनिमे सदस्स उवरिमे लस्का । संखिता विन्नेया, जहासंखेण ती सुं पि ॥ १५३ ॥ व्याख्या - त्रिष्वप्यधस्तनादिषु ग्रैवेयक त्रिकेषु यथासोन सङ्ख्यानि वर्षशतानि वर्षसहस्राणि वर्षाणि विशेयानि । तद्यथा - अधस्तने ग्रैवेयकत्रिक उत्कृष्ट उपपातविरहकालः सङ्ख्येयानि वर्षशतानि तानि च वर्षसहस्रादारतः प्रतिपत्तव्यानि । मध्यमे ग्रैवेयकत्रिक उत्कृष्ट उपपातविरहकालः सोयानि वर्षसहस्राणि तानि वर्षादव गवसेयानि । | उपरितनग्रैवेयकत्रिक उत्कृष्ट उपपातविरहकालः सवेयानि वर्षलक्षाणि तानि च वर्षकोट्या धारतो ऽष्टव्यानि । एतचैवं व्याख्यायते, मूखटीकाकारह रिजसूरिकृतटीकायामेवमेव दर्शनात् । श्रन्ये तु सामान्येन व्याचक्षते ॥ १५३ ॥ साम्प्रतमनुत्तर विमानेषूपपात विरहकालमानमाह - पलिया असंखजागो, उक्कोसो दोइ विरदकालो उ । विजयासु निद्दिो, व्याख्या - विजयादिषु विजयवैजयन्तजयन्तापराजितरूपेषु चतुर्षु विमाने पुत्कृष्ट उपपात विरहकालः पयोपमा सोयागोऽयापयोपमासत्येयजागः । तुशब्दोऽनुक्तसमुच्चयार्थः, स च सर्वार्थ सिद्धं विमान उत्कृष्ट उपपातविरहकालः पस्योपमस्य सङ्ख्येयो जाग इति समुच्चिनोति । न चैतदनाएँ, यत उक्तं प्रज्ञापनायां - "विजयवेजयंत जयंतापराजितदेवाणं जंते ! केवश्यं कालं विरदिया चववाएं पन्नत्ता ? गोयमा ! जनेणं एवं समयं चक्कोसेणं असं खितकाखं । सटीकः ॥ Page #163 -------------------------------------------------------------------------- ________________ RECEKASARACCORDINBHARA है सबसिचदेवाणं नंते ! केवश्यं काखं विरहिया उववाएणं पन्नत्ता! गोयमा ! जहन्नेणं एगं समयं चक्कोसेणं पखिउवमस्स | संखिजानागं" इति ॥ तदेवमुक्त उत्कृष्ट उपपातविरहकाखः, सम्पति जघन्यमाह सवेसु जहन्न समठ ॥ १५४ ॥ सर्वेष्वपि सनत्कुमारकरूपादिषु जघन्यत उपपातविरहकाल एकः समयः ॥ १५४ ॥ साम्प्रतमुपपातविरहकालनिगमनपुरस्सरमुर्तनाविरहकाखमतिदेशत शाहउववायविरहकालो, श्य एसो वमिश्र देवेसुं। उबट्टणा वि एवं, सवेसि होइ विया ॥ १५५ ॥3 व्याख्या-इत्येवमुक्तेन प्रकारेणैषोऽनन्तरोक्त उपपातविरहकालो देवेषु वर्णितः, एवमुपपातगतेनैव प्रकारेण सर्वेषां देवानामुघर्तनाऽपि विज्ञेया । तद्यथा-नवनवासिव्यन्तरज्योतिष्कसौधर्मेशानदेवानामुत्कृष्ट उघर्तनाविरहकाखश्चतुर्विशतिर्मुहूर्ताः । सनत्कुमारकहपे नव दिनानि विंशतिर्मुहूर्ताः। माहेन्कटपे बादश दिनानि दश मुहूर्ताः । ब्रह्मलोक कहपे सार्धधार्विशतिरहोरात्राः । सान्तके करपे पञ्चचत्वारिंशदहोरात्राः । महाशुक्रे कट्पेऽशीतिरहोरात्राः । सहस्रारे कहपेऽहोरात्रशतं । श्रानतप्राणतकरूपयोः सङ्ख्येया मासाः। श्रारणाच्युतकहपयोः सङ्ख्येयानि वर्षाणि । अधस्तनेषु त्रिषु ||वेयकेषु सङ्ख्ययानि वर्षशतानि । मध्यमेषु त्रिषु वेयकेषु सङ्ग्यानि वर्षसहस्राणि । उपरितनेषु त्रिषु अवेयकेषु सङ्ख्ये Page #164 -------------------------------------------------------------------------- ________________ मटीकः॥ वृहत्स० ॥ १ ॥ Actok%ANSACROROSCRECIA यानि वर्षलक्षाणि । विजयादिषु चदुर्घ पक्ष्योपमासळधेयजागः। सर्वार्थसिधे पट्योपमसङ्ख्येयजागः । एष उत्कृष्ट नर्तनाविरहकालः । जघन्यः पुनः सर्वत्राप्युघर्तनाविरहकास एकः समयः॥ १५५ ॥ उक्तः सुराणामुपपातोपर्तनाविरहकालः । सम्प्रति सुराणामेवोपपातमुर्त्तनं चाधिकृत्य सङ्ख्यामाहएको व दो व निन्नि व, संखमसंखा व एगसमएणं। जववङतेवश्या, उबटुंता वि एमेव ॥ १५६ ॥ व्याख्या-नवनवास्यादिषु सहस्रारपर्यन्तेषु प्रत्येकमेकस्मिन् समये जघन्यत एको हो वोत्पद्यते । उत्कर्षतः सङ्ख्याता असङ्ख्याता वा । सहस्रारावं तु सर्वेष्वपि देवलोकेषूत्कषतः सङ्ख्याता एवोत्पद्यन्त, नामङ्ग्याताः, यतो मनुष्या एव सहस्रारापूर्व गवन्ति, न तिर्यश्चः, मनुष्यास्तु सङ्ख्याता एव । श्राह च मूलटीकाकारो दरिलऽसूरि:“एक्को व दो व तिन्नि व, संखमसंखा व एगसमएणं । जवणवश्वंतराश्सु, उबवनंते व एवश्या ॥१॥ जाव सहस्सारी कप्पो तंण परं संखेजा एवोववति" इति । “नबटुंता वि एमेव ति" उधर्तमाना श्रपि सन्तो जवनपतिव्यन्तरादित्य इत्थमेवोपर्तन्ते । तद्यथा-जघन्यत एको कौ वा, उत्कर्षतः सङ्ख्याता असङ्ख्ययाता वा यावत्सहस्रारकपः । सहस्रारकपार्वमुत्कर्षतः सङ्गवाता एव च्यवन्ते ॥ १५६॥ तदेवमुक्तमुपपातमुघर्तनां चाधिकृत्य सङ्ख्याधारं । इदानी गतिधारमाहपरिणामविसुडीए, देवाउयकम्मबंधजोगाए । पंचिंदिया उ गछे, नरति रिया सेस पमिसेहो ॥१५॥ व्याख्या-परिणमनं परिणामो मानसिको व्यापारविशेषः। स च विधा-विशुशोऽविशुधश्च । तत्र यो विशुधः स | पाइर्ध्वमुत्कर्षतः सात जघन्यत एको पौवा, हा एमेव त्ति" उवर्तमाना ॥ १॥ Page #165 -------------------------------------------------------------------------- ________________ REMESSACRETREKHA देवगतिकारणमिति तत्प्रतिपादनार्थ विशुधिग्रहणं, परिणामस्य विशुद्धिः परिणामविशुधिस्तया, प्रशस्तेन मानसेन व्यापारेणेत्यर्थः । एतेन शुजाशुजगत्यवाप्तौ मनोव्यापारः प्रधान कारणमित्यावेदयति । तथा चोक्तमेतदन्यैरपि तीयान्तरीयैः-"चित्तरत्नमसंक्लिष्टमान्तरं धनमुच्यते । यस्य तन्मुषितं दोषस्तस्य शिष्टा विपत्तयः ॥१॥" सापि च परिकामविशुद्धिः काप्युत्कर्षप्राप्ता मुक्तिपदघटनायैव प्रनवति, न देवगतिघटनाय, न च तया प्रयोजनमतस्तनिवृत्त्यर्थमाह-देवायुःकर्मबन्धयोग्यया हेतुनूतया पञ्चेन्द्रियाः, च शब्द एवकारार्थः, पञ्चेन्निया एव, नैकेन्धियहीन्ज्यिादय इत्यर्थः, नरा मनुष्यास्तिर्यञ्चश्च देवेषु मध्ये गडन्ति, शेषाणां तु सुरनारकाणां देवगतिगमने प्रतिषेधो वेदितव्यः । न खलु देवा देवायुःल्यानन्तरं जूयो देवत्वेनोत्पद्यन्ते, नापि नारका नारकनवानन्तरमिति प्रतीतमेतत्सर्वेषां प्रवचननिषक्षमानसानामिति ॥ १५७ ॥ अयं च तिर्यअनुष्याश्रितो देवगतिविषयो विशेषःनरतिरिवसंखजीवी, जोइसवजेसु जंति देवेसु । नियबाउयसमहीपाउएसु ईसाणवंतेसु॥ १५० ॥ तथासम्मुछिमतिरिया उण, जवणाहिववंतरेसु गछति। जंतेसिं उववाठ, पलियासंकिङाऊसु॥१५॥ ___ व्याख्या-"नरतिरिश्रसंखजीवी जोइसवळेसु" इति प्रतिषेधो विशेषविषयः, न सामान्यविषयः, विचित्रत्वात्सूत्रप्रवृत्तेः । विशेषश्चासयेयवर्षायुषः खचरतियपञ्चेन्धिया अन्तरछीपजमनुष्याश्च । तथाहि-असङ्ख्ययवर्षायुषो देवेष्त्पद्य Page #166 -------------------------------------------------------------------------- ________________ सटीकः। वृहत्सं० माना निजायुषो हीनस्थितिषु समस्थितिषु वोत्पद्यन्ते नाधिकस्थितिषु, तत एतेऽन्तरछीपजखचरतिर्यपञ्चेन्ज्यिरूपा है नरतियञ्चोऽसङ्ग्यजीविनो देवेषूत्पद्यमाना ज्योतिष्कवर्जे घु, उपखणमेतज्योतिष्कसौधर्मशानवर्जे पूत्पद्यन्ते, न ज्योति॥७ ॥ कादिष्वपि, अधिकस्थितिषु गत्यनावात् । शेषास्त्वसङ्क्वेयवर्षायुषो हैमवतादिदेवजाविनो निजायुषः समहीनायुष्कषु ४ सर्वेष्वपीशानान्तेषु गछन्ति । “संमुचिमतिरिया" गाहा–संमूर्बिमतिर्यश्चः पुनर्जुवनाधिपव्यन्तरेषु जवनपतिषु व्यन्तरघु च गन्ति । यद्यस्मात्तेषां संमूर्चिमतिरश्चामुपपात उत्पत्तिः पट्योपमासङ्ख्यांशायुःषु पस्योपमस्यासङ्ख्यांशोऽसङ्ख्यातो नाग आयुर्येषां ते पस्योपमासङ्ख्यांशायुषस्तेषु । तथा चोक-"श्रसन्निणो नेरश्यतिरिरकमणुदेवेसु सवेसु वि अत्यि ४. जेणं नणियं कविहे णं ते श्रसन्निाउए ? गोयमा ! चनविहे असन्निपाउए, तं जहा-नेरश्यअसन्निालए, तिरियजोणियअसन्निबालए, मणुयजोणियश्रसन्निपाउए, देवश्रसन्निबालए । तत्थ देवणेरियश्रसन्नियाजयस्स जहन्नणं दसवाससहस्साई विई, नक्कोसेणं पलिवमस्स असंखिशाश्नागो । तिरियमणुयश्वसन्नियाउयस्स जहन्नणं अंतोमुत्तं. उकोसेणं पखिउवमस्स असंखेनश्नागो । तत्य जे ते श्रसन्नी नेरश्या ते अप्पवेयणा, जे सन्नी ते महावेयपा।" प्रज्ञापनाखघुवृत्तितः, द्वितीया तु गाथा पाठसिधा ॥ १५ ॥ तदेवं सामान्यतो गतिघारमुक्त । इदानीं जवनपतिव्यन्तरादिषु ये यथा गठन्ति, तान् तथान्निधित्सुराहबालतवे पबिझा, नकमरोसा तवेण गारविया।वेरेण य पमिबझा, मरि असुरेसु उववा॥१६॥ व्याख्या-इह ये सर्वज्ञवचनपरिज्ञानपरिज्रष्टास्ते परमार्थज्ञानशून्यत्वाद्वाखाश्व बाखास्तेषां तपः पञ्चाश्यादिरूपं, तकि || १३॥ Page #167 -------------------------------------------------------------------------- ________________ धृ० १३ तत्त्ववेदिनां तपो न जवति, सत्त्वोपघातहेतुत्वात् । उक्तं च परैस्तीर्थान्तरीयैरेवं - "चतुर्णां ज्वलतां मध्ये, यो नरः सूर्यपञ्चमम् । तपस्तपति कौन्तेय !, न तत्पञ्चतपः स्मृतम् ॥ १ ॥ पञ्चानामिन्द्रियाग्नीनां विषयेन्धनचारिणाम् । तेषां तिष्ठति यो मध्ये, तद्धि पञ्चतपः स्मृतम् ॥ २ ॥” तस्मिन् बालतपसि ये प्रतिवद्धा श्रसक्ताः, अथवा ये बालतपसि स्थिताः, ये च तत्तद्रव्यक्षेत्रकालजावेषु प्रतिबद्धाः, तथोत्कटः प्रचुरो रोषो येषां ते तथा, तथा तपसानशनादिजेदनिन्नन गौरविता वयं तपस्विन इति गर्वाध्मातमानसाः, ये च वैरेण कस्मिंश्चित् प्राणिविशेषे क्रोधानुशयरूपेण प्रतिबद्धा अनुवा दीपायन |इव तेषामेवंस्वरूपाणां मृत्वाऽसुरेष्वसुरादिषु जवनवासिषु मध्य उपपातो जवति ॥ १६० ॥ तथा | रग्गदणे विसजरकणे य जलणे य जलपवेसे य । तरहा बुड़ा किलंता, मरिजण हवंति वंत रिया ॥ १६२ ॥ व्याख्या - रजुग्रहणमुद्बन्धनं, विषनक्षणं प्रतीतं, ज्वलनो वैश्वानरो जलं तोयं तयोः प्रवेशे च काष्ठक्षणे पानीयमध्ये पाते वा, उपलक्षणमेतद् नृगुप्रपातादौ वा ये म्रियन्ते तथाविधमन्दशुनपरिणामास्ते मृत्वा व्यन्तरा जवन्ति । | तथा ये नरास्तृषा दुधा वा क्लान्ताः पीमिताः सन्तो मरणमनुवते तथाविधमन्दशुनपरिणामोपेताः शूलपाणिप्रनृतय इव | तेऽपि व्यन्तरा जायन्ते ॥ १६१ ॥ एतदेव किञ्चिद्विशेषत श्राह - रकुग्गहणे विसजरकणे य जलणे य गिरिसिरावरुणे । मरिऊण वंतरातो, दविज जइ सोहणं चित्तं १६२ 66 Page #168 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥१३॥ व्याख्या-गतार्था।नवरं यदि शोजनं चित्तमिति यदि नरकादिगतियोग्यमत्यन्तरौषमात पा चित्तं न जवतीति ॥१६॥ पटीकः॥ उववा तावसाणं, उक्कोसेणं तु जाव जोशसिया। जावंति बंजलोगो, चरगपरिवायनववा ॥ १३ ॥ व्याख्या-तापसा नाम वनवासिनो मूखकम्दफलाहारास्तेषामुपपात उत्कर्षतो जवति यावज्योतिष्का ज्योतिष्क|निकायः, तत ऊर्ध्व नोत्पद्यन्त इति जावः । तथा घरका धाटिजिकाचराः परिव्राजकाः कपिलमतानुसारिणस्तेषामुत्कर्षत उपपातो यावद् ब्रह्मखोकः ॥ १६३ ॥ पंचिंदियतिरियाणं, उववाउँकोस सहस्सारे । उववाडे सावगाणं, उक्कोसेणच्चु जाव ॥ १६४ ॥ * | व्याख्या–पञ्चेत्रियाणां तिरश्चा हस्त्यादीनां सम्यग्दर्शनदेशविरतियुक्तानां तत्प्रजावामुत्कर्षत उपपातो यावत्सह सारे जवति । श्रावकाणां तु मनुष्याणां देशविरतिसमन्वितानां तत्पजावामुत्कर्षतो यावद् द्वादशोऽच्युतः कद्दपस्ताद्रवपपातो जवति ॥ १६४॥ जे दंसणवावन्ना, लिंगग्गहणं करिति सामन्ने । तेर्सि पि य उववाउँ, उक्कोसो जाव गेविडो ॥१६५॥ व्याख्या-य इत्यनिर्दिष्टस्वरूपाः प्राणिनो गृह्यन्ते, दर्शनव्यापमा दर्शनात् सम्यग्दर्शनाध्यापन्ना व्यतीता दशनव्या-1 ।। ७३ ॥ छापन्नाः सम्यक्त्वात् परित्रष्टा इत्यर्थः, लिङ्गग्रहणं रजोहरणादिखिङ्गधारणं श्रामण्ये श्रमणनावे श्रमणधर्मे दशप्रकारे झादन्त्यादिक इत्यर्थः, एतेन किमुक्तं जवति ? ये प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणसमग्रसम्यक्त्वविकलाः GORIGISTER-SCREENA Page #169 -------------------------------------------------------------------------- ________________ Check सन्तः परिपूर्णदशविधचक्रवालसामाचार्यनुष्ठानपरायणा जवन्ति, "तेसि पि य" इत्यादि, तेषामपि परिपूर्णसामाचारीपरिपालनप्रजावत उत्कर्षेणोपपातो जवति यावद् ग्रैवेयका प्रैवेयकान्त इत्यर्थः ॥ १६५ ॥ एतदेव किञ्चिविशेषतो जावयतिउववा एएसिं, जक्कोसो होजाव गेविजा। जक्कोसेण तवेणं, नियमा निग्गंथरूवेणं ॥१६६ ॥ | व्याख्या-सुगमा । नवरमेतेषामिति दर्शनव्यापन्नानां निर्ग्रन्थरूपेणेति दशविधचक्रवातसामाचारीपरिपालनखदणेनेति ॥ १६६॥ इह ये दर्शनव्यापन्नास्ते मिथ्यादृष्टयस्तत एतत्प्रसङ्गान्मिथ्यादृष्टिखक्षणमाह|पयमकर पि कं, जो न रोए सुत्तनिदिकं । सेसं रोयंतो वि हु, मिलदिछी मुणेयवो ॥ १६७ ॥ व्याख्या-सूत्रनिर्दिष्टमेकमपि पदमक्षरं वा यो न रोचयति न स्वचेतसि सत्यमेतदिति परिणमयति, स शेषं सकलमपि बादशाङ्गार्थमजिरोचयमानोऽपि मिथ्यादृष्टिातव्यः, तस्य जगवति जगजुरी प्रत्ययनाशात् ॥ १६७ ॥ अथ किं तत्सूत्रं यजतस्य पदस्याक्षरस्य वैकस्याप्यरोचनान्मिथ्यादृष्टिलवतीति सूत्रस्वरूपमाहसुत्तं गणहररश्य, तहेव पत्तेयबुरश्यं च । सुयकेवलिणा रश्य, अनिन्नदसपुविणा रश्यं ॥ १६० ॥ व्याख्या-यद् गणधरैः सुधर्मस्वामिप्रतिनिर्विरचितं यच्च प्रत्येकबुचर्यच्च श्रुतकेवलिना चतुर्दशपूर्वधारिणा यच्चाजिन्नदशपूर्विणा परिपूर्णदशपूर्वधारिणा विरचितं तदेतत्सर्व सूत्रमिति ॥ १६ ॥ Page #170 -------------------------------------------------------------------------- ________________ वृहत्संग ॥ ४॥ SCORRORSCALARAMGANGACAKA सम्प्रति चतुर्दशपूर्वधरस्योपपातं जघन्यत उत्कर्षतश्च कथयति सटीकः॥ उववाले लंतगम्मि उ,चउदसपुविस्त हो उ जहन्नो।उकोसो सबके,सिझिगमो वा कम्मस्स॥१६एर व्याख्या-सुगमा ॥ १६ए॥ बलमत्थसंजयाणं, उववाउकोस उ सबके। जवणवणजोश्वेमाणियाण एसो कमो जणि ॥१७॥ 8| व्याख्या-बाद्यतें यथावस्थितमात्मनः स्वरूपं येन तबद्म ज्ञानावरणीयादि कर्म तस्मिन् तिष्ठन्तीति उद्मस्थाः. ते च ते संयताश्च तेषामुत्कर्षत उपपातः सर्वार्थे सर्वार्थ सिझे महाविमाने त्रैलोक्यतिखकजूते नवति । तदेवं जवनपतिव्यअन्तरज्योतिष्कवैमानिकानां नवनपतिव्यन्तरज्योतिष्कवैमानिकेषु मध्य उत्कर्षत एष उपपातक्रमो नणितः, अधुना जघन्यतोऽनिधीयत इति शेषः ॥ १०॥ तमेवाहअविराहियसाममस्स साहुणो सावगस्त य जहन्नो । सोहम्मे उववार्ड, चणि तेवुक्कदंसीहिं ॥१७॥ 31 व्याख्या-साधोरविराधितश्रामण्यस्याखएिकतसर्वविरतिरूपचारित्रस्य श्रावकस्य चाविराधितश्रामण्यस्याखएिकतयथाद गृहीतदेशचारित्रस्य जघन्य उपपातो जणितस्त्रैलोक्यदर्शिजिस्तीर्थकरैः सौधर्म सौधर्मदेवलोके ॥ १७१॥ सेसाण तावसाईण जहन्नो वंतरेसु उववाउँ। जणि जिणेहिँ सो पुण, नियकिरियवियाण विन्ने॥१७॥ Page #171 -------------------------------------------------------------------------- ________________ ECACRORSCORCAMERICASAN व्याख्या-शेषाणां तापसादीनां तापसचरकपरिव्राजकादीनां जघन्य उपपातो जिनस्तीयकरणितो व्यन्तरेषु व्यन्तरनिकायमध्ये, स पुनर्व्यन्तरेषु मध्ये तेषामुपपातो विज्ञेयो निजक्रियास्थितानां निजनिजागमप्रतिपादिताचारपरिपालनरतानां, न तु स्वाचारपरित्रप्टानामिति ॥११॥ ___ अथ योऽयं वालप्रतिन्तिः कारणेनवनपत्यादिप्वनुत्तरपर्यवसानेषु जणित उपपातः, स किं सर्वदा सर्वेपामुत नेति ? उच्यते-न सर्वदा न सर्वेषां, किंतु संहननविशेषयुक्तानां, अतस्तान्येव संहननानि प्ररूपयतिवारिसहनारायं, पढमं वीयं च रिसजनारायं । नारायमनारायं कीलिया तह य देव ॥१३॥ | व्याख्या-प्रथमं संहननं वज्रपंजनाराचं, द्वितीयमृपत्ननाराचं, तृतीयं नाराचं, चतुर्थमर्धनाराचं, पञ्चमं कीलिका, षष्ठं सेवार्त । तत्र वज्र कीलिका, पत्नः परिवेष्टनपट्टः, नाराचमुलयतो मर्कटवन्धः ॥ १३ ॥ तथा चाहरिसहों अ होइ पट्टो, वऊं पुण कीलिया मुणेयवा । उन मकमबंध, नारायं तं वियाणाहि ॥ १७ ॥ | व्याख्या-सुगमा । ततो प्योरस्थनोरुलयतो मर्कटबन्धेन बध्योः पट्टाकृतिना तृतीयेनास्ना परिवेष्टितयोरुपरि तद स्थित्रयजेदि कीलिकाख्यं वज्रनामकमस्थि यत्र जवति, तघर्षजनाराचसंझं प्रथमं संहननम् । यत् पुनः कीलिकारहितं ४ संहननं नवति, तहषजनाराचं दितीयं संहननम् । यत्र त्वस्थ्नोर्मर्कटबन्ध एव केवलो नवति, तन्नाराचसंझं तृतीयं संह ननम् । यत्र पुनरेकपाधै मर्कटबन्धो दितीयपार्वे च कीखिका तदर्धनाराचसंझं चतुर्थ संहननम् । तथा यत्रास्थीनि Page #172 -------------------------------------------------------------------------- ________________ वृहत्सं ० ॥ ७५ ॥ कीलिकामात्र बधान्येव जवन्ति, तत् कीलिकाख्यं पञ्चमं संहननम् । यत्र पुनः परस्परं पर्यन्तमात्र संस्पर्शलक्षणां सेवामागतान्यस्थीनि भवन्ति, नित्यमेव च स्नेहान्यङ्गादिरूपां परिशीलनामपेक्षन्ते, तत्सेवार्त पष्ठं संहननमिति ॥ ११४ ॥ संहननं च संस्थानाविनाजावि, ततः संस्थानानि प्ररूपयति समचरंसे निग्गोहरुले साइवामणे खुजे । हुंडे वि य संगणा, जीवाणं व मुणेयवा ॥ १७५ ॥ व्याख्या - जीवानां षट् संस्थानानि भवन्ति, तद्यथा— समचतुरस्रं, न्यग्रोधमएकलं, सादि, वामनं, कुळं, हुएममिति । तत्र समाः सामुद्रिकशास्त्रोक्तप्रमाणलक्षणा विसंवादिन्यश्चतस्रोऽस्रयश्चतुर्दिग्विनागोपलक्षिताः शरीरावयवा यत्र तत्समचतुरस्रं संस्थानं, समासान्तो ऽत्प्रत्ययः । न्यग्रोधवत्परिमएकलं यस्य तन्यग्रोधपरिमएकलं, यथा न्यग्रोध उपरि सम्पूर्णप्रमाणोऽधस्तु हीनस्तथा यत् संस्थानं नाजेरुपरि सम्पूर्णप्रमाणमधस्तु न तथा तन्यग्रोधपरिमएकल मित्यर्थः । तथाऽऽदिरिहोत्सेधाख्यो नारधस्तनो देहजागो गृह्यते, ततः सहादिना नाजेरधस्तन जागेन यथोक्तप्रमाणलक्षणेन वर्तत इति सादि । यद्यपि च सर्वमपि शरीरमादिना सह वर्तते, तथापि सादित्व विशेषणान्यथानुपपत्त्या विशिष्ट एव प्रमाणलक्षणोपपन्न आदिरिह लभ्यते, तत उक्तं यथोक्तप्रमाणलक्षणेनेति । इदमुक्तं जवति — यत् संस्थानं नाजेरधः प्रमाणोपपन्नमुपरि च दीनं तत्सादीति । तथा यत्र शिरोग्रीवं हस्तपादादिकं च यथोक्तप्रमाणलक्षणोपेतमुरजदरादि च ममनं तषामनं | संस्थानं । यत्र पुनरुरलदरादि प्रमाणलक्षणोपेतं हस्तपादादिकं (च ) हीनं तत् कुजं संस्थानं । यत्र तु सर्वेऽप्यवयवाः | प्रमाणलक्षण परिभ्रष्टास्तत् हुए संस्थानम् ॥ १७५ ॥ सटीकः !! •॥ ७५ ॥ Page #173 -------------------------------------------------------------------------- ________________ एतदेव संस्थानव्याख्यानमाहतुझं विछमबहुलं, उस्सेहबहुं च ममहकोठं च । देहिबकायमडहं सबद्यासंहियं हुंडं ॥ १७६ ॥ | व्याख्या-समचतुरनं संस्थानं तुट्यं सर्वासु दिक्कु शास्त्रोक्तेन प्रकारेण समप्रमाणं । न्यग्रोधमएमलं नानेपरि विस्तृतबहुलं विस्तारवहुखं । सादिसंस्थानमुत्सेधवहूत्सेधबहुलं प्रमाणोपपन्नोत्सेधमित्यर्थः । वामनं ममनकोष्ठं ममलो न्यूनाधिकप्रमाणः कोष्ठो यत्र तन्ममनकोष्ठं परिपूर्णप्रमाणपाणिपादशिरोग्रीवाद्यवयवं न्यूनाधिकप्रमाणकोष्ठं वामनमित्यर्थः । कुलमधस्तनकायमझनमधस्तनाः पाणिपादशिरोग्रीवादिरूपा अवयवा ममता यस्य तत्तथा यत् प्रमाणहीनहस्तपादशिरोग्रीवाद्यवयवं परिपूर्णप्रमाणकोष्ठं तत् कुनमित्यर्थः । अन्ये तु वामनकुजयोर्व्यत्यासेन लक्षणं प्रतिपेदिरे, अधस्तनकाय-12 |ममन्नं वामनं ममनकोष्ठं कुलमिति । तथा सर्वत्र सर्वेषु शरीरावयवेष्वसंस्थितं न शास्त्रोक्तेन प्रमाणेन संस्थितं तत् हुए; हुएमसंस्थानमिति ॥ १७६॥ श्रथ कानि संस्थानानि केषु जीवेषु जवन्तीत्येतन्निरूपयतिसमचरंसे निग्गोह साइखुला य वामणा हुंडा।पंचिंदियतिरियनरा, सुरासमा हुंडया सेसा ॥१७॥ व्याख्या-पञ्चेन्जियतिर्यञ्चो नराश्च यथायोगं पद्धिरपि संस्थानैः परिकलिताः। तथाहि केचित्समचतुरस्राः समचतुरस्रसंस्थानोपेताः, केचिन्यग्रोधपरिमएमलाः, केचित्सादिसंस्थानाः, केचिहामनाः, केचित् कुब्जाः, केचि(एमाः । NAGACASGANGANGACASSACREENA Page #174 -------------------------------------------------------------------------- ________________ वृहत्स० सटीका सुरा देवाः पुनः सर्वेऽपि समाः समचतुरस्रसंस्थानोपेताः । शेषा एकेन्षियादयश्चतुरिन्जियपर्यवसाना नारकाच हुएमा हुएमसंस्थानाः॥ १७॥ सम्प्रति कति संहननानि केषु जीवेषु नवन्तीत्येतन्निरूपयतिनरतिरिवाणं प्पिय, हवंति विगो दियाण बेवासुरनेरश्या एगिंदिया य सवे असंघयणी ॥१७॥ __ व्याख्या-नराणां मनुष्याणां तिरश्चां च पञ्चेजियाणां धमपि वज्रर्षजनाराचप्रनृतीनि संहननानि जवन्ति । विकलजियाणां वित्रिचतुरिन्जियाणां सेवातं । ये तु सुरा नवनवास्यादयो देवा ये च नैरयिका ये चैकेन्ज्यिास्ते सर्वेऽप्यसंहनिनः संहननरहिताः, संहननं हि नामास्थिरचनाविशेषो, न च तेषामस्थीनि सन्तीति जावः ॥ १७ ॥ सम्प्रति कस्य संहननस्य प्रनाववशात्केषु देवेषु मध्य उत्पद्यत इत्येतन्निरूपयतिवण उ गम्मश्, चत्तारि अजाव श्राश्मा कप्पा। वहिक कप्पजुअलं संघयणे कीलियाइए ॥१४॥ | व्याख्या-सेवार्तेन सेवार्ताख्येन षष्ठेन संहननेन, तुर्विशेषणे, स च "परिणामविसुद्धीए, देवानकम्मबंधजोगाए" इत्यादि विशिनष्टि, गम्यते यावदादिमाः सौधर्मेशानसनत्कुमारमाहेन्डाख्याः कट्पाः, यावदिति सीमाकरणाच्च जयनपत्यादिष्वाक्तनेषु गवन्त्येवेति लन्यते । ततः कीलिकादिके संहनने प्रत्येक कष्टपयुगलं वर्धयेद् यावदृपत्ननाराचं मंहननं, यथा-कीलिकाख्येन संहननेन ब्रह्मलोकतान्तकौ यावजम्यते, अर्धनाराचसंझेन संहननेन महाशुक्रसहस्रारकट्पो यावत्, रन पठन सौधर्मशानसनदकसहनने प्रत्येक वझन संहननेन महा ॥ ६॥ Page #175 -------------------------------------------------------------------------- ________________ | नाराचसंहननेनानतप्राणतकटुपौ यावत्, रुषजनाराचेनारणाध्युतकपौ, कडपानामुपरि मैवेयकानुत्तर विमानेषु पुनरव - शिष्टेन वज्रर्षजनाराचसंहननेन गम्यते ॥ १७९ ॥ कं सप्रपञ्चं सुराणां गतिधारं सम्प्रति ते देवाः स्वस्थानाच्च्युताः कस्यां गतावागनुन्तीत्येतन्निरूपणारूपमागतिहारमाह| पुढवी श्रावणस्स गने पऊत संखजीवीसु । सग्गचुत्राणं वासो, सेसा पडिसेहिया ठाणा ॥ १७० ॥ व्याख्या - स्वर्गाद् जवनपत्यावासादिरूपाच्चतुर्विधाद् देवलोकाच्युतानां देवानां वासो वसनमुत्पत्तिरित्यर्थः, पृथिवीकायेऽकाये वनस्पतिकाये तथा गर्भव्युत्क्रान्तेषु “पत्त त्ति" विनक्तिलोपात् पर्याप्तेषु पृथिव्यादिषु सर्वेष्वपि | सङ्ख्यातवर्षजीविषु तिर्यङ्मनुष्येषु जवति, शेषाणि पुनः स्थानानि तेजस्कायवायुकाय द्वित्रिचतुरिन्द्रियसंमूमिपञ्चेन्द्रियदेवनारकरूपाणि प्रतिषिद्धानि तीर्थकरगणधरैः ॥ एष च विशेषोऽवगन्तव्यः -- " बायरपद्मत्तेसुं सुराण नूदगवणेसु उप्पत्ती । ईसायंताणं चिय, तब वि न उ उοगाणं पि ॥ १॥" तथा " प्रणयपनिईहिंतो, जा णुत्तरवासियो उ चविऊ । मणुए चिय जायर, नियमा संखेजजीवीसु ॥ १ ॥ " ॥ १०० ॥ वाह - किमेतेषां देवानां देव्युपजोगो भवति किं वा न ? उच्यते — केषाञ्चिद्भवति केषाञ्चिन्न । तत्र येषां यश्रा जवति, येषां च सर्वथा न, तांस्तथा दर्शयति दो कायप्पवियारा, कप्पा फरिसेण दोन्नि दो रूवे । सद्दे दो चउर मणे, उवरिं पवियारणा नचि ॥ १०१ ॥ व्याख्या - प्रथमौ सौधर्मेशाननामानौ कल्पौ कायप्रवीचारौ तात्स्थ्यात्तद्व्यपदेश इति सौधर्मेशानदेवाः कायप्रवी %%%%%%%*****%**%% Page #176 -------------------------------------------------------------------------- ________________ वृहत्सं ० ॥ 99 ॥ चाराः कायेन शरीरेण मनुप्यस्त्रीपुंसानामित्र प्रवीचारो मैथुनोपसेवनं येषां ते तथा । धौ चेमावादिमौ कस्पौ मर्यादार्थों, तेन किमुक्तं जवति ? जवनपत्यादय ईशान देवलोकपर्यन्ताः संक्लिष्टोदर्कपुरुषवेदकर्मप्रजावतो मनुष्यवन्मैथुनसुखमनुप्र - लीयमानाः सर्वाङ्गीणं कायक्लेशजं संस्पर्शसुखमवाप्य प्रीतिमासादयन्ति नान्यथेति । ततः परौ धौ कटुपौ सनत्कुमारमाहेन्द्ररूपौ स्पर्शेन स्तन जुजोरुजघनादिगात्रसंस्पर्शतः प्रवीचारवन्तौ, अत्रापि तात्स्थ्यात्तद्व्यपदेश इति न्यायात्सनत्कुमा|रमाहेन्द्र देवाः स्पर्शप्रवी चारा इति प्रतिपत्तव्यं, तथाहि - सनत्कुमारमाहेन्द्र देवाः प्रवीचाराभिलाषुकतया देवीनां स्तनाद्यवयवानां संस्पर्शेन कायप्रवी चारादनन्तगुणं सुखमनुनुञ्जते तृप्ताश्च जवन्ति । देवीनामपि च तथा संस्पर्शे दिव्यप्रजा|वतः शुक्रपुजलसंचारतोऽनन्तगुणं सुखमुपजायते । तथोपरितनौ घौ कपौ ब्रह्मलोकलान्तकानिधानौ रूपेण रूपमात्रदर्शनेन प्रवीचारवन्तौ ब्रह्मलोकलान्तकदेवा हि सुरसुन्दरीणां मनोजवराजधानी स्थानीयं दिव्यमुन्मादजनकं रूपमुपलच्य कायप्रवी चारादनन्तगुणं सुरतसुखमासादयन्ति तृप्ताश्च जायन्ते । देवीनामपि च तैस्तथारूपावलोकने दिव्यप्रभावतः शुक्रपुजलसङ्क्रमेण कायप्रवी चारादनन्तगुणमुपजायते कानसुखं । तत उपरितनौ द्दौ कट्पो शब्दे शब्दमात्रश्रवणेन प्रवीचारवन्तौ प्रवीचारेवाविषयी कृतदेवी सत्कगीत हसितस विकार जाषितनू पुरादिदिव्यध्वनिश्रवणमात्रत एव तत्रत्यदेवानां कायप्रवी चारादनन्त गुणसुखमुद्भवति । देवीनामपि च दिव्यप्रभावतः शरीरेषु शुक्रपुजलसङ्क्रमतो महत्सुखमुपजायत इति | जावः । तथोपरितनाश्चत्वार श्रानतप्राणतारणाच्युतकपवास्तव्या देवा मनसा प्रवीचारवन्तः, ते हि यदा प्रवीचारेया देवीर्मनसो विषयीकुर्वन्ति, तदैव ताः कृताङ्गुतश्टङ्गारा मनसैव स्वस्थानस्थिता एवोच्चावचानि मनांसि संप्रधारयन्त्यो नटीकः ॥ 11 93 Page #177 -------------------------------------------------------------------------- ________________ याहि कायप्रवान्योऽप्यनन्त कथं न ते ब्रा जोगायोपतिष्ठन्ते । तत इत्थं परस्परं मनःसंकहपे दिव्यप्रत्नावतो देवीषु शुक्रपुशखसङ्क्रमत उत्जयेषां कायप्रवीचारादनन्तदगुणं सुखमुपजायते तृप्तिश्चोलसति । तत उपरि प्रवेयकादिषु प्रवीचारणा नास्ति, अत्यन्तमन्दपुरुषवेदोदयत्वात् । एते च यथोत्तरमनन्तगुणसुखन्नाजः। तथाहि-कायप्रवीचारेज्योऽनन्तगुणसुखाः स्पर्शप्रवीचाराः, तेन्योऽप्यनन्तगुणसुखा 13 रूपप्रवीचाराः, तेन्योऽप्यनन्तगुणसुखाः शब्दप्रवीचाराः, तेन्योऽप्यनन्तगुणसुखा मनःप्रवीचाराः, तेन्योऽप्यनन्तगुण सुखा श्रप्रवीचारास्तेषां प्रतनुमोहोदयतया प्रशमसुखान्तलीनत्वात् । यद्येवं कथं न ते ब्रह्मचारिण इति ? उच्यतेचारित्रपरिणामानावात् ॥ ११ ॥ अनन्तगुणसुखयुक्तत्वमेव तेषां शेषदेवेन्यः प्रकटयतितत्तो परं तु देवा, बोधवा हुंति अप्पवीयारा । सप्पविश्रारदिईणं अनंतगुणसोका जुत्ता ॥ १२ ॥ __व्याख्या-ततस्तस्मादच्युतदेवलोकात्परमूर्व ये देवास्तेऽप्रवीचाराः प्रवीचाररहिता बोधव्याः, ते च सप्रवीचारस्थितिन्यः सकाशादनन्तगुणसौख्यसंयुक्ताः, प्रवीचारसुखाउपशमसुखस्यानन्तगुणत्वात् ॥ १०॥ तदेवाहजं च कामसुई लोए, जं च दिवं महासुहं । वीयरायसुहस्सेयं, पंतनागं पि नग्घर ॥ १३ ॥ व्याख्या-सुगमा ॥ १३ ॥ RACCURACK Page #178 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीका, :%******* सम्प्रति देवदेवीनामुत्पत्तिस्थानमाहथाईसाणा कप्पे, उववाढ होश देवदेवीणं । तत्तो परं तु नियमा, देवीणं नवि उववार्ड ॥ १४ ॥ व्याख्या-वाईशानादीशानकरूपमजिव्याप्य, किमुक्तं जवति ? नवनपतिव्यन्तरज्योतिष्कसौधर्मेशानेषु देवानां देवीनां चोपपातो जन्म जवति । तत ईशानकड्पात् परमूर्व सनत्कुमारादिषु कहपेषु देवीनामुपपातो नास्ति, किंतु देवानामेव केवलानां । केवलं सनत्कुमारादिदेवानां रताजिखाषे सति देव्यः खट्वपरिगृहीताः सौधमादीशानाच्चासहस्रारं यावन्ति ॥ १०४॥ सम्प्रति गमनागमनपरिमाणमेव देवदेवीनां कथयतिहूँ थारेण अचुथाउँ,गमणागमणं तु देवदेवीणं । तत्तो परंतु नियमा,उजएसिं नठितं कह वि ॥१०॥ है। व्याख्या-वारेण शर्वागच्युतादच्युतकहपपर्यन्तादच्युतं कहपं यावदित्यर्थः, गमनमागमनं च देवानां देवीनां च नवति। यद्यप्येवं सामान्येनोक्तं तथापि देवीनां सहस्रारं कहपं यावजमनमागमनं चावसेयं, न परतः, यत आनतादिदेवाः प्रचीचारेडायां स्थान स्थिता एव देवीः संकल्पविषयीकुर्वन्ति, स्थानस्थिताजिरेव च ताजिमनःप्रवीचारणां कुर्वन्ति । तथा| चोकं प्रज्ञापनायां-"तष्ठ णं जे ते मणपरियारगा देवा तेसिं ला मणे समुप्पनाइ शामिणं अचराहिं मणपरिश्रारणं करित्तए । त णं तेहिं देवेहि एवं मणसी कए समाणे खिप्पामेव ता श्रन्धरा तवगया चेव समाणीने अणुत्तराई उच्चावयाई मणाई संपहारेमाणी संपहारेमाणी चिति । तर्ड णं ते देवा ताहिं अचराहिं महिं मणपरियारणं 六六六二学六太平式下*A*A*K*** * *** ॥9 ॥ * * Page #179 -------------------------------------------------------------------------- ________________ texty करिति” इत्यादि । ततो न प्रवीचारणानिमित्तमानतादिषु कट्पेषु देवीनां गमनागमनसंजयः, नाप्यन्यतः कारणान्तरात्, इति सहस्रारं कहपं यावद्देवीनां गमनागमने । तथा चास्या एव सङ्ग्रहणेर्मूलटीकाकारोऽप्याह हरिजासूरिः-"देव्यः खट्वपरिगृहीताः सहस्रारं यावजवन्तीति । "तत्तो परंतु" इत्यादि, ततोऽच्युतकट्पात् परमूर्व नियमाउनयेषां देवानां देवीनां च गमनमागमनं च कथमपि नास्ति, तत्राक्तनानामूर्व शक्त्यनावात् गमनागमनप्रतिषेधः । तत्रत्यानां विहागमने प्रयोजनानावात् , ते हि जिनजन्ममहिमादिष्वपि नात्रागन्ति, किंतु स्थानस्थिता एव नक्तिमातन्वते संश* यविषयं च स्थानस्थिताः पृच्छन्ति, पृष्टं चार्थ नगवता व्याकृतमवधिज्ञानतो जगवत्प्रयुक्तानि मनोऽव्याणि साक्षादेवावेत्य तदाकारान्यथानुपपत्त्या परिजावयन्ति । न चान्यत्प्रयोजनान्तरमस्ति, ततस्तेषामिहागमनासंजवः ॥ १०॥ श्रथ ये वैमानिकाः किस्विपिका देवास्तेषां कियती स्थितिः १ व वा तेषां निवासाः? इत्येतदनिधित्सुराहपातिनि पलिया तिसारा,तेरससारा य किविसा जणिया। सोहम्मीसाणसणंकुमारलंतस्स हिडा॥१६॥ व्याख्या-किस्विषाः किष्विपिका देवास्तीर्थकरगणधरस्त्रिषु स्थानेषु जणिताः । तद्यथा-सौधर्मेशानयोरधस्तात् सनहै कुमारकटपस्याधस्तानान्तककटपस्याधस्ताच्च, ते च यथासङ्ख्यं त्रिपठ्यादिस्थितयः। किमुक्तं जवति ! सौधर्मेशानयोरस्ताये किस्विषिका देवास्ते त्रिपठ्योपमस्थितयः । सनत्कुमारकहपस्याधस्ताविसागरोपमायुषः । सान्तककहपस्याधस्तात्रयोदशसागरोपमायुष इति ॥ १६ ॥ १.१४ Page #180 -------------------------------------------------------------------------- ________________ वृहत्सं० । ए॥ MAKONDONESCREESAUR साम्प्रतमाजियोगिकानां किदिवषिकाणां चोत्पत्तिस्थाननियममाह ॐ सटीकः ।। है कप्पेसु श्रानियोगा देवा उवरिं न श्रारणचुय। लंतगवरि नियमा,न हुँति देवा उ किविसिया॥१७, व्याख्या-श्राजियोग्या श्रानियोगिका देवाः कटपेषु वादशस्वप्युत्पद्यन्त, श्रारणाच्युतयोरुपरि तु सर्वथा नति। तथा खान्तककहपस्योपरि किदिवषिका देवा नियमान्न जवन्ति, तथास्वाजाव्यात् ॥ १७॥ इह सनत्कुमारादिदेवानां रतानिखाषे सति देव्यः खट्वपरिगृहीताः सौधर्मादीशानाच्च सहस्रारं यावजवन्ति, तासां| चापरिगृहीतानां देवीनामुत्पत्तिविमानानि पृथगेव, न तत्र देवा उत्पद्यन्ते, ततस्तत्सङ्ख्याप्रतिपादनार्थमाहसोहम्मि विमाणाणं, बच्चेव हवंति सयसहस्साशचत्तारिय ईसाणे, अपरिग्गदिश्राण देवीणं ॥१७॥ __ व्याख्या-सौधर्मकहपेऽपरिगृहीतानां देवीनां संबन्धीनि यानि विमानानि तेषां षट् शतसहस्राणि, ईशाने कहपेऽपरिगृहीतानां देवीनां संबन्धिनां विमानानां चत्वारि शतसहस्राणि ॥ १० ॥ | सम्प्रति या यथाविधायुष्कादियुक्ता येषामुपजोगाय जवन्ति तास्तथा निरूपयतिपलिउवमाइसमया हिश्राचिईजासि जाव दस पलिया। सोहम्मगदेवीसुं, ता जसणंकुमाराणं ॥रएए| ॥ ॥ __व्याख्या-यासां सौधर्मकरपनिवासिनीनां देवीनां स्थितिः पक्ष्योपमादिका पक्ष्योपममूसा समयाधिका समयरेकदित्र्यादिकैर्यावदसङ्ख्येयैरधिका सती यावद्दशपट्योपमा दशपट्योपमप्रमाणा ताः सौधर्मकहपनिवासिन्यो देव्यः सन-15 कुमाराणां सनत्कुमारकटपदेवानामुपजोगयोग्याः। श्यमत्र लावना-यासां सौधर्मकटपदेवीनामेकं परिपूर्ण पट्योपम Page #181 -------------------------------------------------------------------------- ________________ ************ मायुस्ताः सौधर्मकस्पदेवानामेवोपजोगयोग्याः । यासां तु पट्योपमं समयाधिकं दिसमयाधिकं त्रिसमयाधिकं सङ्ख्येयसमयाधिकमसमयेयसमयाधिकं यावद्यासां परिपूर्णानि दश पश्योपमानि ताः सर्वा अपि सनत्कुमारकहपदेवानामुपत्नोगयोग्याः, उपरितनास्तु देवास्ताः सर्वथा नेन्ति, तथास्वाजाव्यादिति ॥ १५ ॥ एएण कमेण नवे, समयाहिय दसगपलिवुहीए । बनमहासुकाणयारणदेवाण पन्नासा ॥१॥ ___ व्याख्या-एतेनानन्तरोक्तेन क्रमेण परिपाच्या समयैरेकदित्र्यादिकर्यावदसक्येयैरधिकानि दश पट्योपमानि तेषामुपरि समयवृद्धितो या पक्ष्योपमदशकवृद्धिस्तया हेतुनूतया ब्रह्मलोके महाशुक्र श्रानतकरूप धारणकहपे च वास्तव्यानां देवानामुपजोगयोग्या घष्टच्या यावदारणकष्टपवास्तव्यदेवोपलोगयोग्यदेवीनां स्थितिः पञ्चाशत्पढ्योपमानि भवन्ति । श्यमत्र नावना-याः सौधर्मकहपवासिन्यो देव्यः समयाद्यधिकदशपट्योपमस्थितयो यावविंशतिपझ्योपमस्थितिकास्ता ब्रह्मखोकदेवानामुपजोगयोग्याः, यास्तु समयाद्यधिकविंशतिपट्योपमस्थितयो यावत्रिंशत्पट्योपमस्थितिकास्ता महाशुक्रकहपदेवानामुपत्नोगयोग्याः, यास्तु समयावधिकत्रिंशत्पट्योपमस्थितयो यावञ्चत्वारिंशत्पश्योपमस्थितिकास्ता थानन्तकहपदेवानां तत्र स्थिता एव प्रवीचारणाप्रवृत्तमनोव्यापारावलम्बनं जवन्ति, यास्तु समयाद्यधिकचत्वारिंशत्पश्योपमस्थितयो यावत्पश्चाशत्पध्योपमस्थितिकास्ता श्रारणकटपवास्तव्यानां देवानां तत्रस्था एव चित्तालम्बनं जवन्ति ॥ १० ॥ तदेवमुक्तः सौधर्मदेवीनामपरिगृहीतानां विधिरधुनेशानदेवीनां प्रतिपादयतिसाहिथपलिया समयाहिया विई जासि जाव पन्नरसा। ईसाणगदेवी ताऊँ माहिंददेवाणं ॥११॥ RIGANGANAGALANAKACCALCULAR ******** Page #182 -------------------------------------------------------------------------- ________________ वृहत्संग सटीक ॥ ०॥ व्याख्या-यासामीशानदेवलोकवास्तव्यानां देवीनां स्थितिः साधिकपट्योपमा समयाधिका समयरेकदित्र्यादिजियावदसङ्ख्येयैरधिका यावद्यासां परिपूर्णानि पञ्चदशपट्योपमानि ता माहेन्जकहपवास्तव्यानां देवानामुपत्नोगयोग्याः । श्य मत्र जावना-यासां साधिकपट्योपमायुःस्थितिस्ता ईशानकटपवास्तव्यानामेव देवानां योग्याः। श्राह च मूखटीकाकारो ४ हरिजप्रसूरि:-"ईसाणे जासिं देवीणं पलिवममहियमार्ग ता तद्देवाणं चेव हवंति त्ति" । यासां तु साधिक पट्योपमं समयाधिकं घिसमयाधिकं त्रिसमयाधिकं सङ्ग्येयसमयाधिकमसङ्क्वेयसमयाधिकं यावद्यासां परिपूर्णानि पञ्चदा पड्योपमानि ताः सर्वा श्रपि माहेन्द्रकटपदेवानामुपत्नोगं गन्ति ॥ ११ ॥ एएण कमेण नवे, समयाहियदसगपलियवुडीए। संतसहस्सारपाणयअचुनदेवाण पणपन्ना ॥ १७ ॥ व्याख्या-एतेनानन्तरोतक्रमेण समयैरेकभित्र्यादिकैर्यावदसङ्ख्येयैरधिकर्यानि यानि जायन्ते दश पट्योपमानि तेषां वृद्ध्या हेतुजूतया खान्तके सहस्रारे प्राणतेऽच्युते च देवानामुपजोगाय तावघेदितव्या याबद्दवीनां पञ्चपञ्चाशत् पट्योपमानि स्थितिः। श्यमत्र नावना-या ईशानदेवलोकन्नाविन्यो देव्यः समयाद्यधिकपञ्चदशपट्योपमस्थितयो यावत् पञ्चविंशतिपस्योपमस्थितिकास्ता खान्तककहपदेवानामुपनोगयोग्याः। यास्तु समयाद्यधिकपञ्चविंशतिपट्योपमस्थितयो यावत्पञ्चत्रिंशत्पस्योपमस्थितिकास्ताः सहस्रारकट्पदेवानामुपत्नोगयोग्या जवन्ति । यास्तु समयाद्यधिकपश्चत्रिंशत्पष्टयोपमस्थितयो यावत्पञ्चचत्वारिंशत्पत्योपमस्थितिकास्ताः प्राणतकपदेवानां तत्र स्थिता एव प्रवीचारप्रवृत्तमनोविषया SAMMON ॥ ०॥ Page #183 -------------------------------------------------------------------------- ________________ ६ नवन्ति । यास्तु समयाद्यधिकपञ्चचत्वारिंशस्पट्योपमस्थितयो यावत्पश्चपञ्चाशत्पट्योपमस्थितयस्तास्तत्रस्था एवाच्युतकट्पदेवानां चित्तालम्बनं जवन्ति ॥ १९ ॥ सम्प्रति देवाधिकारप्रक्रम एव प्रसङ्गतो देवानां लेश्या अनिधित्सुराहकिण्हा नीला काऊ तेऊ लेसा य जवणवंतरिया। जोइससोहम्मीसाण तेक लेसा मुणेयवा ॥१३॥ __व्याख्या-लिश्यते श्लिप्यते जीवः कर्मणा सहानयेति खेश्या कृष्णादिऽव्यसाचिव्यादात्मनः शुनाशुनरूपः परिराणामविशेषः । उक्तं च-"कृष्णादिव्यसाचिव्यात्परिणामो य श्रात्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रवर्तते है। ॥१॥" तत्र पदैकदेशे पदसमुदायोपचारात् "जयण त्ति" जवनवासिनो व्यन्तराश्च यथासंजवं कृष्णनीलकापोततेजोलेश्याः। तत्रापि परमाधार्मिकाः कृष्णलेश्याः । तथा ज्योतिप्काः सौधर्मेशानदेवाश्च तेजोलेश्याः, सा च तेजोलेश्याऽमीपामुपयुपरि विशुध्यमानाऽवगन्तव्या । इदं च प्राचुर्यमधिकृत्योच्यते, यावता पुनः पमपि खेश्याः प्रतिनिकायं यथासंजवं प्रतिपत्तव्याः श्राह च तत्त्वार्थटीकाकारोहरिजासूरि:-"नावलेश्याः पम्पीयन्ते देवानां प्रतिनिकायमिति”॥१३॥ तथाकप्पे सणंकुमारे, माहिंदे चेव बंजलोए थ। एएसु पम्हलेसा, तेण परं सुक्कलेसा उ ॥ १४ ॥ | ___ व्याख्या-कहपे सनत्कुमारे माहेन्ॐ ब्रह्मलोके चैतेषु त्रिषु कटपेषु देवाः पद्मखेश्याः, केवलमुपर्युपरितना विशुध्यमानलेश्याका वेदितव्याः। "तेण परं सुक्कलेसा उत्ति" ततो ब्रह्मलोकात्परमूर्व सान्तकादिषु कटपेषु ग्रैवेयकादिषु च देवाः Page #184 -------------------------------------------------------------------------- ________________ वृहत्सं ० ॥ ८१ ॥ शुक्ललेश्याः, सा च शुक्लखेश्या यथोत्तरं विशुध्यमाना प्रतिपत्तव्या यावदनुत्तरवैमानिका इति । इह के चिघ्याचतेकिलैता देवानां लेश्या वाह्यवर्णरूपा अव्यलेश्याः प्रतिपत्तव्या इति, तदयुक्तं, श्रमीषां (अमूषां) जावलेश्यानामेव सूत्रकृता विवक्षितत्वात् । यथा चामूर्भावसेश्या जवन्ति तथा नारकलेश्या निधानप्रस्तावं प्रतिपादयिष्यते । किं च यद्येता बाह्यवर्णरूपा द्रव्यलेश्या जवेयुस्तर्हि यदनन्तरमेव देवानां बाह्यवर्णप्रतिपादनं करिष्यत्याचार्यस्तदनर्थकतामवीत, तस्मानावलेश्या एवैता इति ॥ १९४ ॥ सम्प्रति वैमानिकदेवानां वर्णविभागमाह | कणगत्तयरत्ताजा, सुरवसजा दोसु होंति कप्पेसु । तिसु होंति पम्दगोरा, तेण परं सुकिला देवा ॥ १९५॥ व्याख्या - श्योरादिमयोः कपयोः सौधर्मेशानरूपयोः सुरवृषता जवन्ति कनकत्वग्रक्ताचाः कनकत्वगिव रक्ताssaा बाया येषां ते तथा त्रिषु सनत्कुमार माहेन्द्रब्रह्मलोकेषु देवाः पद्मगौराः पद्मपक्षगौरा: पद्मकेसरतुझ्यावदातवर्षा इत्यर्थः । ततो ब्रह्मलोकात् परमूर्ध्व लान्तकादिष्वनुत्तर विमानपर्यवसानेषु शुक्ला यथोत्तरं शुकशुक्लतरशुक्लतमावदातवर्णा | देवाः । श्रह - नन्वेवं सति सूत्रेण सह विरोधः, यत एवमुक्तं जीवाजिगमे - "सोहम्मी सासु एवं जंते ! देवाणं सरीरगा | केरिसया वन्ने पन्नत्ता ? गोयमा ! कणगत्तयरत्ताना । संकुमारमादिदेसु णं नंते! देवाणं सरीरगा केरिसया वलेणं | पत्ता ? गोयमा ! पागोरा । बंजलोयसंतएस एवं पुत्रा, गोयमा ! अलमहुयपुप्फवलाजा । सेसेसु पुछा, गोयमा ! सेसेमु सुक्किल ति । उच्यते, न विरोधः सूत्रेण, यतो ब्रह्मलोककल्पवासिनो देवाः परिणततराईमधूकपुष्पवर्णाना श्रपि सन्तो 1 |सटीकः ॥ ॥ ८१ ॥ Page #185 -------------------------------------------------------------------------- ________________ CRIC ACADEMOCRACY मनाग्गौरत्वचस्ततः पद्मपक्ष्मगौरेप्वन्तनवन्ति, खान्तकदेवास्त्वपरिणततरामधूकपुष्पवर्णानत्वे सत्यपि प्राय श्रापाएमुसतनव इति तेषां शुक्नेष्वन्त वस्तत श्रामधूकपुष्पवर्णाजत्वमुनयोर विरुधमिति न कश्चिदोषः ॥ १५ ॥ तदेवं प्रतिपादितो वर्ण विजागः, साम्प्रतमाहारोलासविधिप्रतिपादनार्थमाहदसवाससहस्सा. जहन्नमाउं धरंति जे देवा । तेसि चउछाहारो, सत्तहि थोवेहि ऊसासो ॥१ए६॥ ___ व्याख्या-ये देवा नवनपतयो व्यन्तराश्च जघन्यमायुर्धारयन्ति बिन्नति दशवर्षसहस्राणि, तेषामाहार आहारानिखापो नवति चतुर्थात् । अत्र चतुर्थशब्देनाहोरात्रमुच्यते, तेनाहोरात्रादित्यर्थः । सति चाहाराजिता मनसैव तृप्तिमासादयन्ति, न पुनर्मनुष्या श्व कावलिकमाहारमाहारयन्ति, एतच्चाने सूत्रकारः स्वयमेव व्यक्तीकरिष्यति । तथा तेषां दशवर्षसहस्रधारिणां देवानामुबासः सप्ततिः स्तोकैः प्राणसप्तकप्रमाणेः कालविशेषैः सप्तसप्तस्तोकादिक्रमेण + जातेषामुबासः प्रवर्तत इत्यर्थः । श्राह च तत्त्वार्थनाष्यकृत्-"नन्नासः सर्वजघन्यस्थितीनां देवानां सप्तसु स्तोकेष्वा-2 हारश्चतुर्थकाल इति" ॥ १६ ॥ सम्प्रति यतिविध श्राहारो यथा च य थाहारस्तदेतन्निरूपयतिसरिरेणोयाहारो, तया य फासे य लोमश्राहारो। परकेवादारो पुण, कावलिउँ होश नायवो ॥१८॥ ___ व्याख्या-शरीरेण तैजसकामणादिना ओजयाहारः, किमुक्तं नवति ? तैजसशरीरसहितेन कामणशरीरेण पूर्वशरीरपरित्यागे विग्रहेण चोत्पत्तिदेशं प्राप्तः सन् यत् प्रथमत औदारिकादिशरीरप्रायोग्यान् पुजलानाहारयति, यच्च Page #186 -------------------------------------------------------------------------- ________________ * सटीकः। वृहत्सं० ॥ २॥ **% द्वितीयादिषु समयेषु यावचरीरनिष्पत्तिस्तावदौदारिकादिमिश्रेाहारयति, एप सर्वोऽप्याहार उजश्राहारः । तथा त्वचा त्वगिन्जियण स्पर्शे स्पर्शने सति य श्राहारः शरीरोपष्टम्नकपुजलसङ्ग्रहः स खोमाहारः खोमजिोमरन्ध्रराहारो खोमाहार इति व्युत्पत्तेः । प्रदेपाहारः पुनः कावलिको मुखे कवलप्रक्षेपरूपो जवति ज्ञातव्यः ॥ १७ ॥ श्रथ कस्यामवस्थायां क श्राहार इत्येतन्निरूपयतियाहारा जीवा, सवे अपजत्तगा मुणेयवा । पजात्तगा य लोमे, परकेवे होति नश्यवा ॥ १ ॥ व्याख्या-श्रोज उत्पत्तिदेशे स्वशरीरयोग्यपुखसङ्घातः श्रोज श्राहारयन्तीत्योजआहारा जीवाः प्राणिनः सर्वेsप्येकेडियादयः पञ्चेम्लियपर्यवसाना अपर्याप्तकाः शरीरपर्याप्याऽपर्याप्तका ज्ञातव्याः, न त्वाहारपर्याप्याऽपर्याप्तकाः, आहारपर्यायाऽपर्याप्तकानामनाहारकत्वात् । केषांचिन्मतेन सर्वानिः स्वयोग्यातिः पर्याप्तिनिरपर्याप्ता ओजयाहाराः। तथा पर्याप्ताः शरीरपर्याप्त्या पर्याप्ता मतान्तरेण सर्वानिः स्वयोग्यानिः पर्याप्तितिः पर्याप्ताः सर्वे जीवा सोम्नि खोमा-* हारे नियमतो जवन्ति, प्रक्षेपे प्रक्षेपाहारे जवन्ति जजनीयाः केचिन्नवन्ति केचिन्न, दित्रिचतुःपञ्चेन्जियतिर्यमनुष्या जवन्ति शेषा न लवन्तीत्यर्थः । दीन्जियादयोऽपि कदाचिन्नवन्ति कदाचिन्नेति ॥ १८॥ एतदेवाहएगिदियदेवाणं, नेरश्याणं च नलि परकेवो । सेसाणं जीवाणं, संसारबाण परकेवो ॥ १एए । A 4G Page #187 -------------------------------------------------------------------------- ________________ ** * व्याख्या-एकेन्धियाणां देवानां जवनपत्यादीनां वैमानिकपर्यन्तानां नैरयिकाणां च नास्ति प्रक्षेपः प्रक्षेपाहारः, कावखिकाहारोऽमीषां न भवतीत्यर्थः। शेषाणां संसारस्थानां जीवानां प्रक्षेपः प्रक्षेपाहारो जवति ॥ १एए॥ एतदेव व्यक्तीकुर्वन्नेकेन्धियादीनां पृथगाहारनैयत्यमाहहैलोमाहारा एगिंदिया य नेरश्य सुरगणा चेव । सेसाणं श्राहारो, लोमे परकेवर्ड चेव ॥ २० ॥ व्याख्या-शरीरपर्याप्या पर्याप्त मतान्तरेण सर्वस्वयोग्यपर्याप्तिपर्याप्ता एकन्डिया नैरयिकाः सुरगणाश्च सर्वे लोमाहारा ज्ञातव्याः। शेषाणां तु शरीरपर्याप्या पर्याप्तानां मतान्तरेण सर्वस्वयोग्यपर्याप्तिपर्याप्तानामाहारो खोम्नि लोमवि|पयः प्रक्षेपतश्च भवति, तत्र खोमाहारः सततनावी, प्रदेपाहारस्तु कदाचिनवति कदाचिन्न ॥२०॥ तथायाहारा मनस्कियो य सत्वे वि सुरगणा होति । सेसा हवंति जीवा लोमाहारा मुणेयवा ॥२१॥8॥ व्याख्या सर्वेऽपि जवनपत्यादिलेदन्निन्नाः सुरगणा अपर्याप्तावस्थायामोजथाहाराः, पर्याप्तावस्थायां मनोनक्षिणो, ४ मनसा चिन्तयोपस्थितान् सकलेजियाबादकमनोज्ञपुजलान् जयन्तीव लक्ष्यन्ति वैक्रियशरीरेणात्मसात् कुर्वन्तीत्येवं शीता मनोजक्षिणः। शेषाः सुरव्यतिरिक्ता जीवा एकेन्धियाः पृथिव्यादयोऽपर्याप्तावस्थायामोजथाहाराः, पर्याप्तास्तु खोमाहारा ज्ञातव्याः॥२०१॥ AKASGANGABAR ** ** Page #188 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥ ३॥ सटीकः ।। तयाअपजत्ताण सुराणमणानोगनिवत्ति जथाहारो।पजाताणं मणजस्कणेण थानोगनिम्मा ॥२०॥ __ व्याख्या-अपर्याप्तकानां सुराणामाहारोऽनाजोगनिवर्तितोऽनाजोगसंपादितो जवति, मनःपर्याप्तेरजावादानोगार संजवात् । पर्याप्तानां पुनर्यो मनोजणेन मनसा संचिन्त्य विशिष्टपुजलान्यवहरणेनाहारः स थानोगनिर्मात आलो गसंपादितो जवति ॥२०॥ Constant aneous सच्चित्ताचित्तोजयरूवो थाहार सब तिरियाणं । सबनराणं च तहा, सुरनेरश्याण श्रचित्तो ॥२०॥ व्याख्या-सर्वेषां तिरश्चामाहारः सचित्ताचित्तोजयरूपः कदाचित्सचित्तः कदाचिदचित्तः कदाचिनयरूपः । तथा ॐ सर्वेषामपि नराणामाहारः सचित्ताचित्तोनयरूपः। सुरनैरयिकाणां पुनराहारः सर्वदैवाचित्तः ॥ २०३॥ तथाआजोगाणाजोगा, सवेसि होइलोम आहारो। नेरश्याणऽमणुन्नो, परिणम सुराण सुमणुनो ॥२०॥2 | व्याख्या-सर्वेषां पर्याप्तानां खोमाहार उपजायमान श्राजोगतोऽनाजोगतश्च लवति, स उपजायमानः कदा-3 चित्संवेद्यते कदाचिन्नेति भावः। तत्र नैरयिकाणामुपजायमानो खोमाहारोऽमनोज्ञोऽमनोज्ञतया परिणमति, तथाविधाशुजकर्मोदयवशात् । सुराणांतु सुमनोज्ञः सुमनोझतया परिणमति, नवस्वजावतया तथाविधशुनकर्मोदयवशात् ॥२०४॥ KASCARRANCHIKARAN | ॥ ३॥ Page #189 -------------------------------------------------------------------------- ________________ इग विगलिं दियनारयजी वा पंतो मुटु तमुकोसो । पंचिंदियतिरियाणं, बघउ मणुश्राप अहम ॥ २०५ ॥ व्याख्या - एकेन्द्रियाणां विकलेन्द्रियाणां नारकजीवानां चाहारे गृहीते सति नूय श्राहारेवोपजायत उत्कर्षतोऽन्तर्मुहूर्त्तादूर्ध्वं । पञ्चेन्द्रिय तिरश्चामुत्कर्षतः पष्ठादहोरात्रघ्यरूपात् । मनुजानां मनुष्याणामष्टमादहोरात्रत्रयरूपात् । एतच्च त्रिपस्योपमप्रमाणोत्कृष्टायुषामवसेयं न शेषाणां इदं च तिर्यक्रपञ्चेन्द्रियाणां मनुष्याणां चाहारा जिलाषान्तरपरिमाणं तपो| विधिमन्तरेण स्वभावसंसिद्धं प्रतिपत्तव्यं, तपः समाचरणवावया मास दिमासादिकमपि यावदवसेयं ॥ २०५ ॥ श्रादारो देवाणं, सायरमनम्मि दिपुहुत्तंतो। सायरसंखाए पुणे, वाससदस्सेहि नपि ॥ २०६ ॥ व्याख्या - येषां देवानां सागरोपममध्ये पक्ष्योपममादिं कृत्वा यावत् किञ्चिन्यूनं सागरोपममायुस्तेषामाहार आहारे गृहीते सति नूय आहारेोपजायते दिनपृथक्त्वान्तरहोरात्र पृथक्त्वमध्ये, पृथक्त्वं विप्रनृतिरानवच्यः सागरसङ्ख्यया सागरोपम सङ्ख्यानेन पुनर | युपि वर्षसहस्रैराहारो जणितः । किमुक्तं जवति ? यस्य यावन्ति सागरोपमाणि तस्य तावत्सु वर्षसहस्रेष्वाहारो जवति । एतच्चाग्रे स्वयमेव व्यक्तीकरिष्यति ॥ २०६ ॥ सप्तभिः स्तोकैरुनासो देवानामित्युक्तं, ततः स्तोकपरिमाणं प्रसङ्गतो मुहूर्त्तादिपरिमाणं च प्रतिपादयतिदहस्स प्रणवगल्लस्स, निरुव किस्स जंतुणो । एगे ऊसासनीसासे, एस पाणु ति वुच्च ॥ २०७ ॥ व्याख्या -जायत इति जन्तुः प्राणी तस्य हृष्टस्य विषादरहितस्य विषयस्य हि श्वसनमन्यथाऽपि स्यादतो हृष्टस्येत्युक्तं । तथाऽनपकल्पस्य जावप्रधानः कल्पशब्दस्ततोऽयमर्थः - अपगतः परिभ्रष्टः कस्पात् कल्पत्वात् नीरोगत्वादि Page #190 -------------------------------------------------------------------------- ________________ वृहत्सं० त्यपकष्टपः सरोगस्तदनावोऽनपकटपो नीरोगस्तस्य, सरोगस्यापि प्रायोऽन्यथा श्वसनं नवति, ततस्तद्व्यववेदार्थमनपक-ला सटीका हपस्येत्युक्तं । अनपकल्पोऽपि कश्चिमबुजुदादिना कृष्टो जवति, कृष्टस्य च श्वासान्यथासंजवस्ततस्तव्यववेदार्थ विशे-10 ॥ ४॥ पणान्तरमाह-निरुपकृष्टस्य श्रमबुनुवादिजनितोपक्केशरहितस्य य एक उचासनिश्वास ऊर्व श्वसनमुनासो नीचैरध-| |स्तानुसनं निश्वासः तनयरूप एष प्राण इत्युच्यते विशेषेणागमणिततत्त्वरूपेण प्रतिपाद्यते ॥२०७॥ सत्तपाणणि से थोवे, सत्तथोवाणि से लवेलवाणं सत्तहत्तरीए, एस मुटुत्ते विवाहिए ॥२०॥ ___ व्याख्या-से तस्य पूर्वनिदिष्टस्य जन्तोः संबन्धिनः सप्त प्राणास्तोकः । सप्त स्तोकाः से तस्य जन्तोः संबन्धिनो खवः । खवानां सप्तसप्तत्या मुहूर्तो व्याख्यातः। अस्मिंश्च मुहूर्त श्रावलिकानामेका कोटी सप्तपष्टिलदाः सप्तसप्ततिसहस्राणि द्र शते पोकशाधिके । उक्तं च-"एगा कोमी सत्तलिका सत्तनरी सहस्साय । दो य सया सोलहिश्रा, आवसियाणं मुडुत्तम्मि ॥१॥” इति ॥२०० ॥ ' अथैकस्मिन्मुहूर्ते कियन्तः प्राणा इति मुहूर्त प्रति प्राणसङ्ख्याहतिन्नि सहस्सा सत्त य, सयाईतेवतरिंच ऊसासा। एस मुहत्तो नपिउ, सोहिं श्रणंतनाणीहिं ॥२०॥ ४ व्याख्या-सर्वैरप्यनन्तशानिनिः सर्वज्ञैरेष मुहूर्तो जणितस्त्रीणि सहस्राणि सप्त शतानि त्रिसप्तत्यधिकान्युनासानां ।।3। । तथाहि-सप्ततिःप्राणैरेकः स्तोकः, सप्तनिश्च स्तोकैरेको सव इति सप्त सप्तनिर्गुण्यन्ते, जातकोनपञ्चाशत् । खवानां च सप्तसप्तत्या मुहूर्त इति सैकोनपश्चाशत् सप्तसप्तत्या गुण्यते, जातानि त्रीणि सहस्राणि सप्त शतानि त्रिसप्तत्यधिकानि ३७७७॥ SAGROGRRORSCRIKA OCAAAAACCORRIEDO Page #191 -------------------------------------------------------------------------- ________________ PI सम्प्रति यावन्तः प्राणा एकस्मिन्नहोरात्रे मासे वर्षे वर्षशते च जवन्ति तावतः प्रतिपिपादयिषुर्गाथाचतुष्टयमाह एगं च सयसहस्स, ऊसासाणं तु तेरससहस्सा। नउअसएणं श्रहिया, दिवसनिसिं हुंति विन्नेया २१० मासे विथ ऊसासा, लरका तेत्तीस सहस पणननई। सत्तय सयाजाणसु कहियाईपुवसूरी हिं॥११॥ चत्तारि य कोमी, लरका सत्तेव होंति नायवा। अमयालीस सहस्सा, चारिसया होंति वरिसाणं॥२१५ चित्तारि उ कोमिसया, कोमी सत्तलक अम्याला। चत्तालीस सहस्सा, वास सए होति ऊसासा २१३| | व्याख्या-निगदसिधाः । नवरं यदैकमुहूर्तगत प्राणपरिमाणं त्रीणि सहस्राणि सप्त शतानि त्रिसप्तत्यधिकानि तदाहोरात्रे त्रिंशन्मुहूर्त्ता इति त्रिंशता गुण्यन्ते, ततो यथोक्तमहोरात्रे प्राणपरिमाणं जवति । एवं मासादिष्वपि जावना नावनीया ॥ २१०-१११-२१२-२१३ ॥ सम्प्रति प्रतिसागरोपममुनासपरिमाणमाहारपरिमाणं च प्रतिपादयतिजस्स जश् सागरा, विई तस्स तत्तिपहिं परकेहिं। ऊसासो देवाणं, वाससहस्सेहिं थाहारो॥१४॥ व्याख्या-देवानां मध्ये यस्य देवस्य यावन्ति सागरोपमाणि स्थितिस्तस्य तावनिः पदैरुवासः, तावनिवर्षसहस्रैराहारः । तथाहि यस्य देवस्यैकं सागरोपमं तस्यैकस्मिन् पक्ष उन्लासः, एकस्मिन् वर्षसहस्र थाहारः । यस्य के सागरो-ले वृ० १५ Page #192 -------------------------------------------------------------------------- ________________ वृहत्सं० शपमे स्थितिस्तस्य पक्षष्य उन्नासः, वर्षसहस्रष्य थाहारः । यावत्रयस्त्रिंशत्सागरोपमाणि यस्य स्थितिस्तस्य त्रयसिंगरासदीका कातिकम उचासः, त्रयस्त्रिंशघर्षसहस्रातिक्रम थाहारः॥१४॥ ॥५॥ अथ वर्षसहस्रदशकस्थितेरारन्य यावत्सागरोपमं संपूर्ण न नवति तावदेतस्मिन्नपान्तराखे श्राहारोलासकरणेकाखप्रमाणमाहदसवाससहस्साई, समयाई जाव सागरं जणं । दिवसमुहुत्तपुडुत्ता, थाहारूसास सेसाणं ॥१५॥ व्याख्या-येषां देवानां दश वर्षसहस्राणि समयादीन्येकक्षित्रिसमयावधिकानि यावत् किश्चिद्नं सागरोपमायुस्थितिस्तेषां शेषाणां दिवसमुहूर्तपृथक्त्वादाहारोलासौ दिवसपृथक्त्वादाहारो मुहूत्तपृथक्त्वाफुलासः । श्यमत्र जावनादायेषां दशवर्षसहस्राण्यायुस्तेषां सप्तजिः स्तोकैरुलासः, चतुर्थात्त्वाहारः । ततः समयमुहूर्त्तदिवसादिवृक्ष्योबासकालप्रमाण माहारकालप्रमाणं च शनैः शनैः प्रवर्धनीयं यावत्पट्योपमस्थितीनां मुहूर्तपृथक्त्वेनोचामो दिवसपृथक्त्वाच्चाहारः । तत एतर्ध्वमप्येतदनुसारेण पट्योपमादिवृधौ मुहूर्नपृथक्त्वानि दिवसपृथक्त्वानि च तावधनीयानि यापदकसागरोपमस्थितीनां पदाचासो वर्षसहस्रादाहारः। केवलं तदा दिवसमुदुत्तपुडुत्ता इति वचनविपरिणामेन बहुवचनं व्याख्येयमिति ॥२१५/__ सम्प्रति प्रसङ्गादेव देवानां शरीरस्वरूपमुपदर्शयति ॥ ५॥ कणगमिव निरुवलेवा, निम्मलगत्ता सुंगंधिनिस्सासा।सवंगसणधरा, समचरंसाय संगणा॥१६ व्याख्या--देवाः सर्वेऽपि कनकमिव जात्यस्वर्णमिव रजःप्रस्वेदाधुपखेपरहिताः । तथा निर्मलगात्रा अवदातशरी *40**KARAREKA Page #193 -------------------------------------------------------------------------- ________________ Ch KO******** रपरमाणवः । सुगन्धिनिश्वासा विशिष्टपरिमखोपेतमुखमारुताः । तथा सर्वेष्वनेप्वजययवेतु कणेनीवादिषु जूषणधराः। संस्थाने च चिन्त्यमानाः समचतुरस्राः समचतुरस्रसंस्थानाः॥१६॥ किंचकेसनहमंसरोमे, चम्मवसारुहिरमुत्तपुरिसं वा । नेवही नेव सिरा, देवाण सरीरसंगणे ॥ १७॥ । | व्याख्या-देवानां शरीरसंस्थाने शरीराकृतौ केशनखश्मश्रुरोमाणि चर्मवसारुधिरमूत्रपुरीषं च नैव जवन्ति । तथा नवास्थीनि, नैव शिरा स्नायुरूपा, वैक्रियपुगसमयत्वात्तेषां शरीराकृतेः, केशनखादीनां चौदारिकशरीरजावित्वादिति ॥२१॥ कीहक् तर्हि तेषां शरीरमित्यत श्राहवन्नरसरूवगंधे, उत्तमदत्वं गुणेहि संजुत्तं । गिण्ह देवो बोदी(दि), सुचरियकम्माणुनावणं ॥१०॥ व्याख्या-देवः सुचरितकानुनावेन पूर्वनवोपार्जितशोजनकर्मोदयप्रजावतो बोन्दि तनुं गृह्णाति, उत्तमप्रव्यां उत्तमानि वैक्रियशरीरप्रायोग्यानि व्याणि पुलस्कन्धरूपाणि यस्यां सा तथा तां । क्वोत्तमानि व्याणी त्याह-वर्णरसरूपगन्धे, सूत्रे चैकवचनं समाहारत्वात् , किमुक्तं जवति । सर्वोत्तमवर्णादिकवितव्यनिष्पादितामित्यर्थः । तथा गुणैः सौजाग्यादिनिः संयुक्ताम् ॥ १० ॥ श्रथ देवानामुत्पद्यमानानां कियता काखेन पर्याप्तिनिष्पत्तिः कथं वाजवतीत्येतन्निरूपयतिपजत्ती पजत्तो, जिनमुहुत्तेण होइ नायबो । अणुसमयं पजत्ति, गिह दिवेण रूवेणं ॥१५॥ -4OCALCA * ****** USA Page #194 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥ ०६ ॥ व्याख्या - पर्याया शरीरपर्याप्तिलक्षणया पर्याप्तो भवति ज्ञातव्यो देवों निन्नमुहूर्त्तेनान्तर्मुहूर्त्तेन । तथाऽनुसमय मे - कैकेन समयेन पर्याप्तीराहारेन्द्रियानप्राणजापामनः पर्याप्तीगृह्णाति दिव्येन रूपेण दिव्यप्रभावपरिकलितः । इयमत्र जाव - ना - इह सर्वेषामपि जीवानामाहारपर्यातिरेकसमयेनैव निष्पत्तिमासादयति, एतच्च पञ्चसङ्ग्रहटीकादौ चर्चितमिति न जूयश्चर्च्यते । वैक्रियाहारकशरीरिणां त्वाहारेन्द्रियानप्राणजाषामनःपर्याप्तयः पञ्चाप्येकैकनव समयेन समाप्यन्ते, शरीरपर्या तिस्त्वन्तर्मुहूर्त्तेन, श्रदारिकशरीरिणां त्वाहारपर्याप्तिं मुक्त्वा शेषाः पञ्चापि प्रत्येकमन्तर्मुहूर्त्तेन समाप्तिमनुवते, आहारपर्याप्तिस्त्वेकेन समयेनेति ॥ २१९ ॥ 1 इह देवाः सहजाविनाऽवधिज्ञानेन परिकलिता जवन्ति । यदुक्तं - " जवप्रत्ययो नारकदेवानां ” इति, तत्र के देवाः कियत्क्षेत्रमवधिना पश्यन्त्येतन्निरूपणार्थमाह सक्कीसाषा पढमं, डुच्चं च सकुमारमाहिंदा । तच्चं च बंजलंतग सुकसहस्सार य चलत्रिं ॥ २२० ॥ व्याख्या - शक्रेशानाविन्द्रौ उपलक्षणमेतत्, इन्सामानिकादयश्चोत्कृष्टायुषः, एवं सर्वत्राप्युपलचणव्याख्यानं अष्टव्यं प्रथमां रत्नप्रनाख्यां पृथिवीं यावजलप्रजायाः पृथिव्या अधस्तनं जागं यावदित्यर्थः, अवधिना पश्यतः । | सनत्कुमार माहेन्द्रा विन्त्रौ द्वितीयां शर्कराप्रजां पृथिवीं यावचर्कराप्रजायाः पृथिव्या अधस्तनं सर्वान्तिमं चरमं जागं यावदित्यर्थः । एवमुत्तरत्रापि जावनीयं । ब्रह्मलोकलान्तकौ तृतीयां वालुकाप्रजां यावत् । शुक्रसहस्रारौ चतुर्थी पङ्कप्रजां यावत् ॥ २२० ॥ | सटीक || ॥ ८६ ॥ Page #195 -------------------------------------------------------------------------- ________________ | आणयपाणयकप्पे, देवा पासंति पंचमिं पुढविं । तं चेत्र आरणच्चय, उहीनाणेण पासंति ॥ २२२ ॥ व्याख्या - श्रनतप्राणतकल्पयोर्देवा इन्द्रतत्सामानिकादयः पञ्चमीं पृथिवीं धूमप्रजाख्यां यावदवधिना पश्यन्ति । श्रारणाच्युतदेवा अपि इन्तत्सामानिकादयस्तामेव पञ्चमीं पृथिवीं यावदवधिना पश्यन्ति ॥ १२१ ॥ बहिं हि हिममनिमगेविता सत्तमिं च उवरिल्ला । संन्निलोगनालिं, पासंति अणुत्तरा देवा ॥ २२२॥ व्याख्या----अधस्तनमध्यममैवेयकाः षष्ठीं तमः प्रजां पृथिवीं यावदवधिना पश्यन्ति । उपरितना उपरितनग्रैवेयकाः | सप्तमीं पृथिवीं यावत् सप्तम्यास्तमस्तः प्रजायाः पृथिव्या श्रधस्तनजागं यावदित्यर्थः । संचिन्नां किञ्चिडूनां लोकनालिमनुत्तरा अनुत्तर विमानवासिनो देवाः पश्यन्ति ॥ २२२ ॥ तदेवमधस्तदवधिविषयभूतं क्षेत्रमुक्तं, सम्प्रति तदेव तिर्यगूर्ध्वं चाह एए सिमसंखेजा, तिरियं दीवा य सागरा चैव । बहुययरं जवरिमगा, उहं च सकप्पथुजाई ॥ २२३ ॥ व्याख्या - एतेन शक्रेशानादीनां देवानां तिर्यक् तिरक्षीनमवधिविषयं क्षेत्रमा दीपाः सागराश्च, केवलं "जव| रिमगा" इति उपर्युपरिकल्पवासिनो देवा बहुतरं, उपलक्षणमेतत् बहुतमं च क्षेत्रं तिर्यगवधिना पश्यन्ति । ऊर्ध्वं पुनः सर्वेपि शक्रेशानप्रनृतयो देवाः स्वकपस्तूपादीन् स्वस्वविमानचू साध्वजादिकं यावत् पश्यन्ति ॥ २२३ ॥ तदेवं तिर्यगूर्ध्व चावधिविषयभूतं क्षेत्रपरिमाणमुक्तं । सम्प्रति स्थितिविशेषतस्तद्विशेषं दर्शयतिसंखेाजोयणा खलु, देवाणं श्रद्धसागरे ऊणे । तेण परमसंखेजा, जन्नयं पन्नवीसं तु ॥ २२४ ॥ Page #196 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीकः॥ ॥ ७॥ RECAPCOCALCRECANAGARL व्याख्या-देवानां जवनपत्यादीनामर्धसागरेऽर्धसागरोपमप्रमाणे किञ्चिदून आयुष्यवधिविषयं क्षेत्रं खलु सङ्ख्येयानि | योजनानि सङ्ख्येययोजनात्मकमेवेत्यर्थः, खलुशब्द एषकारार्थः । “तेण परमसंखेन ति" ततः किश्चिनार्धमागरोपमात परमूल प्रवृद्ध आयुषि देवानामसङ्ख्येयानि योजनान्यवधिविषयः, केवखं यथायुर्वृधिस्तथा योजनासङ्ख्येयत्वस्यापि वृद्धिरवसेया । “जहन्नयं पल्लवीसं तु ति" तुरेवकारार्थः, येषां जवनपत्यादीनां जघन्यं दशवर्षसहस्रप्रमाणमायुस्तेषामवधिविषयक्षेत्रं पञ्चविंशतिरेव योजनानि ॥ ३४॥ | सम्पति प्रसङ्गत एव नारकतिर्यङ्नरामराणामवधिक्षेत्रस्य संस्थानविशेषानिरूपयतिनेरश्यनवणवणयरजोश्सकप्पालयाणमोहिस्स । गेविडणुत्तराण य, ढुंतागारा जहासंखं ॥ १२५ ॥ तप्पागारे पक्षगपढहगजारिमुइंगपुप्फजवे । तिरिश्रमणुएसु उहि, नाणाविहसंजिपि ॥२६॥ - व्याख्या-नैरयिकनवनपतिव्यन्तरज्योतिष्ककहपाखयानां ग्रैवेयकाणामनुत्तरविमानानां च देवानामवधेरवधिविष-15 यस्य क्षेत्रस्याकारा यथासङ्ख्यममी जवन्ति, तद्यथा-नैरयिकाणामवधिस्तप्राकारः, तपो नाम काष्ठसमुदायविशेषो यो । नदीप्रवाहेण प्लाव्यमानो पुरादानीयते, सचायतख्यञश्च जवति, तदाकारोऽवधि रकाणां । जवनपतीनां पक्षकाकारः, पक्षको नाम खाटदेशे धान्याधारविशेषः, स चोर्ध्वायत उपरिच किश्चित्संक्षिप्तः । व्यन्तराणां पटहाकारः, पटह बातोधविशेषः, स च किञ्चिदायत उपर्यधश्च समप्रमाणः । ज्योतिष्कदेवानां जार्याकारः, ऊझरी चावनधा विस्तीर्णवलयाकाराऽऽतोद्यविशेषरूपा देशविशेषे प्रसिझा । कहपाखयानां सौधर्मदेवादीनामच्युतदेव पर्यन्तानां मृदङ्गाकारो मृदङ्गो F****ICHIAROSC Page #197 -------------------------------------------------------------------------- ________________ SARNAGARIKAACARRICA द्र वाद्यविशेषः, स चाधस्ताविस्तीर्ण उपरिच तनुकः सुप्रतीतः। प्रैवेयकदेवानां गुंफितपुष्पसशिखाकनृतचङ्गेरी संस्थानहै संस्थितः । अनुत्तरोपपातिनां कन्याचोखकापरपर्यायजवनातकसंस्थितः । तथा चेदमेव तप्रादीनां व्याख्यानमाचार्येण है विशेषावश्यके कृतं-"तप्पेण समागारो, तप्पागारो स चाययत्तंसो । उहाय य पलो, उपरिं च स किंचि संखित्तो: ॥१॥नच्चयन समो विय, पटहो हिजोवरि पई सो चम्मावणशविडिलवलयरूवा य जसरिया ॥२॥ नझायन मुइंगो, हिज रुंदो तहोवरिं तणुउँ । पुप्फसिहावविरश्या, चंगेरी पुप्फचंगेरी ॥३॥ जवनाल त्ति जन्न ललो सर-2 कंचुङ कुमारीए" इति । तिर्यमनुष्याणामवधिर्नानासंस्थानसंस्थितः, यथा स्वयंजूरमणोदधौ मत्स्याः । अपि च तत्र मत्स्यानां वलयाकार संस्थान निषि, तिर्यमनुष्यावधिस्तु तदपि जवति। उक्तं च-"नाणागारो तिरियमणुएसु महासयंजुरमणुव । तत्थ वलयं निसिई, तस्स पुण तयं पि दुजाहि ॥१॥" तथा जवनपतिव्यन्तराणामूर्व प्रजूतोऽवधिः, वैमानिकानामधः, ज्योतिष्कनारकाणां तिर्यक्, विचित्रो नरतिरश्चाम् ॥ उक्तं च-"नवणवश्वणयराणं, उहुं बहुगो अहो 8 Fय सेसाणं । नारगजोइसिधाणं, तिरिथं उरालि चित्तो ॥१॥" ५२५-२५६ ॥ अधुना देवानामेव पुनः किश्चित्स्वरूपमाहश्रणिमिसनयणा मणकासाहणा पुप्फदामममिलाणा।चरंगुलेण नूमि, न बिवंति सुरा जिणा बिंति| व्याख्या-सर्वेऽपि सुराः स्वजावत एवानिमिषनयना निमेषरहितनयनाः। तथा मनसा कार्य साधयन्तीति मनःकार्यसाधनाः, अपरिमितसामर्थ्ययुक्तत्वात् , “नन्धादिन्योऽनः" इत्यनप्रत्ययः । तथा "पुष्फदामममिलाणात्ति" प्राकृत Page #198 -------------------------------------------------------------------------- ________________ | सटीकः॥ वृहत्सं० ॥10॥ ****5-AMRAGACAS त्वाहिशेषणविशेष्यपदपूर्वापरीनावव्यत्ययो मकारस्त्वलाक्षणिकः, अम्लानपुष्पदामानो म्लानिरहितवक्षःस्थलावलम्बिपुष्प- दामानः । तथा महीतलमवतीर्णा अपि स्वन्नावत एव चतुरङ्गुलैऋमि न स्पृशन्तीति जिनास्तीर्थकरा ब्रुवते ॥ २२७॥ सम्प्रति येन कारणेन वैमानिकसुरा इहागवन्ति तत्कारणमाहजिणपंचसु कहाणेसु चेव महरिसितवाणुनावा । जम्मंतरनेहेण य, श्रागन्ति सुरा श्हरं॥श्॥ व्याख्या-जिनानां तीर्थकृतां जन्मादिषु पञ्चसु कट्याणकेषु, तथा महर्षीणां तपोऽनुलावतस्तपःप्रजावाकृष्टचेतस्तया, तथेहत्ये वापि प्राणिविशेष शालिनत्रादिप्रख्ये जन्मान्तरस्नेहेन जन्मान्तरानुगतस्नेहप्रतिवछतया सुरा इहागन्ति॥२२॥ . जिनानां पञ्चसु कल्याणकेषु सुरा इहागबन्तीत्युक्तमेतदेव जावयतिअवयरणजम्म निरकमणनाणनिताणपंचकहाणे। तिबयराणं नियमा, करंति सेसेसु खित्तेसु ॥२॥ व्याख्या-निगद सिधा । नव मशेषेषु क्षेत्रेषु पञ्चदशस्वपि कर्मनमिषु ॥ २२॥ यथोक्तनिमित्तमन्तरेणान्यदा किमिति सुरा नागबन्तीत्यत श्राहसंकंतदिवपेमा, विसयपसत्तासमत्तकत्तवा । श्रणहीणमणुअकजा, नरनवमसुहं न इंति सुरा ॥३०॥ ___व्याख्या-"निमित्तकारणहेतुषु सर्वासां विज्ञक्तीनां प्रायो दर्शन" इति वचनात्सर्वत्र हेतौ प्रथमा । ततो यमर्थः-यदैव देवलोकेषु देवा उत्पद्यन्ते तदैव तेषां दिव्यं देवलोकनावि देवाङ्गनादिविषयं परमं प्रेम संक्रामति दिव्याङ्गनादीनामतिमनोहारित्वात् । तथा विषयेषु देवलोकसंबन्धिविहामात्रोपनतेषु मनोज्ञेषु शब्दरूपरसगन्धस्पर्शेषू ॥ Page #199 -------------------------------------------------------------------------- ________________ HDCORRECRUCO45* त्पत्त्यनन्तरमेव प्रसक्ता अत्यन्तमासक्ता नवन्ति । अत एवासमाप्तकर्तव्या इदं मऊनादिकं कृत्वदं प्रेशणकनिरीदणादिकं कर्तव्यमित्यसमाप्तकर्तव्यपरम्पराः । तथाऽनधीनमनुष्यकार्या न खलु तेषां किमपि कार्य मनुष्याधीनं नवति, येन स्वप्रयोजननिष्पत्तये ते मनुष्यसमीपे समागचेयुः, अनुपमसामर्थ्य युक्ततया तेषां स्वत एव स्वप्रयोजननिष्पादनात् । तत एतैः कारणैरिमं नरनवं नराणां नवो यत्रासो नरनवो मनुष्यलोकस्तं, अशुलमशुलगन्धोपेतं न सुरा आगवन्ति ॥२३०॥ अशुजगन्धोपेतत्वमेव मनुष्यलोकस्य ख्यापयतिचत्तारि पंच जोअणसया गंधो य मणुअलोअस्त । नळं वच जेणं, न दु देवा तेण आवंति ॥२३॥ व्याख्या-येन कारणेन चत्वारि पञ्च वा योजनशतानि यावन्मनुष्यलोकस्य सम्बन्धिमृतककलेबरमूत्रपुरिपादिननवोऽशुलो गन्ध ऊर्व गति, तेन कारणेन देवा वैमानिका न तु नैव मनुष्यलोक श्रागन्ति, तीर्थकरादिकाले तु नीश्रकरादिपुण्यप्रजावादागवन्ति स्म । ननु नवन्यो योजनेच्यः परतो गता गन्धपुजला घ्राणेनिज्यविपया न जवन्ति. ततः | कथमुच्यते चत्वारि पञ्च वा योजनशतानि मनुष्यलोकस्याशुलो गन्ध ऊर्ध्व गति, तेन देवा नागचन्तीति ? सत्यमेतत् , किं तु य इतः स्थानावं गन्धपुजला गन्ति, ते नवन्यो योजनेच्यः परतो गता घाणेनिध्य विषया न जवन्ति, ये| त्वितः स्थानादूर्व निरन्तरं गन्ननिरपान्तरालेऽन्ये गन्धपुकता वास्यन्ते, ततोऽप्यूर्ध्व गन्ति, तैरपि निरन्तरमूर्ध्व गद्यहै निरन्येऽपान्तरालवर्तिनो गन्धपुजला जाव्यन्ते, ततोऽप्यूर्ध्व गन्ति, तैरप्यूर्व गझिरन्ये वात्यन्ते, इत्येवं परंपरया चत्वारि पश्च वा योजनशतान्यूर्व गन्धस्य संजवः । तत्र यदा मनुष्योत्रे प्रसूता मनुष्या मृतककलेवराणि च तियङम Page #200 -------------------------------------------------------------------------- ________________ वृहत्संग ॥नए| cotNAMASASkeletesKSACReso नुष्याणां नूयांसि जवन्ति तदा पञ्च योजनशतानि यावव गन्धस्य संजवः, शेषकालं तु चत्वारि योजनशतानीति | सटीका चत्वारि पञ्च वेत्युक्तम् ॥ ३१ ॥ | सम्पति देवाधिकारपरिसमाप्तिप्रदर्शनार्थ नरकाधिकारवक्तव्यतोपक्षेपार्थ चाहएवं देवोगाहणजवणाऊ वन्निया समासेणं । निश्पुढवीउँगाहण; नरएसु अर्ड परं बुलं ॥ २३ ॥ | व्याख्या-एवमुक्तेन प्रकारेण देवानामवगाहनाजवनायूंषि, उपलक्षणमेतत् , उपपातोपर्तनाविरहकाल उपपातोघर्तनायां च देवानां सङ्ख्या गत्यागती प्रसङ्गतो वर्षादीनि च वर्णितानि जषितानि । अतः परं नरकेषु नारकाणां स्थितिमायुष्क, पृथिवी रत्नप्रजाद्या, अवगाहनाः शरीराणि वक्ष्ये ॥ ३३॥ | तत्र यथोद्देशं निर्देश इति न्यायात् प्रथमतः स्थितिर्वक्तव्या, सा च विधा-जघन्योत्कृष्टा च, तत्र प्रथमत उत्कृष्टां स्थितिमाहसागरमेगं तिथ सत्त, दस य सत्तरस तह य बावीसा। तित्तीसं चेव दिई, सत्तसु पुढवीसु उक्कोसा ॥२३३/31 __ व्याख्या-सप्तसु पृथिवीब्वियं यथासङ्ख्यमुत्कृष्टा स्थितिः । तद्यथा-रत्नप्रजायां पृथिव्यामेकं सागरोपममुत्कृष्टा स्थितिः । शर्करामनायां त्रीणि सागरोपमाणि । वालुकाप्रनायां सप्त । पङ्कप्रजायां दश । धूमप्रजायां सप्तदश । तमःप्रजायां घाविंशतिः । तमस्तमःप्रजायां त्रयस्त्रिंशदिति ॥२३३ ॥ BALARAKAKAKAKAR Page #201 -------------------------------------------------------------------------- ________________ An GRICURRENSTEA n सम्प्रति सप्तस्वपि पृथिवीषु जघन्यां स्थितिमाहजा पढमाए जिहा, सा वीश्राए कणिहिश्रा नणिया। तरतमजोगो एसो, दसवाससहस्स रयणाएश्३५ व्याख्या-या प्रथमायां रत्नप्रजानिधायां पृथिव्यां ज्येष्ठोत्कृष्टा स्थितिः सागरोपमलक्षणा सा दितीयस्यां पृथिव्यां है शर्करामनायां कनिष्ठा जघन्या नणिता । एष तरतमयोगो जघन्योत्कृष्टस्थितियोगः सर्वास्वपि पृथिवीषु जावनीयः। तद्यथा-या हितीयस्यामुत्कृष्टा सा तृतीयस्यां जघन्या । या तृतीयस्यामुत्कृष्टा सा चतुर्थ्यां जघन्या । एवं या षष्ट्यामुस्कृष्टा सा सप्तम्यां जघन्या । “दस वाससहस्स रयणाए" इति प्रथमायां रत्नप्रजायां पृथिव्यां जघन्या स्थितिर्दश वर्षसहस्राणि । श्यमत्र नावना-रत्नप्रजायां पृथिव्यां जघन्या स्थितिर्दश वर्षसहस्राणि । शर्करामनायामेकं सागरोपमं । वालुकाप्रज्ञायां त्रीणि सागरोपमाणि । पङ्कप्रनायां सप्त । धूमप्रजायां दश । तमःप्रजायां सप्तदश । तमस्तमःमनायां 3 कालादिषु नरकावासेषु वाविंशतिरिति ॥ ३४ ॥ । इह रत्नप्रजायां त्रयोदश नरकप्रस्तटाः, शर्करामनायामेकादश, वालुकाप्रजायां नव, पङ्कप्रजायां सप्त, धूमप्रजायां पञ्च, तमःप्रजायां त्रयः, तमस्तमः प्रज्ञायामेकः । उक्तं च-"नरकपटखान्यधोऽधो घान्यां धान्यां हीनानि" । ततः प्रतिप्रस्तटं जघन्यामुत्कृष्टां च स्थिति विवकुः प्रथमतो रक्षमनायां गाथात्रयेणाहदसनाईय सहस्सा, पढमे पयरम्मि लिई जहन्नियरा।सासययुणिया विश्ए, तश्यम्मि पुणो श्मा होश onsertenente CROCa Page #202 -------------------------------------------------------------------------- ________________ सटीकः ।। वृहत्सं० 18 ननई लक जहन्ना, उक्कोसा पुवकोमि निदिहा।श्राश्वपुवकोमी, दसनागो सायरस्सियरा ॥ २३६ ॥ ॥ए.॥ दसनागो पंचमए, दो दसजागा य होश उक्कोसा । एगुत्तरवुढीए, दसेव नागा नवे जाव ॥ २३७ ॥ व्याख्या-रत्नप्रज्ञायां प्रथमे प्रस्तटे दश वर्षसहस्राणि जघन्या स्थितिः, उत्कृष्टा नवतिवर्षसहस्राणि । सैवेयं (सा चेयं ) जघन्योत्कृष्टा च शतगुणिता दितीये प्रस्तटे जघन्योत्कृष्टा च स्थितिनवति । तद्यथा-दश लदा जघन्या स्थितिः १००००० 0 । नवतिर्लक्षाः ए000000 उत्कृष्टा । तृतीये प्रस्तटे पुनरियं वक्ष्यमाणा जघन्योत्कृष्टा च स्थितिवति, तामेवाह-"ननई” इत्यादि, नवतिर्लदाः ए.00000 जघन्या, उत्कृष्टा पूर्वकोटिनिर्दिष्टा तीकरगणधरैः । चतुर्थे । प्रस्तट आदौ जघन्यपदे स्थितिः पूर्वकोटिः, इतरोत्कृष्टा सागरोपमस्य दशजागो दशमो जागः । पञ्चमे प्रस्तटे सागरोपमस्यैको दशजागो जघन्या स्थितिः, हौ दशनागावुत्कृष्टौ । अत ऊर्ध्वमेकैको दशनागः प्रतिप्रस्तटं तावकृर्षि नेतब्यो यावत्रयोदशे प्रस्तटे दशैव नागा उत्कृष्टा स्थितिनवति परिपूर्ण सागरोपमं नवतीत्यर्थः । तद्यथा-पठे प्रतरे को दशनागौ सागरोपमस्य जघन्या स्थितिः, त्रय उत्कृष्टा । सप्तमे प्रस्तटे त्रयो जघन्या, चत्वार उत्कृष्टा । अष्टमे प्रस्तटे चत्वारो जघन्या, पञ्चोत्कृष्टा । नवमे पञ्च जघन्या, पमुत्कृष्टा । दशमे षड् जघन्या, सप्तोत्कृष्टा । एकादशे सप्त जघन्या, अष्टावुत्कृष्टा । बादशेऽष्टौ जघन्या, नवोत्कृष्टा । त्रयोदशे नव जघन्या, दशोत्कृष्टा परिपूर्णसागरोपममुत्कृ-| टमित्यर्थः ॥ २३५-२३६-२३७ ॥ स्थापना SACROREOGRECRUICROADCASS Page #203 -------------------------------------------------------------------------- ________________ बृ० १६ रणप्रजानरकेषु प्रतरजघन्योत्कृष्टमायुः प्रतर १ 2 ३ ᄇ ए ६ ७ जघन्यसागर १०००० १०००००० ए०००००० पूर्वकोटी सा० २ ३ १ 0 जघन्यजाग ० जाग १० १० १० १० १० १० १० १० १० उत्कृष्टसागर ए०००० ए००००००| पूर्वकोटी सागर १ ३ ४ ५ ६ ७ १ उत्कृष्टजाग तदेवं प्रथमायां पृथिव्यां प्रतिप्रस्तटं जघन्यामुत्कृष्टां च स्थितिमनिधाय सम्प्रति शेषासु पृथिवीषु प्रतिप्रस्तटमुत्कृष्टां स्थितिं प्रतिपादयन् करणमाह . 0 ० ४ D ए | १० | ११ | १२ | १३ ५ ६ ७ ८ ० ए १० जाग १० १० १० १० १० १० १० १० १० १० वरि खिविविसेसो, सगपयर विभाग इछसंगुपितं । वरिम खिइविस दिउँ, इष्ठियपयरम्मि उक्कोसा ॥ २३७ ॥ * Page #204 -------------------------------------------------------------------------- ________________ S वृहत्सं० ****** S व्याख्या-नपरितन्यां हितौ योत्कृष्टा स्थितिस्तस्या विश्लेषो विवक्षितपृथिव्युत्कृष्टस्थितेः सकाशादपनयनं, विश्लेषे है। सटीकः॥ च कृते यदवतिष्ठते, तस्य स्वकप्रतरैर्विजागो जागहरणं, जागे च हते यक्षग्धं तदिष्टप्रतरमानेन गुण्यते, गुणिते च सति यदागवति, तपरितनस्थितिसत्कोत्कृष्टस्थितिसहितं तत्र प्रतर उत्कृष्टा स्थितिः। तद्यथा-शर्कराप्रजायामुत्कृष्टा स्थितिस्त्रीणि सागरोपमाणि, तेच्यो रत्नप्रजापृथिव्युत्कृष्टा स्थितिरेकसागरोपमप्रमाणा विश्लिष्यते, स्थिते शेषे ६ सागरोपमे, तयोः शर्कराप्रजागतैरकादशतिः प्रस्तटैर्जागो हियते, खब्धौ धौ सागरोपमस्यैकादशजागौ, तदिष्टप्रतरेणैकेन गुण्यते, एकेन च गुणितं तदेव नवतीति तावेव हौ सागरोपमस्यैकादशजागौ जाती, तावुपरितनपृथिव्युत्कृष्टस्थितिसहितौ शर्क-IK राप्रजायाः प्रथमे प्रस्तटे उत्कृष्टस्थितिरेकं सागरोपमं घौ च सागरोपमस्यैकादशनागौ तत्रोत्कृष्टा स्थितिरित्यर्थः । यदि पुनर्पितीये प्रस्तट उत्कृष्टा स्थितिआतुमिष्यते तर्हि तौ धौ सागरोपमस्यैकादशजागौ हान्यां गुण्येते, जाताश्चत्वार एकादशजागाः, ते रत्नप्रजापृथिव्युत्कृष्टस्थितिसहिताः क्रियन्ते, हितीये प्रस्तट उत्कृष्टा स्थितिः । एवं तृतीये षट् । चतुर्थेऽष्टौ । एवं प्रतिप्रस्तटं जागघयवृधिस्तावदवसेया यावदेकादशं प्रस्तटं । एकादशनिश्च नागैः सागरोपमं कर्तव्यं । तत्र एकादशे प्रस्तटे त्रीणि सागरोपमाणि ज्ञातव्यानि । या च पूर्वप्रस्तट उत्कृष्टा सोत्तरस्मिन् प्रस्तटे जघन्या । ततोऽयं तात्पर्यार्थःशर्करामनाया प्रथमे प्रस्तटे जघन्या स्थितिरेक सागरोपमं, उत्कृष्टैक सागरोपमं कौ च सागरोपमस्यैकादशनागौ। तिी- ॥ १ ॥ ये प्रस्तटे जघन्या स्थितिरेक सागरोपमं कौ च सागरोपमस्यैकादशनागौ, उत्कृष्टैकं सागरोपमं चत्वारः सागरोपमस्यैकादशजागाः। तृतीये जघन्या स्थितिरेक सागरोपमं चत्वारः सागरोपमस्यैकादशजागाः, उत्कृष्टकं सागरोपमं षट् सागरो ACRORN-SCANCIENCREACEBCAMG OCOCHOCO रामनाया प्रथमे प्रस्तटे जपन्या । या च पूर्वप्रस्तट उत्कृष्ट नाय नागैः सागरोपमं कर्तव्यं । Page #205 -------------------------------------------------------------------------- ________________ पमस्यैकादशनागाः । चतुर्थे प्रस्तटे जघन्या स्थितिरेक सागरोपमं षट् सागरोपमस्यैकादशनागाः, उत्कृष्टैकं सागरोपममष्टौ सागरोपमस्यैकादश जागाः । पञ्चमे प्रस्तटे जघन्यैकं सागरोपममष्टौ सागरोपमस्यैकादशजागाः, उत्कृष्टैकं सागरोपमं दश सागरोपमस्यैकादशनागाः । पठे प्रस्तटे जघन्यैकं सागरोपमं दश सागरोपमस्यैकादशजागाः, उत्कृष्टा के सागरोपमे एकः सागरोपमस्यैकादशनागः । सप्तमे प्रस्तटे जघन्या के सागरोपमे एकः सागरोपमस्यैकादशजागः, उत्कृष्टा सागरोपमे त्रयः सागरोपमस्यैकादशनागाः। श्रष्टमे प्रस्तटे जघन्या सागरोपमे त्रयः सागरोपमस्यैकादशनागाः, उत्कृष्टा हे सागरोपमे पञ्च सागरोपमस्यैकादशजागाः। नवमे प्रस्तटे जघन्या सागरोपमे पञ्च सागरोपमस्यैकादशजागाः, उत्कृष्टा ३ सागरोपमे सप्त सागरोपमस्यैकादशजागाः । दशमे जघन्या के सागरोपमे सप्त सागरोपमस्यैकादशजागाः, उत्कृष्टा 3 सागरोपमे नव सागरोपमस्यैकादशनागाः । एकादशे जघन्या के सागरोपमे नव सागरोपमस्यैकादशजागाः, उत्कृष्टा त्रीणि सागरोपमाणि ॥ स्थापना शर्कराप्रजानरकेषु प्रतरजघन्योत्कृष्टमायुःप्रतर जघन्यसागर ११-३१-४१-६१-०१-१०३-१२-३२-५३-२-ए जघन्यत्नाग ० ११ ११ ११ ११ ११ ११ ११ ११ ११ ११ उत्कृष्टसागर १-२१-४१-६१-०१-१०३-११-३२-५३-७२-ए ३ उत्कृष्ट नाग ११ ११ ११ ११ ११ ११ ११ ११ ११ ११ | ११| RAACHAACACADASANC4K Page #206 -------------------------------------------------------------------------- ________________ वृहत्संग ॥ए ॥ SOCIOLORCHESSAGE तथा वालुकाप्रज्ञायामुत्कृष्टा स्थितिः सप्त सागरोपमाणि, तेन्यः शर्कराप्रजापृथिव्युत्कृष्टा स्थितिः सागरोपमत्रयप्र-18| सटीकः ।। माणा विश्लिष्यते, स्थितानि शेषाणि चत्वारि सागरोपमाणि, तेषां वालुकागतैर्नवनिः प्रतरैर्जागो हियते, लब्धाश्चत्वारः सागरोपमस्य नवजागाः, त इष्टप्रतरेणैकेन गुण्यन्ते, जातास्त एव चत्वारो नवजागाः, त उपरितनशर्करामनापृथिव्युत्कृPष्टस्थितिसहिता वालुकाप्रजायाः प्रथमे प्रस्तट उत्कृष्टा स्थितिः । एवं करणवशतः प्रतिप्रस्तट जागचतुष्टयवृद्ध्या प्रतिप्रस्त टमुत्कृष्टा स्थितिस्तावघाच्या यावच्चरमे प्रस्तटे सप्त सागरोपमाएयुत्कृष्टा स्थितिः, पूर्वपूर्वप्रस्तटगता चोत्कृष्टा स्थितिरुत्तरस्मिन्नुत्तरस्मिन् जघन्या। तद्यथा-वालुकाप्रनायाः प्रथमे प्रस्तटे जघन्या स्थितिस्त्रीणि सागरोपमाणि, उत्कृष्टा त्रीणि साग रोपमाणि चत्वारश्च सागरोपमस्य नवजागाः । दितीये प्रस्तटे जघन्या त्रीणि सागरोपमाणि चत्वारः सागरस्य नवजागाः, हाउत्कृष्टा त्रीणि सागरोपमाण्यष्टौ सागरोपमस्य नवनागाः। तृतीये प्रस्तटे जघन्या त्रीणि सागरोपमाण्यष्टौ सागरोपमस्य नवजागाः, उत्कृष्टा चत्वारि सागरोपमाणि त्रयः सागरोपमस्य नवजागाः । चतुर्थे प्रस्तटे जघन्या चत्वारि सागरोपमाणि त्रयः सागरोपमस्य नवजागाः, उत्कृष्टा चत्वारि सागरोपमाणि सप्त सागरोपमस्य नवनागाः । पञ्चमे प्रस्तटे जघन्या चत्वारि सागरोपमाणि सप्त सागरोपमस्य नवजागाः, उत्कृष्टा पञ्च सागरोपमाणि घौ सागरोपमस्य नवनागौ । षष्ठे प्रस्तटे ॥ ए ॥ जघन्या पञ्च सागरोपमाणि घौ सागरोपमस्य नवजागौ, उत्कृष्टा पञ्च सागरोपमाणि षट् सागरोपमस्य नवजागाः । सप्तमे|* प्रस्तटे जघन्या पञ्च सागरोपमाणि षट् सागरोपमस्य नवजागाः, उत्कृष्टा षट् सागरोपमाएयेकः सागरोपमस्य नवनागः। Page #207 -------------------------------------------------------------------------- ________________ ** %AGARIKAAGAGRA श्रष्टमे प्रस्तटे जघन्या षट् सागरोपमाष्येकः सागरोपमस्य नवजागः, उत्कृष्टा पट् सागरोपमाणि पश्च सागरोपमस्य नव-४ लागाः। नवमे प्रस्तटे जघन्या षट् सागरोपमाणि पञ्च सागरोपमस्य नवनागाः, उत्कृष्टा परिपूर्णानि सप्त सागरोपमाणि॥ वालुकाप्रजानरकेषु प्रतरजघन्योत्कृष्टमायुःप्रतर १ २ ३ ४ ५ ६ | 30ए। जघन्यसागर ३३-४३-०४-३४-g.५-५-६६-१६-५ जघन्यजाग ० ए एएएएएएए उत्कृष्टसागर ३-४३-७४-३४-७५-२५-६६-१६-५७ उत्कृष्ट नाग । ए ए ए ए ए ए ए ए . तथा चतुर्थपृथिव्यामुत्कृष्टा स्थितिः दश सागरोपमाणि, तेन्यो वालुकाप्रजापृथिव्युत्कृष्टा स्थितिः सागरोपमसप्तकप्र. माणा विश्लिष्यते, स्थितानि शेषाणि त्रीणि सागरोपमाणि, तेषां पङ्कप्रजागतैः सप्ततिः प्रस्तटैर्जागो हियते, खब्धास्त्रयः |सागरोपमस्य सप्तनागाः, त इष्टप्रतरेणैकेन गुण्यन्ते, जातास्त एव त्रयः सागरोपमस्य सप्तनागाः, त उपरितनवालुकापथिव्युत्कृष्टस्थितिसहिताः पङ्कप्रजायाः प्रथमे प्रस्तट उत्कृष्टा स्थितिः । एवं करणवशतो जागत्रयवृद्ध्या प्रतिप्रस्तटमुत्कृष्टा स्थितिस्तावघाच्या यावच्चरमे प्रस्तटे दश सागरोपमाण्युत्कृष्टा स्थितिः, पूर्वपूर्वप्रस्तटगता चोत्कृष्टा स्थितिरुत्तरस्मिन्नुत्तरस्मिन् जघन्या । तद्यथा-पकमनायाः प्रथमे प्रस्तटे जघन्या स्थितिः सप्त सागरोपमाणि, उत्कृष्टा सप्त सागरोपमाणि * Page #208 -------------------------------------------------------------------------- ________________ ACANOR वृहत्सं० त्रयः सागरोपमस्य सप्तनागाः। वितीये प्रस्तटे जघन्या सप्त सागरोपमाणि त्रयः सागरोपमस्य सप्तजागाः, उत्कृष्टा सप्त सटीका।। सागरोपमाणि षट् सागरोपमस्य सप्तनागाः । तृतीये प्रस्तटे जघन्या सप्त सागरोपमाणि षट् सागरोपमस्य सप्तनागाः, ॥ ३॥ उत्कृष्टा अष्टौ सागरोपमाणि कौ सागरोपमस्य सप्तजागौ । चतुर्थे प्रस्तटे जघन्याऽष्टौ सागरोपमाणि घौ सागरोपमस्य सप्तनागौ, उत्कृष्टाऽष्टौ सागरोपमाणि पञ्च सागरोपमस्य सप्तजागाः। पञ्चमे प्रस्तटे जघन्याऽष्टौ सागरोपमाणि पश्च साग रोपमस्य सप्तनागाः, उत्कृष्टा नव सागरोपमाएयेकः सागरोपमस्य सप्तनागः । षष्ठे प्रस्तटे जघन्या नव सागरोपमाएयेकः ऐसागरोपमस्य सप्तनागः, उत्कृष्टा नव सागरोपमाणि चत्वारः सागरोपमस्य सप्तनागाः । सप्तमे प्रस्तटे जघन्या नव साग-31 रोपमाणि चत्वारः सागरोपमस्य सप्तनागाः, उत्कृष्टा परिपूर्णानि दश सागरोपमाणि ॥ स्थापनाभी पङ्कप्रनानरकेषु प्रतरजघन्योत्कृष्टमायुःप्रतर १२३४५६७ तथा पश्चमपृथिव्या उत्कृष्टा स्थितिः सप्तदश सागरोपमाणि, जघन्यसागर 9 -३७-६०-२७-५५-१-४ तेन्यः पङ्कअनोत्कृष्टा स्थितिर्दशसागरोपमप्रमाणा विश्लिष्यते, जघन्यत्जाग.७७७७७७ स्थितानि शेषाणि सप्त सागरोपमाणि, तेषां धूमप्र उत्कृष्टसागर -३७-६०-२०-ए-१-४१० पञ्चभिः प्रतरैर्जागो हियते, हृते च जागे खन्धमेकं सागरोपमं, बौ2|॥ ए३ ॥ उत्कृष्ट नाग 3/3/3/9/0/ . ! च सागरोपमस्य पञ्चजागी, एतच्चेष्टप्रतरेणैकेन गुण्यते, एकेन च गुणितं तदेव नवतीति ततस्तपरितनपङ्कपृथिवीगतदशसागरोपमप्रमाणोत्कृष्ट स्थितिसहितं धूमप्रजायाः पृथिव्याः प्रथमे * ARMERSARKAROSAGAR AMSAUGARCAN Page #209 -------------------------------------------------------------------------- ________________ एकः सागरोपमत्वमाणि त्रयः सागरामाणि, तेच्यो मन प्रस्तटै गो भवति, ततस्तापरिमाणं । ACCUSTOMERRORSCOCRACK प्रस्तट उत्कृष्टस्थितिपरिमाएं । एवं करणवशतः प्रतिप्रस्तटमुत्कृष्टा स्थिति वनीया, पूर्वपूर्वप्रस्तटगता चोत्कृष्टा स्थिति-5 रुत्तरस्मिन्नुत्तरस्मिन् जघन्या वेदितव्या । सा चैवं-धूमप्रनायाः प्रथमे प्रस्तटे जघन्या स्थितिर्दश सागरोपमाणि, उत्कृष्टैकादश सागरोपमाणि घौ सागरोपमस्य पञ्चनागौ। हितीये प्रस्तटे जघन्यैकादश सागरोपमाणि कौ च सागरोपमस्य पश्चनागौ, उत्कृष्टा बादश सागरोपमाणि चत्वारः सागरोपमस्य पश्चन्नागाः । तृतीये प्रस्तटे जघन्या बादश सागरोपमाणि चत्वारः सागरोपमस्य पञ्चजागाः, उत्कृष्टा चतुर्दश सागरोपमाएयेकः सागरोपमस्य पञ्चलागः। चतुर्थे प्रस्तटे जघन्या| चतुर्दश सागरोपमाएयेकः सागरोपमस्य पश्चनागः, उत्कृष्टा पञ्चदश सागरोपमाणि त्रयः सागरोपमस्य पञ्चजागाः। पञ्चमे प्रस्तटे जघन्या पञ्चदश सागरोपमाणि त्रयः सागरोपमस्य पञ्च नागाः, उत्कृष्टा परिपूर्णानि सप्तदश सागरोपमाणि। तथा तमःप्रलापृथिव्यामुत्कृष्टा स्थितिर्वाविंशति सागरोपमाणि, तेन्यो धूमप्रनोत्कृष्टा स्थितिः सप्तदशसागरोपमप्रमाणा विश्लिष्यते, स्थितानि शेषाणि पञ्च सागरोपमाणि, तेषां तमःप्रनागतस्त्रिनिःप्रस्तटै गो हियते, हृते च जागे लब्धमेकं सागरोपमं घौ च सागरोपमस्य त्रिनागौ, तच्चेष्टप्रतरेणैकेन गुण्यते, एकेन च गुणितं तदेव जवति, ततस्तपरितनधूम-] प्रजागतसप्तदशसागरोपमप्रमाणोत्कृष्टस्थितिसहितं, एतावनमःप्रजायाः पृथिव्याः प्रथमे प्रस्तट उत्कृष्ट स्थितिपरिमाणं ।। एवं करणवशात् प्रतिप्रस्तटमुत्कृष्टा स्थितिर्वेदितव्या, या च पूर्वपूर्वप्रस्तटोत्कृष्टा स्थितिः सोत्तरस्मिन्नुत्तरस्मिन् प्रस्तटे जघन्या । तद्यथा-तमःप्रजायाः पृथिव्याः प्रथम प्रस्तटे जघन्या स्थितिः सप्तदश सागरोपमाणि, उत्कृष्टाऽष्टादश सागरोपमाणि दो सागरोपमस्य त्रिनागौ। दितीये प्रस्तटे जघन्या स्थितिरष्टादश सागरोपमाणि कौ च सागरोपमस्य त्रिनागौ, +KA-GGALSCRICROCAKACACACACAG Page #210 -------------------------------------------------------------------------- ________________ वृहत्संग सटीकः। ॥ए ॥ उत्कृष्टा विंशतिसागरोपमाएयेकः सागरोपमस्य त्रिजागः । तृतीये प्रस्तटे जघन्या विंशतिः सागरोपमाएयेकः सागरोपमस्य त्रिजागः, उत्कृष्टा परिपूर्णानि घाविंशतिः सागरोपमाणि। सप्तम्यां तु तमस्तमःप्रजायां पृथिव्यां हाविंशतिः सागरोपमाणि जघन्या स्थितिः, उत्कृष्टा स्थितिस्त्रयस्त्रिंशत् सागरोपमाणि ॥ त्रयाणां स्थापनाधूमप्रजानरकेषु प्रतरजघन्यो तमःप्रजानरके. तमस्तमःप्रजानरके० है प्रतर १ २ ३ ४ ५ १ २ ३ । ज० सा० १० ११-२१२-४१४-११५-३ १७ १७-२२०-१ जा नाग ०५ ५ ५ ५ उ० सा०११-२१२-४१४-११५-३ १७१०-१२०-१२३३३ ज. ना० ५ ५ ५ ५ । ० ३ ३ ० ० | नरकेषु च यस्य यावती स्थितिः स तावन्तं कार्य निरन्तरमनुबमां दु:खवेदनामनुजवति, न त्वविनिमीसनकालमात्रमपि सुखं । उक्तं च (जीवानिगमे)-"अविनिमीखणमित्तं नस्थि सुहं सुरकमेव अणुवई । नरए नेरश्याणं, अहो निसिं पच्चमाणाणं ॥१॥* मु:खवेदना नरकेषु त्रिविधा, तद्यथा-त्रिस्वन्नावजा, परस्परोदीरिता, संक्लिष्टाऽसुरोदीदारिता च । क्षेत्रस्वजावजा नरकेष्वधोधोऽशुजाशुजतराऽशुलतमा । तत्र रत्नप्रजायां पृथिव्यामुष्णवेदना, सा चातितीव्रा,* तस्याश्च स्वरूपमेवं प्रवचनवेदिनः प्रदर्शयन्ति, यथा कस्यापि पुंसो निदाघचरमकाले पित्तव्याधिप्रकोपानिजूतस्य सर्वतः PRAKA-%%%%ASARAN Page #211 -------------------------------------------------------------------------- ________________ | प्रदीप्ताग्निराशिपरिवृतस्य मेघविनिर्मुक्ते नजसि मध्याह्ने वातप्रचाररहिते तिरस्कृतातपत्रस्य यादृगुष्ण वेदनारूपं दुःखं, | ततोऽनन्तगुणं रलप्रजायां नारकेषु । अपि च स नारको यदि किस तस्मात् स्थानादुत्पाव्य सुसंनृतखादिराङ्गारराशाबुदीते प्रदिष्यते, ततः सुशीतमृडमारुतां शीतलां बायामिव प्राप्तः सुखमनुपमं विन्द्यात्, निषां चोपलनेत । रत्नप्रजातोऽपि शर्कराप्रजायामुष्ण वेदना तीव्रतरा । ततोऽपि बालुकाप्रजायां तीव्रतमा । पङ्कप्रजायां चतुर्थ्यां पृथिव्यां बहुपूपरितनेषु नरकावासेपूष्णवेदना, स्तोकेषु शेषेष्वधस्तनेषु नरकावासेषु शीतवेदना । तस्याश्च स्वरूप मित्थं प्रवचनवेदिनः प्रकटयन्ति - पौषे माघे वा मासे रात्रौ तुपारका लिप्तगात्रस्य हृदयकरचरणदशनाधरौष्ठप्रकम्पकारिणि प्रतिसमयप्रवृद्धमाने प्रवाति शीतमारुते निरग्नेर्निराश्रयस्य निष्प्रावरणस्य यादृक् शीतसमुद्भवं दुःखं, ततोऽनन्तगुणं शीतवेदनेषु नरकेषु । श्रपि चैवं संभाव्यते - स यदि नारकः शीतवेदनान्नरका लिप्य माघमासे रात्रौ नमसि तुषारराशौ सकलशरी| रप्रकम्पकारिणि प्रक्षिप्यते ततः स सुखमनुपमं विन्द्यात्, निद्रां चोपलनेत । पञ्चम्यां तु धूमप्रजायां पृथिव्यां वदुषु नरकावासेषु शीतवेदना स्तोकेपूष्णवेदना । एते च द्वे अपि वेदने चतुर्थपृथिव्यपेक्षयाऽनन्तगुणे । षष्ट्यां च तमःप्रजानिधानायां पृथ्व्यां केवला शीतवेदना, सा च पञ्चमपृथिव्यपेक्षयाऽतिकष्टतरा । ततोऽपि या सप्तम्यां शीतवेदना साऽतिकष्टतमा । योऽपि च पुफलानां बन्धनगतिसंस्थाननेदवर्णगन्धरसस्पर्शागुरुलघुशब्दरूपो दशविधः परिणामः सोऽपि नर| केषु तथाक्षेत्रस्वाजाव्यादतिपीमाजनकः । तथाहि - यस्तैः तै पुलैः प्रतिक्षणमाहार्यैः सह संबन्धलक्षणो बन्धनपरिणामः स महाग्यादिसंबन्धादप्यधिकवेदनः । योऽपि चोष्ट्रादिरूपो गतिपरिणामः स तप्तलोहादिपदन्यासादधिकतरपीका Page #212 -------------------------------------------------------------------------- ________________ वृहत्संग ॥ ५॥ जनकः । संस्थानपरिणामोऽप्यत्यन्तजयन्यदुएमरूपः स्वस्यापि च दृश्यमानो महोगजनकः । संस्थानं च नारकाणां खून-5 सटीकः॥ पक्षस्याएडजपक्षिण श्व पूर्वसूरयो व्यावर्णयन्ति । नेदपरिणामो नाम कुम्न्यादिन्यो यत् पुजलविचटनं तवस्त्रोपनिपातादप्यतिपीमाकारि । वर्णपरिणामः परमनिकृष्टो बिनीषणः । तथाहि ते नरकावासा अविद्यमानधाराः सर्वासु दिनु । विदिचूर्वमधश्चोपमातीतेन जयानकेनादृष्टपर्यन्तेन तमसा नित्यान्धकाराः श्लेष्ममूत्रपूरीपश्रो(स्रो)तोमलरुधिरवसामेदः पूत्यानुलिप्तजूतलप्रदेशाः श्मशानमिव पूतिमांसकेशास्थिचर्मदन्तनखास्तीर्ण नूमयः । गन्धपरिणामः शृगालमा-|| र्जारनकुलसर्पमूषकहस्त्यश्वगोमनुष्याणां यानि जीव विनमुक्तानि कलेवराणि तत्क्वाथादप्यधिकमशुलतरः। रसपरिणामो घोषातक्यादिनिस्यन्दादप्यतिकटुकः । स्पर्शपरिणामो वृश्चिककपिकलादिस्पर्शादप्यधिकतरफुःखावहः । अगुरुलघुपरिणामोऽतितीव्रानेकपुःखसमाश्रयः । शब्दपरिणामोऽपि तेपामतीवाशुनः, तथाहि-ते सदैव पीमयाकान्तमनसः करुणरात्तस्वरैर्विलापैरारटन्तस्तिष्ठन्ति, कुत्पिपासे अपि नारकाणामतिकटतमरूपे, ते हि नारका अनुपरतशुष्कन्धनोपादानेनाग्निनेवातितीदणेन प्रततेन कुञाग्निना दह्यमानशरीराः सदा व्यवतिष्ठन्ते । अपिच यदि ते सर्वानपि सकलजगतिनो घृतादिपुजलानाहारयेयुस्तथापि न ते तृप्तिमासादयन्ति । पिपासयाऽपि च ते तीत्रानुषक्तया सदैव शुष्ककरगष्ठतालजिह्वा वर्तन्ते । अपिच यदि सर्वानपि समुपान् पिबेयुस्तथापि न ते तृप्तिमश्नुवते । किं तु वर्धेयातामेवाधिक अधिकतरे ए५॥ कुत्पिपासे तेषामिति । यदपि च नारकाणामवधिज्ञानं विजङ्गानं वा तदपि तेषां पुःखकारणं, ते हि दूरत एव तिर्यगूर्वमधश्च निरन्तरं फुःखहेतुमागवन्तं पश्यन्ति, दृष्ट्वा च नयेन कम्पमाना श्रवतिष्ठन्ते । इयं समस्तापि क्षेत्रस्वन्नावजा FRAKHANCREACREACANCARNCRece: Page #213 -------------------------------------------------------------------------- ________________ दुःखवेदना । सम्प्रति परस्परोदीरिता कथ्यते-इह विविधा नारकाः, तद्यथा-सम्यग्दृष्टयो मिथ्यादृष्टयश्च । तत्र ये मिथ्यादृष्टयस्ते मिथ्याज्ञानावलिप्तचेतसः परमार्थमजानानाः परस्पर मुदीरयन्ति दुःखानि । सम्यग्दृष्टयस्तु नूनमस्मानिः कृतं जन्मान्तरेऽपि तत् किमपि पापं प्राणिहिंसारूपं येन निमग्ना वयं परमपुःखाम्नोधाविति परिजावयन्तः सहन्ते सम्यक् परोदीरितानि पुःखानि, न पुनरन्येषां मुःखमुत्पादयन्ति, दृष्टविपाकत्वात् , अत एव च ते मिथ्यादृष्टिन्योऽधिकतरफुःखाः प्रवचने प्रतिपाद्यन्ते, जूयिष्ठतया मानसिकमुःखसंचवात् । येऽपि च मिथ्यादृष्टयः परस्परमुदीरयन्ति दुःखानि तेऽप्येवं यथेह जगत्यपूर्वान् ग्रामान्तरादागतः शुनो दृष्टा तगामवास्तव्याः श्वानो निर्दयं क्रुध्यन्ति परस्परं प्रहरन्ति च । तथा तेषामपि नारकाणां विनङ्गज्ञानवखेन ड्रत एवान्योऽन्यमालोक्य तीब्रानुशयो महान् क्रोध नपजायते । ततः क्रोधाग्निनोद्दीपितमनसो दुःखसमुद्घातनिपतिता अतर्किताः श्वान श्व समुघता वैक्रियत्नयानक रूपमाधाय तेष्वेव स्वस्वनरकावासेषु क्षेत्रानुनावजनितानि पृथिवीपरिणामरूपाणि यान्ययःशूलशिलामुशरकुन्ततोमरासिपट्टखड्गयष्टिपरशुप्रतीनि प्रहरणानि वैक्रियकृतानि वा तान्यादाय तैः करचरणदशनैश्च परस्परमजिघ्नन्ति । ततः परस्परानिघाततो विकृताङ्गा निःस्वनन्तो गाढवेदना सूनाघातनप्रविष्टा महिषादय श्व रुधिरकर्दमे विचेष्टन्ते । एवमादिका परस्परोदी-18 रिता पुःखवेदना । संक्लिष्टाऽसुरोदीरिता नाम परमाधार्मिकोदीरिता । ते च परमाधार्मिकाः पञ्चदश, तद्यथा-अम्बाः ११, थम्बरीषाः २, श्यामाः ३, शबलाः , रुकाः ५, अपरजाः ६, कालाः ७, महाकालाः ७, असयः ए, धनुनामानः दि१०, कुम्लीनामानः ११, वालुकानामानः १२, वैतरणीनामानः १३, खरस्वराः १५, महाघोषाः १५॥ एते चित्राजिरु KKAGARRORRECE HEARRANGALORRECRACACANCELCOM Page #214 -------------------------------------------------------------------------- ________________ वृहत्सं० पपत्तिजिनारकाणां वेदनाः समुदीरयन्ति । तद्यथा-कदाचित्तप्तायोरसपानं कारयन्ति, कदाचित्तप्तायःस्तम्नासिङ्गानं, | सटीकः॥ तथा कूटशाहमलीनामग्रजागेप्यारोपणं कुर्वन्ति, अयोधनेनानिघातं, वासीकुरादिनिस्तक्षणं तदित्वा च तदुपरि दारत॥ ए६॥ हप्ततैलाभिषेकं, अयस्कुन्ताग्रेषु प्रोतनं, अम्बरीषेषु नर्जनं, तिलवद्यन्त्रेषु पीमनं, क्रकचेन पाटनं, तथा सिंहव्याघ्रदीपि शृगालगृध्रकङ्कोलूकश्येनादीन नानाविधान् वैक्रियान् कृत्वा तैरनेकधा कदर्थनं, तप्तवालुकासु मध्येऽवतारणं, असिपत्रवनमध्ये प्रवेशनं, वैतरण्यां नद्यामवतारणं, परस्परमायोधनमित्यादि । श्रपिच ते कुम्नी नैरयिकान् पचन्ति, ते च पच्यमानाः परितापमसहन्तो यदि प्रयत्नविशेषादूर्ध्वमुत्प्लवन्ते तत उत्कर्षतः पञ्च योजनशतान्यूर्व गवन्ति, ततो निप|तन्तोऽपान्तराले प्रोणकाकैर्वज्रतुएमानिश्चयूनिरितश्चेतश्च त्रोव्यमानाः किश्चिषा मी निपतन्ति, निपतिताश्च सन्तो विकुर्वितैयाघ्रादिजिविलुप्यन्ते । उक्तं च सूत्रकृताङ्गचूणों-"ते तेरझ्या पिउपयणगमासु पयणगेसु निक्रिगाइ व मनमाणा नस्फिति नेरझ्याणुप्पा नहुं पंचेव जोयणसयाई ततो नप्फिमिया वि संता नळू काएहि विविहे हिं श्रनमुहहिं खङमाणा नरिकयसेसा नूमि संपत्ता वग्घसियालाइएहिं खऊति"। किमर्थमेत एवं ? इति चेदुच्यते-ते हि प्राग्जन्मनि संक्लिष्टक्रूरकर्माणः पापानिरतिशीलाः पञ्चाश्यादिरूपं मिथ्याकष्टतपः कृत्वा राडीमासुरीं गतिमनुप्राप्ताः सन्तस्तानीट्यानारकाणामुक्तस्वरूपा वेदनाः समुदीरयन्ति, यथा चेह मनुष्यलोके मेषकुक्कुटवर्तकलावकान् मुष्टिमांश्च युध्यमानान् । ए६॥ परस्परं चान्निघ्नतः पश्यतां रागपाजिजूतानामकुशलानुवन्धिपुण्यानां परा प्रीतिः संजवति, तथा तेषां परमाधार्मिकाणां, तथा तथा नारकान् यातयतां परस्परमजिघ्नतश्च पश्यतां महान् प्रमोद उपजायते, प्रमोदवशाच्च ते महतोट्टहासान् Wishxxxxx Page #215 -------------------------------------------------------------------------- ________________ वृ० १७ कुर्वन्ति, चेलोत्पं विदधति, इस्ततसेन च दृष्टा भूमिमान्घ्नन्ति । न च तेषां प्रेणादी शुभेऽपि तादृशी प्रीतिर्यादृशी नारकाणां कदर्थनोत्पादने । तथाकर्मादयवशात् तेषामपि च नारकाणामित्यं कदर्थ्यमानानामसाधारणं दुःखमनुजवतां | मरणमपि काङ्क्षतां न विपत्तिरकाले संपद्यते, तथारूपायुःकर्मविपाकोदयप्रभावात् । तत्र क्षेत्रस्वभावजा दुःखवेदना सप्तस्वपि पृथिवीषु, परस्परोदीरिता पष्ठीं पृथिवीं यावत्, परमाधार्मिकोदी रिताद्यासु तिसृषु पृथिवीषु । तथा चोक्तं- “सत्तसु | खित्तसहावा, अन्नुन्नुदीरिया य जा बहिं । तिसु श्रइमासु वियणा, परमाह म्मियसुरकया य ॥ १ ॥ इह परस्परोदी| रिता षष्ठीं पृथिवीं यावदित्युच्यते विचित्रासिकुन्तादिविकुर्वितप्रहरणा निघातरूपं परस्परोदी रणमधिकृत्य, यावता पुनः सप्तम्यामपि परस्परोदीरिता वेदितव्या । तथाहि - तेऽपि सप्तमपृथिवीनारका लोहितकुन्थुरूपाण्यनेकानि विकुर्वित्वा | परस्परमुदीरयन्ति दुःखं । तथा चोक्तं जीवाजिगमे - "मसत्तमासु णं पुढवीसु नेरश्या लोहियकुंथुरूवाई वामयतुकाई गोमयकी कसमालाई विजबित्ता समरस कार्य समतुरंगेमाणा समतुरंगेमाणा सयपोरा किमिया इव चालेमाणा चालेमाणा तो अंतो अणुष्पविसमाणा अणुपविसमाणा वैयां उदीरयंति" इति । अत्र समतुरंगमाणा इति देशी - | वचनत्वात् जयन्तो जयन्तः, “सयपोरा किमिया इव त्ति” शतपर्वकृमय श्व इकुकृमय इवेत्यर्थः ॥ २३८ ॥ सम्प्रति नरकपृथिवीनामनिधान गोत्रप्रतिपादनार्थमाह | घम्मा वंसा सेला, अंजण रिठा मघा य माघवई । पुढवीणं नामाई, रयणाई हुंति गोत्ताई ॥ २३९ ॥ व्याख्या - इह यशिरन्वयमभिधानं तन्नामेत्यनिधीयते, यत्पुनः सान्वयं तोत्रं । तत्र सप्तानामपि पृथिवीनां यथा Page #216 -------------------------------------------------------------------------- ________________ वृहत्संग ॥ ७॥ RRORESCREENERGACA-NAGA सत्यममूनि नामानि, तधना-प्रथमा पृथिवी धर्मा १, वितीया वंशा २, तृतीया शैला ३, चतुर्थ्यञ्जना ४, पञ्चमी सटीकः॥ रिष्टा ५, षष्ठी मघा ६, सप्तमी माघवती ७ इति । रत्लादीनि पदैकदेशे पदसमुदायोपचारात्नप्रनादीनि नामानि गोत्राएयन्वर्थयुक्तानि, तद्यथा-रत्नानि वज्रादीनि, प्रजाशब्दोऽन्न सर्वत्रापि रूपयाची, रत्नानि प्रना रूपं स्वनायो यस्याः सा रत्नप्रजा रत्नस्वजावा रत्नमयी रत्नबहुलेत्यर्थः । एवं शर्करामजादीन्यपि नामानि याच्यानि ॥ २३॥ सम्प्रति घमादिपृथिवीनामेव प्रतिष्ठान विधिं संस्थान विधिं च प्रतिपादयतिजददीघणतणुवाया, थागासपहिया ज सहा। घम्माई पुढवी, उत्ताश्वत्तसंगणा ॥२४॥ व्याख्या-सर्वा अपि धर्मादिपृथिव्यः प्रत्येकमुदधिघनतनुवाताकाशप्रतिष्ठिताः घनग्रहण मुदधौ वाते च संबध्यते, घनोदधिधनवाततनुवाताकाशप्रतिष्ठिता इत्यर्थः । तथाहि-धर्मा पृश्रिध्यनन्तरं घनोदधौ प्रतिष्ठिता, धनोदधिरपि धनवाते, घनवातोऽपि तनुवाते, तनुवातोऽप्याकाशे, श्राकाशं च स्वप्रतिष्ठितमिति । तत्र घनोदधिः कग्निस्तिमितोदकरूपः, स च तथास्वानाव्यान प्रस्यन्दते, नापि तत्राश्रिता पृथिवी विलयमुपगवति । घनवातो घनापरिस्यन्दवायुरूपः, स च तथारूपः तथाविधानादिपारिणामिकस्वजावत्वात् । तनुवाताकाशे तु प्रतीते । एवं वंशादिप्वपि पृथिवीषु प्रत्येक वाच्यं । ताश्च सप्तापि पृथिव्यः समुदायेन संस्थानतश्वत्रातित्रसंस्थानाः उत्रमतिक्रम्य उत्रं उत्रातिनं तत् संस्थानं यासां 5॥ ए७ ॥ ताइउत्रातिनत्रसंस्थाना, यथा झुपरितनं उत्रं लघु, तदधोवर्ति महत् , ततोऽप्यधोवति महत् , एवमेता अपि धर्मादिपथिव्योऽधोधोवर्तिन्यो महा विस्तारा इति ॥ २४ ॥ Page #217 -------------------------------------------------------------------------- ________________ *** **** धको योजनलहो वाध्यय जावार्थ:-द्वितीयस्या मध्यां विंशतियोजनसहयोजन चेह प्रमाणाखाना पङ्क साम्प्रतं धर्मादिपृथिवीनामुच्चस्त्वमाहपढमा असीइसहस्सा, बत्तीसा श्रध्वीस बीसा य। अहारसोलसह य,सहस्स लस्कोवरिं कुझा ॥२४॥ व्याख्या-पत्र प्राकृतत्वात् प्रथमाशब्दात् परत्र विजक्तेलोपः, प्रश्रमायां घानिधायां पृथिव्यामुच्चैस्त्वपरिमाणं परिजावयन्नशीतिसहस्राणि सदस्योपरि कुर्यात् । किमुक्तं जवति ? प्रथमाया रत्नप्रजायाः पृथिव्या अशीतियोजनसहस्राधिको योजनलदो बाहत्यमिति । एवं वितीयादिप्वपि पृथिवीषु वाहत्यपरिजावने शात्रिंशदादीनि योजनसहस्राणि सक्षस्योपरि कुर्यात् । अत्राप्ययं नावार्थः-दितीयस्यां पृथिव्यां वाहटयमानं धात्रिंशद्योजनसहस्राधिको लक्षः । तृतीयस्यां पृथिव्यामष्टाविंशतियोजनसहस्राधिकः । चतुर्थ्यां पृथिव्यां विंशतियोजनसहस्राधिकः । पञ्चम्यामष्टादशयोजनसहस्राधिकः । षष्ठ्यां पोमशयोजनसहस्राधिकः । सप्तम्यामष्टयोजनसहस्राधिक इति । योजनं चेह प्रमाणाङ्गलनिष्पन्नं प्रष्ट-* व्यं । रत्नप्रजायां च पृथिव्यामशीतियोजनसहस्राधिको लक्षः एवं, पोमशसहस्रप्रमाणं प्रथमं खरकाएम, द्वितीयं पङ्कबहुखं काए; चतुरशीतियोजनसहस्रमानं, तृतीयमशीतियोजनसहस्रप्रमाणं जलवहुलं काएममिति । शेषास्तु पृथिव्यः सर्वा अपि पृथिवीस्वरूपाः, केवलं शर्कराप्रजा शकराबहुसा वालुकाप्रजा वालुकाबहुलेत्येवं नामानुसारतो विशेषस्वरूपं परिजावनीयं । उक्तं च-"तत्थ सहस्सा सोलस, खरकं पंकबहुलक तु । चुलसीइ सहस्साई, असीइ जसबहुलकं तु ॥१॥ एवं असीय खरको, खरकमाईहि धम्मपुढवीए । सेसा पुढविसरूवा, पुढवी हुँति बाहने ॥२॥" ॥२१॥ * * * Page #218 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीकः॥ अधुना सर्वासु पृथिवीषु घनोदध्यादीनामुच्चस्त्वमानमाहसवे वीस सहस्सा, बाहोणं घणोदही नेया। सेसाणं तु असंखा, अहो थहो जाव सत्तमिया॥॥ व्याख्या-सर्वासु पृथिवीध्वनन्तरमधो ये वर्तन्ते घनोदधयस्ते सर्वेऽपि मध्यत्नागे बाहट्येनोच्चस्त्वेन विज्ञयाः प्रत्येक विंशतिर्योजनसहस्राणि, विंशतियोजनसहस्रप्रमाणं सर्वेषामपि घनोदधीनां मध्यजागे बाहट्यमिति नावः । शेषाणां तु घनवाततनुवाताकाशानामसङ्ग्ययानि योजनसहस्राण्युच्चस्त्वेन मध्यन्नागे विज्ञयानि । नवरं घनवातासङ्ख्येयकादसङ्ख्ययगुणं तनुवातासङ्ख्येयक, तनुवातासङ्ख्येयकादसवययगुणमाकाशासङ्खये यकं । एतच्च घनवातादीनामसङ्ख्येययोजनात्मकं बाहयप|रिमाणमधोऽधस्तावदवगन्तव्यं यावत्सप्तमी तमस्तमानिधाना पृश्रिवीति ॥ २४॥ । श्राह-किमेता धर्मादयः पृश्रिव्य आयामरिष्कमान्यामलोक स्पृशन्ति किं वा नेति, उच्यतेन विथ फुसंति अलोगं, चनसुंपिदिसासु सबपुढवीनीसंगहिया वलएहिं, विकंनं तेसि वुधामि २४३ ___ व्याख्या-नापि च नैव सर्वा अपि पृथिव्यश्चतसृष्यपि दियलोकं स्पृशन्ति, किं तु संगृहीताः परिवेष्टितावखयध नोदधिधनवाततनुवातवलयः । तत्राहि-सर्वासामपि पृथिवीनामधो ये वर्तन्ते घनोदध्यादयस्ते मध्यजाग यथोक्तप्रमातबाहयाः, ततः प्रदेशहान्या हीयमाना हीयमानाः स्वम्वपृथिवीपयन्तेषु तनुतरा नूत्वा स्वां स्वां पृथिवों वलयाकारण वेष्टयित्वा स्थिताः । तत्र तेषां घनोदध्यादिवलयानामुच्चस्त्वं सर्वत्रापि स्वस्वपृथिव्यनुसारेण स्वयं परिजावनीयं । विष्कम् पुनस्तेषां वलयानामिदानी वक्ष्ये ॥ २४३॥ KARORAGHAGAN ए ॥ Page #219 -------------------------------------------------------------------------- ________________ प्रतिहातमेव निवाहयतिबच्चव यज्ञपंचम, जाणमकं च हो रयणाए । उदहीघणतणुवाया, जहासंखेण निदिहा ॥२४॥ | व्याख्या-रत्नप्रनायां पृथिव्यां घनोदधिधनवाततनुवाता घनोदधिधनवाततनुवात वलया यथासक्येन निर्दिष्टाः पड़ योजनान्यधपञ्चमान्यधपञ्चमयोजनानि योजनमेकमध च । इयमत्र नावना-रत्नप्रजायां पृथिव्यामुपरितलसमथ्रया घनोदधिवक्ष्यविष्कम्नः पट्ट योजनानि, घनवातवलयविष्कम्जोऽधपञ्चमानि योजनानि, तनुवातवलयविष्कम्नः माध योजनं । ततः परमलोकः ॥ २४४ ॥ सम्प्रति शेषपृथिवीनां घनोदध्यादिवलयविष्कम्नप्रतिपादनार्थमाहतिनागो गानअंचेव, तिनागो गानस्स य । श्राइधुवे पकेवो, श्रहो अहो जाव सत्तमिया ॥२४॥ ___ व्याख्या-श्रादिध्रुवे प्रथमपृथिवीगतघनोदध्यादिवलयपरिमाणे यथासङ्ख्यं त्रिनागो योजनस्य, गव्यूतं, गव्यूतस्य च त्रिजागः प्रायः । किमुक्तं नवति ? योजनबिनागो घनोदधिवलयपरिमाणे प्रदेप्तव्यः, घनवातवलये गव्यूतं, तनुवातवलय गव्यूतस्य त्रिजागः । एतावच्चाधोऽधः प्रतिपृथिवि तावत्प्रदप्तव्यं यावत्सप्तमनरकपृथिवीति ॥ २४५॥ साम्प्रतमित्थं प्रक्षेप प्रतिपृथिवि यावद्घनोदध्यादिवलयानां विष्कम्जपरिमाणं नवति तावन्निर्दिदि कुराहबच्च तिनागा पनणा, य पंच वलयाण जोअणपमाणं । एगं बारस जागा, सत्त कमा बीयपुढवीए ॥२४६॥ व्याख्या-दितीयस्यां शर्कराप्रनानिधानायां पृथिव्यां वलयानां-घनोदध्यादिवलयानां क्रमात्-क्रमण योजनप्रमाण Page #220 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीक ॥ ॥ Re%204%*ARROCOCHOPATHX*X मिदं विष्कम्ने । तद्यथा-घनोदधिवषयस्य विष्कम्नपरिमाणं षड् योजनानि योजनस्य त्रिजागः। घनवातवलयस्य पादोनानि पञ्च योजनानि । तनुवातवलयस्यैकं योजनं सप्त च पादशजागा योजनस्य । किमुक्तं लवति ? एक योजनं गव्यूते गव्यूतस्य च त्रिजाग इति ॥ २४६॥ जोधणसत्तति जागूण पंच एगं च वलयपरिमाणं । बारस जागा यह उ, तश्याए जहक्कम नेयं ॥२४॥ PI व्याख्या-तृतीयस्यांचालुकाप्रनानिधानायां पृथिव्यां वलयपरिमाणं-घनोदध्यादिवलयविष्कम्नपरिमाणं यथाक्रम|मिदं ज्ञेयं, तद्यथा-घनोदधिवलयस्य विष्कम्नपरिमाणं त्रिजागोनानि सप्त योजनानि, घनवातवलयस्य परिपूणानि पञ्च योजनानि, तनुवातवलयस्यैक योजनमष्टौ च पादशजागा योजनस्य ॥२७॥ सत्त सवाया पंच उ, पणा दो जोयणा चनत्थीए । घण उदहिमाझ्याणं वलयाणमाणमेयं तु ॥२४॥ २ व्याख्या-चतुर्थ्या-पङ्कअनायां पृथिव्यां घनोदध्यादीनां सम्बन्धिनां वखयानां विष्कम्नमधिकृत्य मानमेतद्यथाक्रम-टू मवसेयं, तद्यथा-घनोदधिवलयस्य विष्कम्नपरिमाणं परिपूर्णानि सप्त योजनानि । घनवातवलयस्य सपादानि पादा-18 न्यधिकानि पञ्च योजनानि । तनुवातवलयस्य पादोने में योजने सप्त गव्यूतानीत्यर्थः ॥२४॥ सतिनाग सत्त तह अफ वलयाण माणमेयं तु। जोधणमेगं बारस, नागा दस पंचमाए तहा॥२४॥ व्याख्या-पञ्चम्यां-धूमप्रजायां पृथिव्यां वलयानां-घनोदध्यादिवलयानां यथाक्रम विष्कम्तमानमेतत् । तद्यथा Rai Page #221 -------------------------------------------------------------------------- ________________ SonNnnnontortor ६ घनोदधिवषयस्य विष्कम्तमानं सत्रिजागानि-विजागान्यधिकानि सप्त योजनानि । घनवातवलयस्यार्धषष्ठानि योजनानि सार्धानि पञ्च योजनानीत्यर्थः । तनुवात वलयस्यैकं योजनं दश च कादशजागा योजनस्य ॥२४ए ॥ यतिनागृणा, पजणाबच्च वलयमाणं तु।बहीए जोधणं तह, वारस जागा य इक्कारा ॥२५०॥ व्याख्या-पठ्यां पृथियां-तमःप्रनानिधानायां वखयमान-धनोदध्यादिवलयविष्कम्नपरिमाणं यथाक्रममिदं, तद्यथाघनोदधिवक्षयस्य विष्कम्नपरिमाणमष्टौ योजनानि त्रिजागोनानि । धनवातवलयस्य पादोनानि पडू योजनानि । तनुवातवलयस्य योजनमेकमेकादश च कादशजागा योजनस्य ॥ १० ॥ श्रय बच्चिय उन्नि य, घणोदहीमाश्याण माणं तु।सत्तममहिए नेयं, जहासंखेण तिण्हं पि ॥ २१ ॥ ___ व्याख्या-सप्तम्यां तमस्तमःप्रजायां पृथिव्यां त्रयाणां घनोदध्यादीनां-घनोदधिप्रतिवलयानां विष्कम्नमधिकृत्य मान-प्रमाणमिदं यथासङ्ख्येन शेयं, तद्यथा-घनोदधिवक्षयस्य परिपूर्णान्यष्टौ योजनानि । धनवातवलयस्य षड् योजहै नानि । तनुवातवलयस्य योजने । एवं च सति रत्नप्रजायाः पृथिव्याः सर्वासु दिनु तिर्यग्बादशनियोजनैरलोकः। वितीयस्यास्त्रिजागोनैस्त्रयोदशनिर्योजनैः । वालुकामनायाः सत्रिनागैस्त्रयोदशनिर्योजनः। पङ्कप्रजायाश्चतुर्दशनिर्योजनः। धूमप्रनायास्त्रिनागोनैः पञ्चदशनिर्योजनैः । तमःप्रजायाः सत्रिजागैः पञ्चदशभिर्योजनैः । तमस्तमःमनायाः परिपूर्णेः षोमशनिर्योजनैरिति ॥ २५१॥ Page #222 -------------------------------------------------------------------------- ________________ वृहत्सं ० ॥१००॥ आह—किमेतासु घर्मादिषु पृथिवीषु सर्वत्र नरकावासाः सन्ति, आहोस्विन्न ? उच्यते—न सर्वत्र दिठोवरिं सहस्सं, सद्धा वावन्न सत्तममदीए । एयं निरयविद्वणं, सेसेसु निरंतरा निरया ॥ २५२ ॥ व्याख्या - पष्ठीं पृथिवीं यावदेकैकस्याः पृथिव्या अध उपरि च प्रत्येकं योजनसहस्रं सप्तम पृथिव्यास्तमस्तमः प्रजाया अध उपरि च प्रत्येकं साधनि दिपञ्चाशद्योजन सहस्राणि, एतावत्प्रमाणं क्षेत्रं नरकविहीनं । शेषेषु तु क्षेत्रविजागेषु | प्रायो निरन्तरा नरका नरक निवासाः ॥ २५२ ॥ ते च प्रस्तरूपतया प्रस्तटा नाम वेश्म मिकाकपा नरकावासपङ्कयः, ततः साम्प्रतं घर्मादिषु पृथिवीषु यथा क्रमं प्रस्तटसङ्ख्यामाह | तेरिकारस नव सत्त पंच तिन्नेव हुति इको य । पत्थमसंखा एसा, सत्तसु विक्रमेण पुढवी ॥ २५३ ॥ व्याख्या - सप्तस्वपि पृथिवीपु क्रमेणा प्रस्तटसङ्ख्या, तद्यथा - प्रथमायां पृथिव्यां त्रयोदश दितीयस्यामेकादश. तृतीयस्यां नव, चतुर्थ्यां सप्त, पञ्चम्यां पञ्च पष्ट्यां त्रयः सप्तम्यामंक इति । एते च प्रस्तटाः सर्वेऽपि प्रत्येकं सहस्रस्य| प्रमाणोच्याः । तथाहि - योजन सहस्रमेकमधस्ताद्यनपृथिवी रूपं पीठं, योजनसहस्रं मध्ये शुपिरं योजनमस्रमुपरि संको|चतचलिकान्तं यावदिति । तथा चाह - " दिन घणा सहस्सं, उपिं संकोनं सहस्मं तु । मने महम्म सुमिरा निन्नि + सहरसू मिया निरया || १ ||" सुगमा ।। २९३ ।। भू $ +40 सटीकः ॥ ॥१०२॥ Page #223 -------------------------------------------------------------------------- ________________ सम्प्रति सर्वासु पृथिवीषु प्रस्तटान्तरपरिमाणमन्निधित्सुराहबिसहस्सूणा पुढवी, सगपयरेहिं तिसहस्सयुणिएहिं। ऊणा रूवूणणियपयरनाश्था पत्थमंतरयं ॥२५॥ ___ व्याख्या-एकैका पृथिवी बाहट्यपरिमाणमधिकृत्य दिसहस्रोना-योजनसहस्रघयहीना क्रियते, अधनपरि च प्रत्येक योजनसहस्रं नरकहीनत्वात् । ततो यत्र पृथिव्यां यावन्तः प्रस्तटाः सा दिसहस्रोना तावनिः प्रस्तटेस्त्रिसहस्रगुणितैरूना कर्तव्या । ततः स्वप्रस्तटै रूपोनर्जागो हियते, जागे हृते सति यदागवति तत् प्रस्तटस्य प्रस्तटस्यान्तरमवगन्तव्यं । अथ कस्मात् प्रस्तटरेकरूपोनेागो हियते, न संपूर्णेः ? उच्यते-इह प्रस्तटानामन्तरमवगन्तुमिष्टं, अन्तराणि च सर्वत्रापि रूपोनानि जवन्ति, यथा चतसृणामङ्गलीनामन्तराणि त्रीएयेव नवन्ति, ततो रूपोनः स्वप्रस्तटागो हियते । सम्प्रत्येतदेव करणं प्रतिपृथिवि नाव्यते-रत्नप्रनाया वाहत्यमशीतियोजनसहस्राधिकं योजनलई, तच्चोपरितनेनाधस्तनेन च योजनसहस्रेण हीनं क्रियते, जातमष्टसप्ततिसहस्राधिक लदं, तत एतस्मात्रयोदश प्रस्तटास्त्रिसहस्रगुणिताः सर्वसङ्ख्ययैकोनचत्वारिंशत्सहस्ररूपा अपनीयन्ते, ततः स्थितमेकोनचत्वारिंशत्सहस्राधिकं सदं, तस्य रूपोनैः प्रस्तटेषांदशनिजागो हियते, हृते च जागे लब्धमेकादश योजनसहस्राणि पञ्च शतानि व्यशीत्यधिकानि ११५७३, शेषं च तिष्ठतीदं । अस्योजयस्यापि चतुर्निरपवर्तने लब्धो योजनबिनागः, एतावत्प्रमाणं रत्नप्रनायां प्रस्तटानां परस्परमन्तरं । तथा चोक्तम्-"तेसीया पंच सया, इकारस चेव जोश्रणसहस्सा । रयणाए पत्थमंतरमेगो विअ जोश्रणतिजागो॥१॥" शर्कराप्रनाया बाहय हात्रिंशत्सहस्राधिक लवं, तच्चोपरितनेनाधस्तनेन च योजनसहस्रेण हीनं क्रियते, जातं त्रिंशत्स सम्पत्य मस्तटार चोपरित व शतानिवाधिक Page #224 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीकः॥ ॥१०॥ हस्राधिकं लई, तत एतस्मात् स्वप्रस्तटा एकादश त्रिसहस्रगुणिताः सर्वसङ्ख्या त्रयस्त्रिंशत्सहस्ररूपाः शोध्यन्ते, जातानि सप्तनवतिसहस्राणि, तत एतेषां स्वप्रस्तटैरेकरूपोनैर्दशनिर्जागो हियते, खब्धानि सप्तनवतिशतानि एy००, एतावलर्क४ रामनायां प्रस्तटानां परस्परमन्तरं । वालुकाप्रनाया बाहध्यमष्टाविंशतिसहस्राधिक योजनलदं, तच्चोपरितनेनाधस्तनेन च योजनसहस्रण हीन क्रियते, जातं षड्विंशतिसहस्राधिकं खदं, तत एतस्मात्स्वप्रस्तटा नव त्रिसहस्रगुणिताः सर्वसङ्ख्यया सप्तविंशतिसहस्ररूपाः शोध्यन्ते, जातानि नवनवतिसहस्राणि, तत एतेषां स्वप्रस्तटैरेकरूपोनरष्टनिर्जागो हियते, लब्धानि हादश सहस्राणि त्रीणि शतानि पश्चसप्तत्यधिकानि १५३७५ । एतावघालुकाप्रनायां प्रस्तटानां परस्परमन्तरं । उक्तं। च-"सत्ताण सयाई, बीआए पत्थमंतर हो । पणसत्तरि तिन्नि सया, बारस य सहस्स तश्याए ॥१॥" पङ्कप्रनाया |बाहयं विंशतिसहस्राधिक योजनलई, तच्चोपरितनेनाधस्तनेन च योजनसहस्रेण हीनं क्रियते, जातमष्टादशसहस्राधिक खरं, तत एतस्मात् स्वप्रस्तटाः सप्त त्रिसहस्रगुणिताः सर्वसङ्ख्ययैकविंशतिसहस्ररूपा अपनीयन्ते, जातानि सप्तनवतिसहस्राणि, तत एतेषां स्वप्रस्तटैरेकरूपोनैः षड्भिर्जागो हियते, लब्धानि षोमश सहस्राणि शतं षट्पष्ट्यधिक योजनस्य च कौ त्रिजागौ १६१६६३ । एतत् पङ्कप्रजायां प्रस्तटानां परस्परमन्तरं । धूमप्रजाया बाहट्यमष्टादशसहस्राधिकं योजनलहं, ४॥ तच्चोपरितनेनाधस्तनेन च योजनसहस्रेण हीनं क्रियते, जातं षोमशसहस्राधिक सद, तत एतस्मात् स्वप्रस्तटाः पञ्च तत्रिसहस्रगुणिताः सर्वसञ्जयया पञ्चदशसहस्ररूपा अपनीयन्ते, ततो जातमेकसहस्राधिक सर्द, तस्य प्रस्तटैरेकरूपोनेश्चतु निर्जागो हियते, लब्धानि पञ्चविंशतिसहस्राणि वे शते पञ्चाशदधिके १५१५० । एतावद्धूमप्रनायां प्रस्तटानां परस्पर HARMERASACRORE HALCAREANISAACHARSENINotes Page #225 -------------------------------------------------------------------------- ________________ RECORNERIENCONS मन्तरं । उक्तं च-"गवसयं सोखस, सहस्स पंकाए दो तिजागा य । अड्डाइज सया, पणवीससहस्स धूमाए ॥१॥" तमःप्रजाया बाहस्यं पोमशसहस्राधिकं योजनलदं, तच्चोपरितनेनाधस्तनेन च योजनसहस्रेण रहितं जातं चतुर्दशसहसाधिक लद, तत एतस्मात्स्वप्रस्तटास्त्रयस्त्रिसहस्रगुणिताः सर्वसङ्ख्यया नव सहस्राः शोध्यन्ते, जातं पञ्चसहस्राधिक खर्क, तस्य स्वप्रस्तटैरेकरूपोनेर्षाच्यामित्यर्थः, जागो झियते, लब्धानि विपञ्चाशत्सहस्राणि पञ्च शतानि ५२५०० । एतावत्तमःप्रजायां प्रस्तटानां परस्परमन्तरं । तथा चोक्त-"बावन्न सहस्साई, पंचेव हवंति जोअणसयाई । पत्थममंतरमेयं, तु उपुढवी नेयवं ॥ १॥" सप्तम्यां तु पृथिव्यामेक एव प्रस्तट इति न तत्र प्रस्तटान्तरसंजवः ॥ १५ ॥ सम्प्रति प्रतिपृथिवि नरकावासानां सामस्त्येन सङ्ख्यामनिधित्सुराहतीसाय पन्नवीसा, पनरस दस चेव तिन्नि य हवंति। पंचूण सयसहस्सं, पंचेव अणुत्तरा निरया ॥२५५॥ AI व्याख्या-प्रथमायां रत्नप्रनायां पृथिव्यां त्रिंशतसहस्राणि नरकावासानां ३०००००० । धितीयस्यां पञ्चविंशति। टू शतसहस्राणि २५०००००। तृतीयस्यां पश्चदश १५००००० । चतुर्थ्यां दश १००००००। पञ्चम्यां त्रीणि ३००००० पष्ट्यां पञ्चोनं शतसहस्र एएएएए । सप्तम्यां पञ्चेव ५ अनुत्तराः सर्वाधोवर्तिनो नरकावासाः। ते चैवं-पूर्वस्यां दिशिः काखनामा नरकावासोऽपरस्यां दिशि महाकाखो दक्षिणस्यां रोरुक उत्तरस्यां महारोरुको मध्येऽप्रतिष्ठानः । उक्तं च"पुषेण होइ कालो, अवरेणं अप्पश्क महकालो । रोरू दाहिमपासे उत्तरपासे सहारोरू ॥१॥" अत्रैवमक्षरयोजना MORECANCIESCAMERACHAR Page #226 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीकः।। ॥१०॥ "अप्पा ति" अप्रतिष्ठस्याप्रतिष्ठानस्य मध्यवर्तिनो नरकावासस्य पूर्वेण पूर्वस्यां दिशि कालोऽपरस्यां दिशि महाकालो दक्षिणस्यां दिशि रोरुक उत्तरस्यां दिशि महारोरुक इत्यादि ॥ २५५ ॥ ___ सम्प्रति कियन्त श्रावलिकाप्रविष्टाः कियन्तः पुष्पावकीर्णका इति प्रतिपिपादयिषुः प्रथमतः प्रतरे प्रतरे दिशि विदिशि च प्रत्येकं यावन्त श्रावलिकाप्रविष्टास्तावतो निरूपयतिरयणाए पढमपयरे, दिसि दिसि एगूणवन्न नरया। विदिसासेढीए पुणो श्रमयाला इंदन मप्ने ॥२५६॥ विश्याइसु पयरेसुं दिसासु विदिसासु हीयमाणेणं । किकेणं पयरे, श्रनणावन्ने दिसिसु चउरो ॥२५॥ ___ व्याख्या-रत्नप्रनायां प्रथमपृथिव्यां प्रथमे प्रस्तटे दिशि दिश्येकैकस्यां दिश्येकोनपञ्चाशन्नरका नरकावासाः । विदि श्रेण्यामेकेकस्यां विदिग्नाविन्यां श्रेणावष्टाचत्वारिंशन्नरकावासाः । तासां च दिग्विदिग्नाविनीनां श्रेणीनां मध्य इन्को नरकेन्जकः।हितीयादिषु तु प्रतरेषु दिनु विदिक्कु च प्रत्येकमेकैकेन नरकावासेन हीयमाना नरकावासश्रेण्यो वेदितव्याः, तद्यथा-दितीये प्रस्तटे चतसृष्वपि दिनु प्रत्येकमष्ट चत्वारिंशन्नरकावासाः, विदिक्कु प्रत्येक सप्तचत्वारिंशत् । तृतीये प्रस्तटे चतसृषु दिनु प्रत्येक सप्तचत्वारिंशत् , विदिनु प्रत्येक षट्चत्वारिंशदित्येवं तावक्तव्यं यावदेकोनपञ्चाशत्तमे प्रस्तटे दिकु-पूर्वादिषु प्रत्येकमेकैकनरकावासनावेन सर्वसङ्ख्यया चत्वारो नरकावासाः, विदिक्षु च तत्रैकोऽपि नरकावासो न समस्ति, मध्ये च तत्राप्यप्रतिष्ठानानिधो नरकेन्जक इति सर्वसङ्ख्यया तत्र पश्च नरकावासाः । सर्वेष्वपि च प्रस्तटेषु प्रत्येकं मध्य एकैको नरकेन्डकः, तन्नामानि चामूनि, तद्यथा-रत्नप्रजायां पृथिव्यां प्रथमे प्रस्तटे नरकेन्ऽकः सीमन्तको Page #227 -------------------------------------------------------------------------- ________________ हितीये रोरुकस्तृतीये घ्रान्तश्चतुर्थे उन्नान्तः पञ्चमे संत्रान्तः षष्ठेऽसंत्रान्तः सप्तमे वित्रान्तोऽष्टमे तप्तो नवमे शीतो दशमे| वक्रान्त एकादशेऽवक्रान्तो घादशे विक्रान्तस्त्रयोदशे रोरुकः । शर्कराप्रजायां प्रथमे प्रस्तटे स्तनितो द्वितीये स्तनकस्तृतीये मनकश्चतुर्थे वनकः पञ्चमे घटः षष्ठे संघट्टः सप्तमे जिह्वोऽष्टमेऽपजिह्वो नवमे खोलो दशमे लोलावर्त एकादशे स्तनलो खुपः । वालुकाप्रज्ञायां प्रथमे प्रस्तटे तप्तो हितीये तपितस्तृतीये तपनश्चतुर्थे तापनः पञ्चमे निदाघः षष्ठे प्रज्वलितः सप्तमे ४ उज्ज्वलितोऽष्टमे संज्वलितो नवमे संप्रज्वलितः । पङ्कप्रनायां प्रथमे प्रस्तटे श्रारः हितीये तारस्तृतीये मारश्चतुर्थे वर्चः द पञ्चमे तमकः षष्ठे खाटखटः सप्तमे खटखटः । धूमप्रनायां प्रथमे प्रस्तटे खादः द्वितीये तमकस्तृतीये कषश्चतुर्थेऽन्धः पञ्च-४ मे तिमिश्रः। तमःप्रनायां प्रथमे प्रस्तटे हिमो दितीये वार्दवस्तृतीये ललकः । सप्तम्यामप्रतिष्ठानः । तथा चैतदर्थसंग्रा हिका श्मा गाथाः-"सीमंतनत्थ पढमो, बी पुण रोरुजत्ति नायबो । नतो नणत्य तल, चनत्य होइ उप्रेतो है॥१॥ संजंतमसंनंतो, विनंतो चेव सत्तमो निर। अच्म तत्तो पुण, नवमो सी त्ति नायबो ॥२॥ वकंतमवक्कतो, विकतो चेव रोरु निर । पढमाए पुढवीए, तेरस निरऽदया एए ॥३॥ थपिए थणए य तहा, मणए वणए य हो। नायबो । घट्टै तह संघट्टे, जिने अवजिनए चेव ॥४॥खोले लोलावत्ते, तहेव थपलोलुए य बोधवे । बीयाए पुढवीए, इक्कारस इंदया एए॥५॥ तत्तो तविठ तवणो, य तावणो पंचमो निदाघो य । उसो पुण पजाखिर्ड, उजासिन सत्तमो निर॥६॥ संजलि श्रम, संपकलि य नवम जणि । तश्याए पुढवीए, एए नव हुंति निरइंदा ॥७॥ थारे तारे मारे, वच्चे तमए य होइ नायवे । खामखमेय खमखमे. इंदयनिरया चउत्थीए ॥॥ खाए तमए य तहा। *२*****ASHALA पृ०१८ Page #228 -------------------------------------------------------------------------- ________________ वृहत्संग सटीकः।। ॥१०॥ 864054*06*6*USUS4069 से य अंधे य तहय तिमिसे य । एए पंचमपुढवीऍ पंच निरईदया हुँति ॥ ए॥ हिमवद्दलखलके, तिन्निन निरइंदया उ उहीए । को य सत्तमाए बोधवो अपश्चाणो ॥१०॥॥ २५६-२५७॥ सम्प्रत्येतदेव प्रतिप्रस्तटमेकैकस्यां दिशि विदिशि च नरकावासश्रेणिपरिमाणं पश्चानुपूा प्रतिपादयतिसत्तममहीए को, पयरो तत्तो उजवरि पुढवीसुंगडुगतिगाश्वुही जारयणाए अनणवन्ना ॥२५॥ ___ व्याख्या-सप्तम्यां पृथिव्यामेकः प्रतरः । स च पश्चानुपूर्व्या प्रथमः।तस्मिन्नेकैकस्यां दिश्येकैको नरकावासः, विदिशि त्वेकस्यामप्येकोऽपि नरकावासो न समस्ति । तथा चोक्त-"इक्किको य दिसासु, मले निरन न अ अपश्चाणो । विदिसा निरयविहूणं, तं पयरं पंचगं जाण ॥१॥" अत्र पञ्चकमिति पञ्चपरिमाणं, तत नपरितनी पृश्रिवीपु प्रस्तटेषु क्रमेण दिनु विदिक्कु चैकष्कित्रिकादिवृधिस्तावदवसेया यावपत्नप्रनायां पृथिव्यां सर्वान्तिमे पूर्वानुपूर्व्या प्रश्रमे प्रस्तट एकैकस्यां दिशि नरकावासा एकोनपञ्चाशत् ।उपलदाणमेतत् , एकैकस्यां विदिश्यष्टाचत्वारिंशत् । इयमत्र नावना-पश्चानुपूा ४ प्रथमप्रस्तटावं द्वितीये प्रस्तट एकैको विदिनु नरकावासः, धौ धौ दिनु । तृतीये प्रस्तटे छौ को विदितु, त्रयस्त्रयो दिनु । चतुर्थप्रस्तटे त्रयस्त्रयो विदिकु, चत्वारश्चत्वारो दिक्कु । एवं दिनु विदिश् च प्रत्येक प्रतिप्रग्नटमकैकनरकावासवृचिस्तावदवगन्तव्या यावदेकोनपञ्चाशत्तमे प्रस्तटे दिनु प्रत्येकमेकोनपञ्चाशत् विदिश्वष्टा चत्वारिंशन्नरकावासा इति ॥२५॥ सम्प्रति प्रतिप्रस्तटं सकलदिग्विदिग्गतावलिकाप्रविष्टनरकावाससङ्ख्यापरिझानाय करणमाह श्पयरस्स संखा, श्रगुणा तिरहिया नवे संखा । ACAC १०३॥ ANCRENCE Page #229 -------------------------------------------------------------------------- ________________ व्याख्या - इष्टस्य विवक्षितस्य प्रतरस्यैकस्यां दिशि या नरकावाससङ्ख्या साऽष्टनिर्गुण्यते, गुणिता सती त्रिरहिता त्रिरूपरहिता तस्मिन् विवक्षिते प्रतरे जवति सकल दिग्विदिग्गतावलिकाप्रविष्टनर कावाससङ्ख्या । यथा रत्नप्रजायां पृथिव्यां प्रथमे प्रस्तट एकस्यां दिशि नरकावाससङ्ख्यै कोनपञ्चाशत्, साऽष्टनिर्गुण्यते, जातानि त्रीणि शतानि विनवत्यधिकानि ३०२, तानि त्रिरहितानि क्रियन्ते, जातानि त्रीणि शतान्येकोननवत्यधिकानि ३८९ । एतावन्तो रत्नप्रजायां प्रथमे प्रस्तटे सकल दिग्वि दिग्गतावलिकाप्रविष्टा नरकावासाः । तथा द्वितीये प्रस्तट एकस्यां दिशि नरकावासा अष्टाचत्वारिंशत् ४०, साऽष्टनिर्गुण्यते, जातानि त्रीणि शतानि चतुरशीत्यधिकानि ३०४, तानि त्रिरूपहीनानि क्रियन्ते स्थितानि शेषाणि त्रीणि शतान्येकाशीत्यधिकानि ३८१ । एतावन्तो द्वितीये प्रस्तट यावलिकाप्रविष्टा नरकावासाः । एवं शेषेष्वपि प्रस्तटेषु प्रत्येकं जावनीयं यावदेकोनपञ्चाशत्तमे प्रस्तट एकस्यां दिश्येको नरकावासः, सोऽष्टनिर्गुण्यते, जाता अष्टौ ते त्रिरूपहीनाः क्रियन्ते, स्थिताः शेषाः पञ्च । एतावन्तस्तत्रावलिकाप्रविष्टा नरकावासाः ॥ सम्प्रति समस्त पृथिवी गतानामावलिकाप्रविष्टानां नरकावासानां परिज्ञानाय करणं विवक्षुः प्रश्रमतो मुखभूमीः प्रतिपादयतिपढमो मुहमंतिम, भूमिं तेसिं मुसु संखं ॥ २५ ॥ व्याख्या–प्रथमः प्रथमप्रतरगतो नरकावाससमुदायो मुखं, पश्चानुपूर्व्या तस्य मुखस्थानवर्तित्वात् । अन्तिमः सर्वा - न्तिमप्रतरगतो नरकावाससमुदायो जूमिः पश्चानुपूर्व्या तस्यादिनूतत्वात् । ततः सम्प्रति तयोर्मुखजूम्योः सङ्ख्यापरि माणं शृणु ॥ २५९ ॥ २५- । Page #230 -------------------------------------------------------------------------- ________________ सटीकः॥ वृहत्सं० तदेवाह॥१०॥ सीमंतयनरदय, पढमे पयरम्मि हो संखातिनि सय अउणनउया, निरयो तह अंतिम पंव॥२६॥ व्याख्या-सीमन्तकनरकेन्के सीमन्तकनरकेन्जकोपलक्षिते प्रथमे प्रतर श्यं नरकावाससङ्ख्या नवति । तद्यथात्रिीणि शतान्येकोननवत्यधिकानि ३०ए । अन्तिमे सर्तान्तिम एकोनपञ्चाशत्तमे प्रस्तटे सर्वसङ्ख्यया नरकाः पञ्च ॥१६॥ तदेवं मुखनूमीः प्रतिपाद्य सम्प्रति तन्निबन्धनं करणं प्रतिपादयति मुहन्नूमिसमासह, पयरेहिं गुणं तु होइ सबधणं ।। व्याख्या-मुखजूम्योः समास एकत्र मीलनं, ततस्तस्यार्धे क्रियते, ततस्तत्प्रतरैः समस्तप्रतरसङ्ख्यया गुण्यते, ततः सर्वधनं समस्तप्रतरगतापलिकाप्रविष्टनरकावासपरिमाणं नवति । तत्र मुखं त्रीणि शतान्येकोननवत्यधिकानि ३०ए, नूमिः है पञ्च, एतयोः समासे जातानि त्रीणि शतानि चतुर्नवत्यधिकानि ३ए४, तेषामधे सप्तनवतं शतं १ए, तत्समस्तप्रतरसङ्ख्य यैकोनपश्चाशद्रूपया गुण्यते, जातानि त्रिपश्चाशदधिकानि षमवतिशतानि ए६५३, एतावन्तः समस्तासु पृथिवीष्वावलि४ काप्रविष्टा नरकावासाः, एतद्व्यतिरिक्ताश्च शेषाः पुष्पावकीर्णकाः॥ तथा चाहतेवन्नहिया बस्सय, नव चेव सहस्स सबधणं ॥२१॥ SHORROREOGRA432736****** ॥१०॥ Page #231 -------------------------------------------------------------------------- ________________ SCORCELCOCIAAGRAAAAACADC श्रावलियागयनरया, इतिथमित्ता उ सबपुढवीसु।तेहिं विहूणा सवे, सेसा पुप्फाव किन्ना ॥१६॥ व्याख्या-श्यं सार्धाऽपि गाथा सुगमा ॥ २६१-२६॥ सम्प्रति शेषाणां पुष्पावकीर्णानां परिमाणमाहएवं पश्नगाणं, तेसीशहवंति सयसहस्सा।नउ तहा य सहस्सा, तिन्नि सया चेव सीयाला ॥२६३॥ व्याख्या-इह सर्वासु पृथिवीषु सर्वसङ्ख्यया नरकावासाश्चतुरशीतिशतसहस्राणि जवन्ति, तत्रावलिकाप्रविष्टा नरकावासाःषणवतिशतानि त्रिपञ्चाशदधिकानि तानि चेत्पृथक् क्रियन्ते तत एवं सति शेषाणां प्रकीर्णकानां त्र्यशीतिशतसहस्राणि ४ नवतिः सहस्राणि त्रीणि शतानि सप्तचत्वारिंशदधिकानि लवन्ति ३५०३४७ । सम्प्रति प्रागुक्तमेव करणं प्रतिपृथिव्या-& वलिकाप्रविष्टनरकावाससङ्ख्यानयनाय जाव्यते-तत्र प्रथमतो मुखमयः प्रदर्यन्ते-तत्र प्रथमायां रत्नप्रजायां मुखं त्रीणि| शतान्येकोननवत्यधिकानि ३०ए, भूमि शते त्रिनवत्यधिके शए३ । शर्करामनायां मुखं शते पञ्चाशीत्यधिके २०५, नूमिः शते पञ्चोत्तरे २०५। वालुकाप्रज्ञायां मुखं सप्तनवतं शतं १ए, नूमिस्त्रयस्त्रिंशं शतं १३३ । पङ्कप्रजायां मुखं पञ्चविंशत्यधिकं शतं १२५, नूमिः सप्तसप्ततिः। धूमप्रनायां मुखमेकोनसप्ततिः६ए, नूमिः सप्तत्रिंशत् ३७। तमामनायां मुखमेकोनत्रिंशत् श्ए भूमिस्त्रयोदश १३ । उक्तं च-"तिन्नि सय अणनडया, दो तेणता य हुँति पढमाए । दो १ रत्नप्रभायां त्रयोदश प्रस्तटास्त एकोनाः क्रियन्ते, जाता द्वादश १२ त अष्टभिर्गुण्यन्ते, जाता षण्णवतिः ९६, एषा मुखात् ३८९ लक्षणाद्विशोध्यते, तिष्ठति २९३ भूमिः । *************** Page #232 -------------------------------------------------------------------------- ________________ सटीका।। वृहत्संग सय पंचासीया, पंचोत्तर सुन्नि विश्याए ॥१॥ सत्ताणग्रं च सयं, तित्तीस सयं सयं च पणवीसं । सत्तत्तरि श्रमण- उत्तरि, सत्तत्तीसा य गुणतीसा ॥२॥"तेरस मुहनूमी" इति । सम्पति करणलावना क्रियते-तत्र रत्नप्रजायां मुखमे-13 कोननवत्यधिकं शतत्रयं ३०ए, नूमिः शते त्रिनवत्यधिके श्ए३, तयोः समाते जातानि पट् शतानि व्यशीत्यधिकानि । ६२ । तेषामधं त्रीणि शतान्येकचत्वारिंशदधिकानि ३४१ । तानि स्वप्रतरैस्त्रयोदशनिर्गुण्यन्ते, जातानि चतुश्चत्वारिंशतानि त्रयस्त्रिंशदधिकानि ४४३३ । एतावन्तः सर्वसङ्ख्यया रत्नप्रजायामावलिकाप्रविष्टा नरकावासाः, शेषास्तु पुष्पावकीर्णकाः, ते चैकोनत्रिंशदाणि पश्चनवतिः सहस्राणि पञ्च शतानि सप्तषष्ट्यधिकानि ए५५६७ । तथा चोक्तं-"सत्तही पंच सया, पणन सहस्स लरक गुणतीसं । रयणाए सेढिगया, चोयालसया न तित्तीसा ॥१॥" शर्कराप्रज्ञायां मुखं| शते पञ्चाशीत्यधिके २०५, नूमिः शते पञ्चोत्तरे २०५, तयोः समासे जातानि नवत्यधिकानि चत्वारि शतानिए! तेषामधू के शते पञ्चचत्वारिंशदधिके १५५, ते स्वप्रतरैरेकादशनिर्गुण्येते, जातानि पञ्चनवत्यधिकानि षड्विंशतिशतानि २६एए, एतावन्तः शर्कराप्रज्ञायां सर्वसङ्ख्ययाऽऽवलिकाप्रविष्टा नरकावासाः । एतव्यतिरिक्ताः शेपाः पुष्पावकीर्णकाः, ते च चतुर्विंशतिलक्षाणि सप्तनवतिः सहस्राणि त्रीणि शतानि पञ्चाधिकानि २४ए१३०५ । उक्तं च-"सत्तापमा सहस्सा, चवीस सरक तिसय पंचहिया । बीयाए सेढिगया, बीस सया उ पणना ॥१॥" वालुकाप्रज्ञायां मुखं सप्तनवतं है शतं १ए, नूमिस्त्रयस्त्रिंशं शतं १३३, तयोः समासे जातानि त्रीणि शतानि त्रिंशदधिकानि ३३०, तेषामधं पञ्चषष्ट्यअधिकं शतं १६५, तन्नवनिः स्वप्रतरैर्गुण्यते, जातानि पञ्चाशीत्यधिकानि चतुर्दश शतानि १४०५, एतावन्तः सर्वसङ्ख्यया CAMESSAMIRROCALC-AMGARH ॥१०॥ Page #233 -------------------------------------------------------------------------- ________________ STRAMCHAROCALOCALEGA00 वालुकाप्रजायामावलिकाप्रविष्टा नरकावासाः। एतद्व्यतिरिक्ताः शेषाः पुष्पावकीर्णकाः, ते च चतुर्दश लक्षा अष्टानवतिः * सहस्राणि पश्च शतानि पञ्चदशाधिकानि १४ए८५१५।उक्तं च-"पंच सया पन्नरसा,अमनउ सहस्स लरक चोद्दस य। तश्याए सेढिगया, पणसीया चोद्दस सया न ॥१॥" पङ्कप्रजायां मुखं पञ्चविंशत्यधिकं शतं १२५, नूमिः सप्तसप्ततिः ७७, तयोः समासे जाते वे शते युत्तरे २०२, तयोरर्धमेकोत्तरं शतं १०१, तत्स्वप्रतरैः सप्तनिर्गुण्यते, जातानि सप्त शतानि सप्तोत्तराणि ७०७, एतावन्तः पङ्कप्रनायामावलिकाप्रविष्टा नरकावासाः। एतक्ष्यतिरिक्ताः शेषाः पुष्पावकीर्णकाः ते च नव लक्षाणि नवनवतिः सहस्राणि शते त्रिनवत्यधिके एएएए । उक्तं च-"तेणना सुन्नि सया, नवनवइ सहस्स नव य लरका य । पकाए सेढिगया, सत्त सया हुँति सत्तहिश्रा ॥१॥" धूमप्रजायां मुखमेकोनसप्ततिः ६ए, नूमिः सप्तत्रिंशत् | ३७, तयोः समासे जातं षफुत्तरं शतं १०६, तस्याध त्रिपञ्चाशत् ५३, सा स्वप्रतरैः पञ्चनिर्गुण्यते, जाते थे शते पञ्चभाषष्ट्यधिके २६५, एतावन्तः सर्वसङ्ख्यया धूमप्रनायामावलिकाप्रविष्टा नरकावासाः। एतद्व्यतिरिक्ताः शेषाः पुष्पावकीर्णकाः, ते च. लदे नवनवतिः सहस्राणि सप्त शतानि पञ्चत्रिंशदधिकानि शएए७३५ । उक्तं च-"सत्त सया पणतीसा, नव-टू नलई सहस्स दो असरका य । धूमाए सेढिगया, पन्ना दो सया हुँति ॥१॥" तमः प्रनायां मुखमेकोनत्रिंशत् श्ए, नूमिस्त्रयोदश १३, तयोः समासे जाता विचत्वारिंशत् ४२, तस्या अर्धमेकविंशतिः २१, सा स्वप्रतरैस्त्रिनिर्गुण्यते, जाता त्रिषष्टिः ६३, एतावन्तस्तमःप्रजायामावलिकाप्रविष्टा नरकावासाः। शेषाः पुष्पावकीर्णकाः, ते च नवनवतिसहस्राणि नव शतानि धात्रिंशदधिकानि एएए३२ । उक्तं च-"नवनउई श्र सहस्सा, नव चेव सया हवंति बत्तीसा । पुढवीए बीए, , सा स्वप्रतरैः पञ्चनि घूममनायामावलिका लदं नवनवतिः सहसा Page #234 -------------------------------------------------------------------------- ________________ वृहत्सं ० ॥१०६॥ पागाणेस संखेवो ॥ १ ॥” एते चावलिकाप्रविष्टा नरकावासा वृत्तत्र्यस्रचतुरस्रसंस्थानाः, पुष्पावकीर्णास्त्वनेकसंस्थानाः, तत्रावलिकाप्रविष्टानां मध्य एकोनपञ्चाशदपीन्द्रका वृत्ता एव, ततोऽनन्तरं त्र्यनचतुरस्रवृत्तनेदत्रयावृत्त्या तावदावर्तन्ते यावदावलिकापर्यन्तः । वृत्तादीनां च प्रतिपृथिवि परिमाणं देवेन्द्रनरकेन्वें प्रपश्ञ्चितमिति नेद नूयः प्रपश्यते, ग्रन्थगौरवजयात् ॥ २६३ ॥ सर्वाग्रस्य १ रनुप्रजायाः २ शकेराप्रजायाः ३ | वालुकाप्रजायाः ४| पंकप्रजायाः ५ धूमप्रजायाः ६ तमः प्रजायाः 9 तमस्तमः प्रजायाः सप्तसु नरकेषु मुखभूमिसमासादियंत्रम् । | मुखम् | जूमिः | समासः | समासार्धं | प्रतरः | पंक्तिबद्धः | पुष्पावकीर्णकः | सर्वसंख्या ३०० ए ३४ १७ ४‍ ०६५३ ८३०३४७ |८४०००००० ४४३३ २०५५६७ ३०००००० ३८ २०३ ६०२ २०५ १०५ ४९० १५ १३३ ३३० २६९५ १४८५ २४० १३०५ १४०५१५ २३ 99 | २०१ ३७ १०६ २०७३५ १३ ४२ ३२ 0 १२५ ६ २ए ३४१ २४५ १६५ १०१ ५३ २१ १३ ११ ए ५ ३ १ gog १६५ ६३ १ ० ० सम्प्रति नरकावासानामायामविष्कम्नोचत्वमाह ० २५००००० १५००००० 2000000 ३००००० uuuuu ५ सटीकः ॥ १०६ ॥ Page #235 -------------------------------------------------------------------------- ________________ पाणो लकं, , सेसा संखा व हुआ संखा वा । विकंजायामेणं, उच्चत्तं तिन्नि उ सहस्सा ॥ २६४ ॥ व्याख्या—अप्रतिष्ठानः सप्तमपृथिव्यां सर्वमध्यवर्ती पञ्चमो नरकावास श्रायामतो विष्कम्नतश्च प्रमाणात निष्पनानां योजनानां लक्षं जवति, शेषास्तु नरकावासा श्रायामतो विष्कम्नतश्च "संखा व दुआ संखा व त्ति” पदैकदेशे | पदसमुदायोपचारात् संख्यातयोजना वा जवेयुरसङ्ख्यातयोजना वा । उच्चैस्त्वं पुनः सर्वेषामपि त्रीणि सहस्राणि तद्यथासहस्रमेकं पीठं, सहस्रं शुषिरं, सहस्रमुपरि स्तूपिकेति ॥ २६४ ॥ तदेवमुक्तं नरकपृथिवीनां प्रमाणादि । साम्प्रतं नारकाणामवगाहना वाध्या । सा च द्विधा - नवधारणीया उत्तरवैक्रिया च । एकैकाऽपि च द्विधा, तद्यथा - जघन्योत्कृष्टा च । तत्र प्रथमतो जवधारणीयामुत्कृष्टामादनवधारणिऊदे सत्तमाए पंचैव धणुसउकोसा। श्रद्धद्धदीप तडुवरि, नेअव्वा जाव रयणाए ॥ २६५ ॥ व्याख्या— अधः सप्तम्यां नरकपृथिव्यां वर्तमानानां नारकाणामुत्कर्षतो नवधारणीया जवे जन्मनि धार्यत इति नवधारणीया नारकजवधारयतां या स्वाजाविक्यवगाहना सा पञ्च धनुःशतानि भवति । ततस्तस्याः सप्तम्या उपरि षष्ट्या - दिषु पृथिवी ध्वधर्धहीना जवधारणी योत्कृष्टावगाहना तावषक्तव्या यावज्ञप्रजायां पृथिव्यां । सा चैवं - षष्ठ्यां पृथिव्यामुत्कृष्टा जवधारणीया सार्धे पे धनुःशते, पञ्चम्यां पञ्चविंशत्यधिकं धनुःशतं चतुर्थ्यां सार्धानि घाषष्टिर्धनूंषि, तृतीयस्यामेकत्रिंशधनूंष्येको हस्तः, द्वितीयस्यां पञ्चदश धनूंषि सार्धौ च ौ हस्तौ ॥ २६५ ॥ * এ Page #236 -------------------------------------------------------------------------- ________________ पशा वृहत्सं० प्रथमायां च पृथिव्यामेतदर्धे यत्परिमाणं जवति तत्स्वयमाह ६ सटीका पढमाए पुढवीए, नेरश्थाणं तु होश उच्चत्तं। सत्त धणु तिन्नि रयणी, बच्चेव य अंगुलाई तु ॥२६६ ॥ ॥१०॥ व्याख्या-प्रथमायां रत्नप्रनायां पृथिव्यां नारकाणामुत्कर्षतो जवधारणीयावगाहनोच्चत्वं सप्त धनूंषि त्रयो हस्ताः षट् चाङ्गुखानि ॥ २६६॥ तदेवमुक्ता सामान्यतः सप्तसु पृथिवीषूत्कष्टा नवधारणीयावगाहना । सम्प्रति तामेव प्रतिप्रस्तटं प्रतिपिपादयिषुः । प्रथमतः प्रथमपृथिव्यामाह रयणाए पढमपयरे, हत्थतिगं देहलस्सयं नणियं। बप्पन्नंगुल सहा, पयरे पयरे हवइ वुडी ॥ २६॥ हैजा तेरसमे पयरे, देहपमाणेण हो। एयं तु।सत्त धणु तिन्नि रयणी, बच्चेव य अंगुला पुन्ना ॥२६० ॥ | व्याख्या-रत्नप्रनाथाः प्रथमे प्रतर उत्कर्षतो देहोब्यो नवधारणीयावगाहनोच्चस्त्वं नणितं तीर्थकरगणधरैईस्तत्रिक त्रयो हस्ताः । तत ऊर्ध्वं प्रतरे प्रतरे वृधिनवति सार्धानि षट्पञ्चाशदङ्गलानि को हस्तौ सार्धानि चाष्टावङ्गलानीत्यर्थः ।। इत्थंजूता च वृधिस्तावदवसेया यावत्रयोदशप्रस्तटं । तस्मिंश्च त्रयोदशे प्रस्तटे यथोक्तरूपया वृक्षा यदेहपरिमाणं नवति ॥१०॥ एतत्साक्षादर्शयति-"जा तेरसेत्यादि" यावत्रयोदशे प्रस्तटे देहप्रमाणं, सूत्रे तृतीया प्रश्रमार्थ प्रप्टच्या प्राकृतत्वात् , लव-13 हत्येतद्यत सप्त धषि त्रयो हस्ताः षट् परिपूर्णान्यङ्गुलानि । अयमत्र नावार्थ:-दितीये प्रस्तट उत्कृष्टा नवधारणीया वगाहना धनुरेकमेको हस्तः सार्धानि चाष्टाङ्गुलानि । तृतीये प्रस्तटे धनुरेकं त्रयो हस्ताः सप्तदशाऽङ्गुलानि । चतुर्थे | EX******************* मर Page #237 -------------------------------------------------------------------------- ________________ Ron प्रस्तटे के धनुषी घौ हस्तौ सार्धमङ्गुलं । पञ्चमे प्रस्तटे त्रीणि धनूंषि दशाङ्गलानि । पष्ठे प्रस्तटे त्रीणि धनूंषि धौ हस्तौ सार्धान्यष्टादशाङ्गुखानि। सप्तमे प्रस्तटे चत्वारि धनूंष्येको हस्तस्त्रीणि चाङ्गसानि। अष्टमे प्रस्तटे चत्वारि धनूंषि त्रयो हस्ताः सार्धान्येकादशाङ्गतानि । नवमे प्रस्तटे पञ्च धनूंष्येको हस्तो विंशतिरङ्गखानि । दशमे प्रस्तटे षड् धनूंषि सार्धानि चत्वायङ्गुखानि । एकादशे प्रस्तटे षड् धनूंषि को हस्तौ त्रयोदशाङ्गलानि । बादशे प्रस्तटे सप्त धनूंषि सार्धान्यकविंशतिरङ्गसानि । त्रयोदशे प्रस्तटे सप्त धनूंषि त्रयो हस्ताः षट् परिपूर्णान्यङ्गुलानि ॥ १६७-२६० ॥ सम्प्रति शर्करामनायामाहसो चेव य बीआए, पढमे पयरम्मिहो। उस्सेहो। हत्थतिथ तिन्नि अंगुल, पयरे पयरे य वुठी ॥२६॥ ___ व्याख्या-य एव प्रथमपृथिव्यां त्रयोदशे प्रस्तट उत्कर्षत उत्सेधो जणितो यथा सप्त धनूंषि त्रयो हस्ताः षट् चाङ्गखानीति स, एव हितीयस्यां शर्करामनायां पृथिव्यां प्रथमे प्रतर उत्कर्षत उत्सेधो जवति। ततः प्रतरे प्रतरे वृधिरवसेया प्रयो हस्तास्त्रीणि चाङ्गलानि । तद्यथा-दितीये नवधारणीयस्योत्कर्षत उत्सेधोऽष्टौ धनूंषि कौ हस्तौ नव चाङ्गसानि । तृतीये प्रस्तटे नव धनूंष्येको हस्तो बादश चाङ्गलानि । चतुर्थे प्रस्तटे दश धनूंषि पञ्चदशाङ्गसानि । पञ्चमे प्रस्तटे दश धनूंषि त्रयो हस्ता अष्टादशाङ्गुलानि । षष्ठे प्रस्तट एकादश धनूंषि को हस्तावेकविंशतिरङ्गुलानि । सप्तमे प्रस्तटे कादश धनूंषि धौ हस्तौ । अष्टमे प्रस्तटे त्रयोदश धनूंष्येको हस्तस्त्रीणि चाङ्गखानि । नवमे प्रस्तटे चतुर्दश धनूंषि षट् चाङ्गसानि । दशमे प्रस्तटे चतुर्दश धनूंषि त्रयो हस्ता नव चागुखानि ॥१६॥ sonning ACCAKACONCAKACHAKRA Page #238 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीका। *** एकादशे च प्रस्तटे यथोक्तया वृष्ध्या यन्नवति तत्साक्षाउपदर्शयतिकारसमे पयरे, पन्नरस धणुयाई उन्नि रयणी। बारस य अंगुलाई, देहपमाणं तु विन्नेयं ॥ २० ॥ ॥१०॥ व्याख्या-दितीयस्यां शर्करामनायां पृथिव्यामेकादशे प्रस्तटे देहप्रमाणं जवधारणीयशरीरप्रमाणमुत्कर्षतो विज्ञेयं पञ्चदश धनूंषि कौ च हस्तौ घादश चाङ्गुखानि ॥२७॥ अधुना वालुकाप्रजायामाहसो चेव य तझ्याए, पढमे पयरम्मि हो उस्सेहो । सत्त रयणी उ अंगुल, उणवीसं सवुडीए ॥१॥8 हूँ पयरे पयरे अ तहा, नवमे पयरम्मि हो जस्सेहो। धणुयाणि एगतीसं, श्का रयणी य नायवा ॥२७॥ है| व्याख्यात्य एव वितीयस्यां शर्कराप्रजायामेकादशे प्रस्तटे जवधारणीयशरीरस्योत्कर्षत उत्सेध उक्तः पञ्चदश धनूंषि धौ हस्तौ घादश चाङ्गुलानि, स एव तृतीयस्यां वालुकाप्रज्ञायां पृथिव्यां प्रथमे प्रतर उत्सेधो जवति । ततः प्रतरे प्रतरे वृद्धिः सप्त हस्ताः सार्धानि चैकोनविंशतिरङ्गखानि । तद्यथा-हितीये प्रस्तटे सप्तदश धनूंषि पौ इस्ती सार्धानि सप्ताङ्गखानि । तृतीये प्रस्तट एकोनविंशतिर्धनूंपि धौ हस्तौ त्रीण्यङ्गुखानि । चतुर्थे प्रस्तट एकविंशतिर्धनूंष्यको इस्तो सार्धानि धाविंशतिरमुखानि । पञ्चमे प्रस्तटे त्रयोविंशतिर्धनूंष्येको हस्तोऽष्टादश चाङ्गसानि । षष्ठे प्रस्तटे पञ्चविंशतिर्धनूंध्येको हस्तः ॐ सार्धानि त्रयोदशाङ्गुखानि । सप्तमे प्रस्तटे सप्तविंशतिर्धनूंष्येको हस्तो नव चाङ्गुखानि । श्रष्टमे प्रस्तट एकोनत्रिंशनूंष्येको GAGANRAKSHANGA **** ॥१०॥ **** Page #239 -------------------------------------------------------------------------- ________________ SUGARCASEARSA हस्तः सार्धानि चत्वार्यङ्गसानि।नवमे प्रस्तटे यथोक्तरूपया वृध्ध्या यन्नवति, तत्साक्षादनिदधति-"नवमे इत्यादि" नवमे प्रतरे जवत्युत्कर्षतो नवधारणीयस्योत्सेध एकत्रिंशपथ्येकश्च परिपूर्णो हस्तः ॥२७१-२७॥ सम्प्रति पङ्कमनायामाहसो चेव चउत्थीए, पढमे पयरम्मि हो उस्सेहो।पंच धणु वीस अंगुल, पयरे पयरे य वुडी श्र॥२३॥ जा सत्तमए पयरे, नेरश्याणं तु होइ उस्सेहो। वासहीधणुथा, पुन्नि अरयणी थबोधवा॥२४॥ __ व्याख्या-य एव वालुकाप्रनायां नवमे प्रस्तटे नवधारणीयस्योत्कर्षत नत्सेध उक्त एकत्रिंशष्येको हस्त इति, स एव चतुर्थ्यां पङ्कप्रज्ञायां प्रथमे प्रस्तटे नवत्युत्कर्षत उत्सेधः । ततः प्रतरे प्रतरे वृधिर्भवति पञ्च धषि विंशतिरङ्गुलानि, सा च तावदितव्या यावत्सप्तमं प्रतरं । सा चैवं-हितीये प्रस्तटे उत्कर्षतो जवधारणीयस्योत्सेधः षट्त्रिंशझनूंष्यको हस्तो विंशतिरङ्गुखानि । तृतीये प्रस्तट एकचत्वारिंशचनूंषि को हस्तौ पोशाङ्गलानि । चतुर्थे प्रस्तटे षट्चत्वारिंशषि |त्रयो हस्ता बादशाङ्गुखानि । पञ्चमे प्रस्तटे विपञ्चाशनूंष्यष्टावङ्गलानि । षष्ठे प्रस्तटे सप्तपञ्चाशझनूंष्येको हस्तश्चत्वार्यङ्गखानि । सप्तमे प्रस्तटे यथोकरूपया वृध्या यन्नवति, तत्साक्षात् कथयति-"सत्तमए इत्यादि सप्तमे प्रतरे नैरयिकाणां जवधारणीयशरीरस्योत्कर्षत उत्सेधो जवति दापष्टिर्धनूंषि कौ च इस्ताविति ॥२७३-२७४ ॥ सम्प्रति धूमप्रजायामाहसो चेव पंचमीए, पढमे पयरम्मि होइ उस्सेहो। पनरस धणूणि दो हत्थ सकृपयरे य वुठ्ठी श्र॥२५॥ वृ.१९ Page #240 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीकः॥ ॥१०॥ 3RDCALCOHOROSCRECRUCIA व्याख्या-य एव चतुर्थ्यां पडूप्रजायामुत्कर्षतो जवधारणीयस्योत्सेध उक्तो हापष्टिर्धनूंषि धौ हस्ताविति, स एव पञ्चम्यां धूमप्रजायां प्रथमे प्रतर उत्कर्षत उत्सेधो जवति । ततोऽग्रेतनेषु प्रतरेषु प्रत्येकं वृद्धिः पञ्चदश धनूंषि धौ च | हस्तौ सार्धाविति । तद्यथा-हितीये प्रस्तटेऽष्टसप्ततिर्धनूंष्येका वितस्तिः। तृतीये प्रस्तटे त्रिनवतिधषि त्रयो हस्ताः। चतुर्थे प्रस्तटे नवोत्तरं धनुःशतमेको हस्त एका च वितस्तिः ॥२७॥ पञ्चमे तु प्रस्तटे यथोक्तरूपया वृध्ध्या यन्नयति तत्स्वयमाह तह पंचमए पयरे, उस्सेहो धणुसयं तु पणवीसं। व्याख्या-धूमप्रजायां पञ्चमे प्रस्तटे जवधारणीयस्योत्कर्षत उत्सेधः पञ्चविंशत्यधिकं धनुःशतम् ॥ सम्प्रति षष्ठ्यामाह सो चेव य बहीए, पढमे पयरम्मि हो। उस्सेहो ॥ २७६ ॥ बासहि धणुह सला, पयरे पयरे य होश वुढी अाहीए तश्यपयरे, दो सय पन्नासया हुँति ॥२७॥ ___ व्याख्या-य एव पञ्चम्यां धूमप्रजायां पृथिव्यामुत्कर्षतो नवधारणीयस्योत्सेध उक्तः पञ्चविंशं धनुःशतमिति, स एव है | षष्ट्यां तमःप्रजायां प्रथमे प्रतरे जावत्युत्कर्षत उत्सेधः। ततः प्रतरे प्रतरे वृधिनवति सार्धानि धापष्टिधपि । तद्यथाहितीये प्रतरे सार्धसप्ताशीत्यधिकं धनुःशतं । तृतीये तु प्रतरे यन्नवति तत्सादाशयति-"जीए इत्यादि षष्ट्यां| पृथिव्यां तृतीये प्रतरे के धनुःशते पञ्चाशदधिके जवतः॥ २७६-२७ ॥ |१०ए Page #241 -------------------------------------------------------------------------- ________________ ASSAMACROSMAS अधुना सप्तम्यामाहसत्तमियाए पयरे, उस्लेहो धणुसया पंचेव । नवधारणीऊ एसा, नकोसा हो नायवा ॥ २० ॥ व्याख्या-सप्तम्यां पृथिव्यां यर्तत एक प्रतरं, तस्मिन्नुत्कर्षतो जवधारणीयस्योत्सेधो जवति पश्चैव परिपूर्णानि धनुःशतानि । एषा च प्रतिपृथिवि प्रतिप्रस्तटं च प्ररूपिता जवधारणीया नवति ज्ञातव्या ॥२७॥ १ रत्नप्रनानारकदेहमानयंत्रम् । शर्कराप्रजानारकदेहमानयंत्रम् । प्रतर १ २ ३ ४ ५ ६ ७0 ए १०११, १२१३ प्रतर १२ ३ ४ ५ ६ ७ ए१०११ धनुप ० १ १ २ ३ ३ ४४५६६७७ धनुष ७0 ए १० १० ११ १२ १३ १४ १४१५ हस्त ३१३:२०२१३१००३ हस्त ३२१०३ ३३१०३२ अंगुल ० ३ १७.१३.१० १३ ३ ११३/२०४३ १३२१६६ अंगुल ६ ए १२१५१७२१० ३.६ ए १५ .३ वालुकाप्रनानारकदेहमानयंत्रम् । ४ पंकप्रजानारकदेहमानयंत्रकम् । ५ धूमप्रजानारकदेहमानयंत्रम् प्रतर १ २ ३ ४ ५ ६ ७0ए) प्रतर १२३ ४/५६/७ प्रतर |१२|३|४५ धनुष १५१७१७२१ २३२५ २७२५३१ | धनुष ३१३६४१४६५२५७६२ धनुष ६२७ ए३ १०ए १२५ हस्त २५१ १ १ १ १ १ अंगुल १२७३.३ १२६१०१३३ एई | अंगुख ० २०१६१२ ४0 अंगुल - १२० १२ . MANOCOCCALDARGAONGAROO Page #242 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥११०॥ ६ तमः प्रजानारकदेहमानयंत्रम् | प्रतर १ ‍ ३ धनुष | १२५१०७,२५० दस्त ० २ ० अंगुल 0 सम्प्रति प्रतिपृथिव्युत्कर्षत उत्तरवै क्रियामाद जा जम्मि होइ जवधारपिऊउंगाणा य नरएसु । सा डुगुणा बोधव्वा, उत्तरवेउवि उक्कोसा ॥ २७ ॥ व्याख्या—सप्तसु नरकेषु-नरकपृथिवीषु मध्ये यस्मिन्नरके - नरकपृथिव्यामुत्कृष्टा जवधारणीयावगाहनोक्ता सा विगुणा सती यावत्प्रमाणा जवति, तावती तस्यां नरकपृथिव्यामुत्कृष्टोत्तरवै क्रियरूपावगाहना बोद्धव्या । तद्यथा - रत्नप्रजायामुत्कृष्टोत्तरवै क्रिया पञ्चदश धनूंषि धौ च साधै हस्तौ । शर्कराप्रजायामेकत्रिंशद्धनूंष्येको हस्तः । वालुकाप्रजायां द्वाषष्टिधनूंषि धौ च हस्तौ । पङ्कप्रजायां पञ्चविंशं धनुःशतं । धूमप्रजायां सार्धे द्वे शते । तमः प्रजायां पञ्च धनुःशतानि । तम| स्तमः प्रजायां धनुःसहस्रमिति ॥ २७९ ॥ ७ तमस्तमः प्रजानारकदेह मानयंत्रम् । प्रतर १ धनुष ५०० हस्त ० अंगुल ० सम्प्रतिवारणीयामुत्तरवैक्रियां च जघन्यामाह - | नवधार पिजरूवा, उत्तरवेज विद्या य नरएसु । उ॑गादणा जद्दन्ना, अंगुल अस्संख संखेन ॥ २८० ॥ |सटीकः ॥ ॥११०॥ Page #243 -------------------------------------------------------------------------- ________________ व्याख्या - नरकेषु सर्वासु नरकपृथिवीषु नारकाणां जघन्या नवधारणीयाऽङ्गुलस्यासङ्ख्येयो नागः, सा चोत्पत्तिसमये अष्टव्या न त्वन्यदा । उत्तरवै क्रियरूपा त्ववगाहना जघन्याऽङ्गुलसङ्ख्येयजागमात्रा, साऽपि च प्रारम्भकाले प्रष्टव्या । | केवलं सा प्रथमसमयेऽपि तथाविधप्रयत्नजावादङ्गुलसङ्ख्येयनागमात्रैव जवति, न त्वसङ्ख्ये य जागमात्रा । यह चानुयोगघारमूलटीकाकारो हरिजप्रसूरिः- “उत्तरक्रिया तु तथाविधप्रयत्ननावादाद्यसमयेऽप्यङ्गलसङ्ख्येयनागमात्रैवेति” ॥ २८० ॥ उक्तं नारकानधिकृत्यावगाहनाघारं । सम्प्रति तेषामेवोपपात विरहकालमुघर्तनाविरहका चोत्कृष्टेतरभेदभिन्नं | तथोपपातमुहूर्तनां चाधिकृत्यैकस्मिन् समये सङ्ख्यां च गायाइयेनाह— चडवीसयं मुहुत्ता, सत्त दोरत्त तहय पन्नरस । मासो अ दो का चउरो, उम्मासा चिरकालो उ ॥२८१ ॥ उक्कोसो रयणाइसु, सवासु जन्नई जवे समर्थ । एमेव य उवट्टण, संखा पुण सुरवरू तुल्ला ॥ २८२ ॥ व्याख्या - इह नरकेषु नारकाः सततमेव प्राय उत्पद्यन्ते । केवलं कदाचिदन्तरं भवति । तच्चान्तरं जघन्यतः सर्वासु समस्तासु पृथिवीषु प्रत्येकं नवत्येकः समयः । उत्कर्पतो रत्नप्रजायां पृथिव्यां चतुर्विंशतिर्मुहूर्ता अन्तरं । शर्कराप्रजायां सप्ताहोरात्राः । वालुकाप्रजायां पञ्चदश । पङ्कप्रजायां मासः । धूमप्रजायां छौ मासौ । तमःप्रजायां चत्वारो मासाः । तम| स्तमः प्रजायां षण्मासाः । " एमेव य उबट्टए त्ति" यथोपपातविरहकाल उक्त एवमेवोघर्तनाविरहकालोऽपि जघन्यत | उत्कर्षतश्च वाच्यः । ततः समस्तासु पृथिवीषु प्रत्येकमुघर्तनाविरहकालो जघन्यत एकः समयः । उत्कर्षतो रत्नप्रजायां | चतुर्विंशतिमुहूर्त्ताः । शर्कराप्रजायां सप्ताहोरात्राः । वालुकाप्रजायां पक्षः । पङ्कप्रजायां मासः । धूमप्रजायां धौ मासौ । *46 Page #244 -------------------------------------------------------------------------- ________________ बृहत्सं ० ॥ १११ ॥ | तमःप्रजायां चत्वारो मासाः । तमस्तमः प्रजायां षण्मासाः । "संखा पुण सुरवरुतुल त्ति” उपपात उघर्तनायां च सङ्ख्या पुनरेकस्मिन् समये सुरवरतुझ्या सुराणामिव द्रष्टव्या । तद्यथा - एकस्मिन् समये नारका उत्पद्यन्ते जघन्यपद एको धौ वा, उत्कर्षतः सङ्ख्याता सङ्ख्याता वा, एवमेव चोघर्तन्तेऽपीति ॥ २०१ - २०२ ॥ तदेवमुक्तान्युपपातोघर्तनाविरहकालसङ्ख्याघाराणि । सम्प्रति के प्राणिनो मृत्वा नरकेषूत्पद्यन्त इत्येवं लक्षणं गतिधारमाह | नरतिरिय संखजीवी, नरए गछंति के वि पंचिंदि । श्रकूरनवसाणा, अहो श्रहो जाव सत्तमिया ॥ २८३॥ व्याख्या - नरा मनुष्यास्तिर्यश्चश्च कथंभूता इत्याह-सङ्ख्यातजीविनः सङ्ख्यातवर्षायुषः । श्रनेनासङ्ख्यातवर्षायुषां युगसधर्मिमनुष्य तिरश्चां व्युदासः, तेषामतिक्रूराध्यवसानाजावतो नरकयोग्यकर्मवन्धासंभवात् नरके गवन्ति किं सर्व एवानन्तरोक्ताः १ नेत्याइ - पञ्चेन्द्रियाः, श्रनेनैकेन्द्रियादितिर्यग्व्यवच्छेदः । तेऽपि च पञ्चेन्द्रियनर तिर्यञ्चो न सर्वेऽपि, किंतु "अकूरनवसाण त्ति” अतिक्रूरं रौद्रध्यानोपगतमध्यवसानं चित्तं येषां ते तथा । अनेन नरकगतिहेतुमध्ये मनोयोगस्य प्राधान्यमाह, अन्यथा महारम्जादियुक्ता छापि नरकेषु गष्ठन्ति । तथा चोक्तं स्थानाङ्के - "चउहिं गणेहिं जीवा निरयं गति, तं जहा - महारंजयाए महापरिग्गहियाए कुणिमाहारेणं पंचिंदियव देणं ति" । ते चैवं नरकेषु गच्छन्तोऽति तीव्रातितीव्रतरातितीव्रतमाध्यवसाना अधोऽधो गच्छन्ति यावदधः सप्तमीं नरकपृथिवीमिति ॥ २०३ ॥ सटीकः ॥ ॥ १११ ॥ Page #245 -------------------------------------------------------------------------- ________________ तदेवं सामान्यतो ये जीवा नरकेषु गछन्ति त उक्ताः । सम्प्रति रत्नप्रनादिकं पृथ्वी जेदमधिकृत्य थे यत्रोत्पद्यन्ते तान् विशेषत श्रचष्टे सन्नी खलु पढमं, डुच्चं च सरीसवा तश्य परकी। सीदा जंति चस्थि, उरगा पुण पंचमिं पुढ विं ॥ २८४॥ बहिं च इत्थियार्ड, मछा मणुया य सत्तमिं पुढविं । एसो परमुत्रवार्ड, बोधवो नरयपुढवीसु ॥ २८५ ॥ व्याख्या – असंज्ञिनः - संमूर्व्विमपञ्चेन्द्रियाः खलु प्रथमां नरकपृथिवीं गन्ति । खलुशब्दोऽवधारणे, तच्चावधारणमेवं - वसंज्ञिनः प्रथमामेव यावन्ति, न परत इति, न तु त एव प्रथमामिति गर्जजसरीसृपादीनामप्युत्तरपृथिवी - पङ्कगामिनां तत्र गमनजावात्, एवमुत्तरत्राप्यवधारणं जावनीयं । "कुच्चं च सरीसवत्ति" द्वितीयामेव शर्कराप्रजाख्यां पृथिवीं यावत् गछन्ति सरीसृपा गोधानकुलादयो गर्भव्युत्क्रान्ता न परतः । एवं तृतीयामेव गर्भजाः पक्षिणो गृध्रादयः । चतुर्थमेव गर्भजाः सिंहाः । पञ्चमीमेव गर्भजा उरगाः । पष्ठीमेच स्त्रियः स्त्रीरत्नाद्या महारम्नादियुक्ताः । सप्तमीं यावगर्भजा मत्स्यमनुजा अतिक्रूराध्यवसायिनो महापापकारिणः । एष नरकपृथिवीषु धर्मादिषु भेदेन जीवविशेषाणां परम उत्कृष्ट उपपातो बोद्धव्यो, जघन्यतो मध्यमतस्त्वन्यथा, तत्र जघन्यतः सर्वेषामपि रत्नप्रजायाः पृथिव्याः प्रथमे प्रस्तटे, | मध्यमतो जघन्यात् परतः स्वस्वोत्कृष्टोपपातादर्वाक् । २०४ - २८५ ॥ सम्प्रति केषाञ्चित्तिर्यग्योनिजानां बादुह्यकृतं विशेषमाह - वालेसु ा दाढी सु ा, परकी सुश्र जलयरेसु उववन्ना। संखिता उ विईया, पुणो वि नरयाजथा हुंति ॥ Page #246 -------------------------------------------------------------------------- ________________ वृहत्त. ॥११॥ व्याख्या-नरकेन्य उद्धृत्य व्यालेषु सर्पादिषु, दंष्ट्रिषु व्याघ्रसिंहादिषु, पदिषु गृध्रादिषु, जलचरेषु मत्स्येषु, सङ्ख्या है। सटीकः ॥ पातायुःस्थितय उत्पन्नाः सन्तो जूयः क्रूराध्यवसायवशगाः पञ्चेन्जियवधादीन् कृत्वा नरकायुषो जवन्ति । एतच्च बाहुट्यमधिकृत्योच्यते, अन्यथा नरकेन्योऽपि केचिद्धृत्य सम्यक्त्वादिप्राप्तिवशाबुजां गतिमामादयन्तीति ॥ २०६॥ सम्प्रति केन संहननेनोपेताः कां पृथिवीं यावत्कर्षतो गन्तुं शक्ता इत्येतन्निरूपयतिबेवण उ गम्म, पुढवी रयणसकराना । किक्कपुढविवुही, संघयणे कीलियाईए ॥२०॥ व्याख्या-सेवार्तेन संहननेन-सेवार्तसंहननवलेन गम्यते जीवैरुत्कर्षतो एव पृथिव्यौ रत्नप्रनाशर्करामनाख्ये यावत् , न परतः । ततः कीलिकादौ संहनन एकैकपृथिवीवृद्धिः कर्तव्या, सा चैवं-कीलिकाख्येन संहननोत्कर्पतस्तृतीयां पृथिवीं यावजम्यते, अर्धनाराचेन चतुर्थी, नाराचेन पश्चमी, झपननाराचेन षष्ठी, वज्रपंजनाराचेन सप्तमी यावदिति । एतच्चो-15 कर्षतः । जघन्यतः पुनः सर्वैरपि संहननैरध्यवसायमन्दानुन्नावतया रत्नप्रजायाः प्रथमे प्रस्तटे । मध्यमतो जघन्यात् है परतः स्वस्वोत्कर्षापपातादागिति ॥ २० ॥ सम्प्रति प्रसङ्गतो धर्मादिपृथिवीषु नारकाणां लेश्याः प्रतिपादयतिकाऊनीला किण्हा, लेसा तिन्नि हंति नरएसु। तश्याए काउ नीला, किण्हा नीला य रिठाए॥२॥ ११॥ __ व्याख्या-कृष्णलेश्या नीखलेश्या कापोतलेश्या एतास्तिस्रो खेश्या नरकेषु जवन्ति । तत्र प्रथमायां धर्मायां पृथिव्यां कापोतलेश्या । दितीयस्यामपि वंशायां कापोतखेश्या, नवरं सा क्लिष्टतरा वेदितव्या । “तश्याए काल नील ति" तृती Page #247 -------------------------------------------------------------------------- ________________ यस्यां शैला निधायां पृथिव्यां कापोतखेश्या नीललेश्या च । केषुचिदुपरितनेषु प्रस्तटेषु कापोतलेश्या, सा च द्वितीयपृथि वीगतकापोतलेश्यापेक्षयातिसंक्लिष्टतरा विज्ञेया । अधस्तनेषु तु प्रस्तटेषु नीललेश्या । ततश्चतुर्थ्यामञ्जनायां पृथिव्यां केवला नीललेश्या, सा च प्राक्तननी सलेश्यामपेक्ष्या विशुद्धतरा प्रतिपत्तव्या । “किएहा नीला य रिहाए त्ति" रिष्टायां पञ्चम्यां पृथिव्यां नीललेश्या कृष्णलेश्या च । केषुचिदुपरितनेषु प्रस्तटेषु नीललेश्या, सा चातिसंक्लिष्टतमा । श्रधस्तनेषु तु प्रस्तटेषु कृष्णलेश्या । षष्ठ्यां मघायां पृथिव्यां केवला कृष्णलेश्या, सा च पञ्चमपृथिवी गतकृष्णलेश्यापेक्षयाऽविशुद्धतरा । | सप्तम्यां माघवत्यां पृथिव्यामतिसंक्लिष्टतमा कृष्णलेश्या । उक्तं च जगवत्यां - "काऊ दोसु तइयाए, मीसिया नीलिवा | चलत्थीए । पंचमिश्राए मीसा, किदा तत्तो परम किएहा ॥ १ ॥ ॥ २८८ ॥ I अमुमेवार्थ स्पष्टयन्नाह - | काऊ काऊ तह काजनील नीला य नील किएहा य। कि एहा कि हा य तदा सत्तसु पुढवीसु बेसा ॥२८॥ व्याख्या - इयं गाथा व्याख्यातार्थैवेति न व्याख्यायते । अत्र केचिद्व्याचक्षते — यथैता नारकाणां प्रागुक्ताश्च सुराणां बाह्यवर्णरूपाः किल अव्यलेश्याऽवगन्तव्याः, अन्यथाधः सप्तमनरकपृथिवीवासिनां नारकाणां या सम्यग्दर्शनावाप्तिर - निधीयते ग्रन्थान्तरेषु सा न युक्तिमियर्ति, यस्मादुपरितनीष्वेव तेजोलेश्याप्रनृतिषु तिसृषु लेश्यासु सम्यक्त्वावाप्तिर्जवति, नाद्यासु तिसृषु लेश्यासु । तथा चोक्तमावश्यके – “सम्मत्तस्स उ तिसु, उवरिमासु परिवकमाणा होइ । पुषपविन्न पुए, लयरीए उ लेसाए ॥ १ ॥ " उपरितन्यश्च तेजोलेश्यामनृतयो लेश्याः सप्तमनरकपृथिवीनारकाणां न Page #248 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीका ॥११३॥ विद्यन्ते, कृष्णवेश्याया एव तेषां प्रतिपादितत्वादिति । तथा सौधर्मे तेजोलेश्यैव केवला प्राग्व्यावर्णिता । श्रथ च सङ्गमकादीनां नुवनगुरुतीर्थकरात्यन्तोपसर्गकारिणां सा न घटां प्राश्चति, तत्सनावे प्रशस्तपरिणामोपपत्तितो नुवनगुरुतीर्थकरोपसर्गकारित्वानुपपत्तेः । अन्यच्चप्रदेशान्तरे एवमुच्यते-“देवाण नारयाण य दबलेसा हवंति एश्रा । नावपरावत्तीए पुणो सुरनेश्ाण बलेसा ॥१॥" ततः “काल नीला किएहा, खेसा तिन्नि हुँति नरएसु" इत्यादिरूपो यो नियमः स नियमाविरुध्यते । तस्मादेता नारकाणां प्राक्तन्यश्च सुराणां बाह्यवर्णरूपा एव ऽव्यलेश्याः प्रतिपत्तव्या इति । तदेतत्समप्ययुक्तं, यतो यत्तावमुक्तमधः सप्तमनरकपृथिवीवासिनां नारकाणां वा सम्यग्दर्शनावाप्तिरनिधीयत इत्यादि, तदेतदागमापरिज्ञानविजृम्नितं, यत उक्तमेवमागमे प्रज्ञापनादौ-“से नूर्ण नंते ! किएहलेसा नीललेसं पप्प नो तारूवत्ताए, नो ता वमत्ताए, नो तागंधत्ताए, नो तारसत्ताए, नो ताफासत्ताए नुजो नुको परिणमइ? हंता गोयमा! किए हलेसानीलले ४ पप्प नो तारूवत्ताए, नो तावमत्ताऐ, नो तागंधत्ताए, नो तारसत्ताए, नो ताफासत्ताए जुओ तुझो परिणमइ, से केण रेणं नंते एवं वुच्च किएहलेसा नीललेस पप्प नो तारूवत्ताए जाव परिणमेइ ? गोयमा ! श्रागारतावमायाए वा सेसिश्रा| पतिनागमायाए वा सेसिया किएहलेसाणं सा नो खलु नीखलेसा तत्थ गया उस्सक । से एएएणं गोयमा ! एवं वुच्च किएहा लेसा नीललेस पप्प नो तारूवत्ताए जाव परिणम ति" । अस्य सूत्रस्यायमर्थः-से शब्दोऽयशब्दार्थः स चेह प्रश्नेऽवगन्तव्यः, नदंतेति नगवतो वर्धमानस्वामिन श्रआमंत्रणं, नूनं निश्चितमेतद् यथा कृष्णलेश्या-कृष्णलेश्याव्याणि नीललेइयां-नीललेश्यासंबन्धिव्यवृन्द प्राप्य न तद्रूपतया-न नीललेश्याव्यरूपतया, एतदेव व्याचष्टे-न तर्णतया ॥११३॥ Page #249 -------------------------------------------------------------------------- ________________ C ACTR EMIERASESAMAY ४|न नीललेश्याव्यवर्णतया, न तमन्धतया-न नीखलेश्याऽव्यगन्धतया, न तऽसतया-न नीखवेश्याव्यरसतया, न तत्स्पर्शतया-न नीखलेश्याव्यस्पर्शतया नूयो नूयः परिणमते । किमुक्त जवति ? ये नीललेश्याव्याणां वर्णगन्धरस-| स्पर्शास्ते कृष्णलेश्याव्यसंपर्केऽपि कृष्णलेश्याव्याणां न परिणमन्त इति । अत्रार्थे नगवनिर्वचनं-"हंता गोयमेत्यादि" । पुनस्ताद्रूप्यापरिणमने कारण जिज्ञासायां प्रश्नसूत्रं-“से केएणं नंते ! एवं वुच्चा इत्यादि"। अत्र निर्वचनं"गोयमा ! आगारजावमायाए वा सेसिया पलिजागमायाए वा सेसिया इति" श्राकार जोखमात्र, श्राकारश्चासौ नावश्चा कारजावः, श्राकारलाव एवाकारजावमात्रा, मात्राशब्दस्यावधारणात्मकत्वादत्राकारलावव्यतिरिक्तप्रतिबिम्बादिधर्मान्तहरव्यवच्छेदः, तयाऽऽकारनावमात्रया स्यादसौ कृष्णवेश्या नीललेश्या न तु साक्षान्नीललेश्यास्वरूपप्रतिपत्तित इति । तथा प्रतिरूपो लागः प्रतिजागः प्रतिबिम्बमित्यर्थः, प्रतिनाग एव प्रतिज्ञागमात्रा, अत्र मात्राशब्दः प्रतिनागव्यतिरिक्तसादात्तत्स्वरूपतापत्तिरूपधर्मान्तरप्रतिषेधवाचकः, तया प्रतिनागमात्रया । वाशब्दः पदान्तरसूचने । स्यादसौ कृष्णवेश्या नीललेश्या, न तु तत्स्वरूपापत्त्या । किमुक्तं जवति ? यथा वैडूर्यादिमणिषु कृष्णसूत्रे नीलसूत्रे लोहितसूत्रे हारिषसूत्रे शुक्लसूत्रे वा प्रोतेषु कृष्णादिसूत्रसंपर्कतो वैडूर्यादिमणीनामस्पष्टं किश्चित्तदाकारजावमानं नवति । यदि वा स्फटिकोपलस्य जपाकुसुमादि सन्निधानतः स्पष्टं जपाकुसुमादिप्रतिबिम्बमात्रं, न तूजयत्रापि तद्रूपतापत्तिः । तथा कृष्णलेश्याव्यनिकुरम्बो नीललेश्याव्यसमूहं प्राप्य कदाचिदस्पष्टं तदाकारनावमात्र प्रतिपद्यते, कदाचित् स्पष्टं प्रतिबिम्बमात्रं, न पुनस्तानि कृष्णलेश्याव्याणि सर्वथा नीखखेश्याव्यरूपतां प्रतिपद्यन्ते । तथा चाह-"किएहखेसाणं सा नो खलु नील OMPARISHAILOREOGARCANC जपाकुसुमादि सन्निधानतः स्पष्ट जपाचस्पष्ट तदाकारतावमात्रं प्रतिपद्यते, क लेसाणं सा नो खलु नील Page #250 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीकः।। ॥११॥ लेसा"।सा स्वरूपतः कृष्णलेश्यैव यथा वैडूर्यादिमणयः। कृष्णादिसूत्रसंपर्केऽपि वैडूर्यादिमणय एव, यथा वा स्फटिकोपलो ५ जपाकुसुमादिसंनिधानेऽपि स्फटिकोपल एव । नो खलु नीखलेश्या-नैव नीलखेश्या केवलं तत्र गता तत्रस्था स्वरूपस्यैव।। सतीत्यर्थ उत्सर्पति नीसवेश्यादिकं वेश्यान्तरं प्राप्य तदाकारजायं तत्प्रतिबिम्बजावमात्रं वा समासादयति, न पुनस्तद्पतां प्रतिपद्यत इति । तथा “से पूर्ण नंते नीलसा काउलेसं पप्प नो तारूवत्ताए जाव नीललेसाणं सा नो खलु कानखेसा तत्थ गया उस्सक्का उसका वा" । इदमपि सूत्रं प्राग्वव्याख्येयं । नवरं “तत्थ गया नस्सक्का ति" तत्र तम्सिन स्वकीयस्वरूपे गता स्थिता सत्युत्प्वष्कत उत्सर्पति कापोतलेश्यासंबन्धिनमाकारजावं प्रतिबिम्बमात्रं वा प्रतिपद्यत इत्यर्थः, न पुनस्तद्रूपतामासादयति । "उसका वेति" सैव नीललेश्या कृष्णलेश्यां प्राप्यावष्वकते अवसपति कृष्णश्यासंब-13 न्धिनमाकारजावं प्रतिबिम्बमात्रं वा समासादयति, न तु तद्रूपतां प्रतिपद्यते । इह नीललेझ्यातः कृष्णलेश्या वर्णगन्धर-18 सस्पर्शरतिनिकृष्टतरा, ततस्तत्संबन्धिनमाकारला प्रतिविम्ब वा समासादयतीत्यवप्वकत इत्युच्यते । तथा “से पूर्ण नंते! काउलेसा तेउलेसं पप्प, तथा तेउखेसा पम्हलेसं पप्प, पम्हलेसा सुक्कलेसं पप्प" इत्यादयोऽपि सूत्रालापका नावार्थमधिकृत्य प्राग्वदवगन्तव्याः। यथा च कृष्णलेश्याया नीललेश्यां प्रत्यासापक उक्तस्तथा कापोतलेश्यां प्रति अष्टव्यः । ये तु कृष्णलेश्यायास्तेजोलेश्यादिकं प्रत्यासापकास्ते प्रकृतोपयोगिन इत्युपदर्यन्ते-"किएहलेसा पं नंते ! तेनखेसं पप्प नो तारूवत्ताए, नो तावमत्ताए, नो तागंधत्ताए, नो तारसत्ताए, नो ताफासत्ताए, तुझो नुको परिणम इंता गोयमा! किएहसा तेउलेसं पप्प नो तारुवत्ताए जाव नुको नुको परिणमइ । से केएणं नंते ! एवं वुच्च किएहलेसा तेउखेसं ॥११॥ Page #251 -------------------------------------------------------------------------- ________________ पप्प नो तारूवत्ताए जाव परिणम? गोयमा श्रागारजावमायाए वा से सिया पलि नागमायाए वा से सिया किएह खे६ साणं सा नो खप्तु सा तेनलेसा तधगया उस्सक्क उसका वा" । अस्यार्थः प्राग्वदवसेयः। एवं कृष्णलेश्यायाः पद्महै लेश्यां प्रति शुक्लेश्यां च प्रत्यालापको अष्टव्यौ । ततो यदा सप्तमनरकपृथिव्यामपि कृष्णलेश्या तेजोलेश्याव्याणि? प्राप्य तदाकारनावमात्रान्विता नवति तत्प्रतिबिम्बमात्रान्विता वा, तदा कृष्णादिव्यसाचिव्येऽप्युपधानोपरक्तस्फटिकसन्निधाने स्फटिकस्येवान्याकार एव साक्षात्कलितस्वरूपतेजोलेश्याव्यसाचिव्य श्व शुनः परिणामो जीवस्योपजायते, ततस्तथाविधशुजतेजोलेश्यापरिणामापन्नस्य सतस्तस्य सप्तमपृथिवीवासिनो नारकस्य सम्यग्दर्शनावाप्तिरुनवन्ती न विरो-४ धनाग्जवति । नन्वेवमपि सप्तमनरकपृथिव्यामपि परमार्थतस्तेजोलेश्यासंनव उक्तः, स चाधिकृतसूत्रे नोपदर्शित इति है तदवस्थमेवासमञ्जसं । तदेतदसत् , सम्यग्नावार्थापरिज्ञानात् । सप्तमनरकपृथिव्यां हि नारकस्य सदैव सन्निहितस्वरव्यतया सदावस्थायिनी कृष्णलेश्या, या तु तेजोलश्या साऽऽकारनावमात्रादिना प्रकारेण कदाचिदेव जवति, न च नूयांसं कालमवतिष्ठते, न च तदापि कृष्णलेश्याव्याणि स्वं स्वरूपं त्यजन्ति, ततोऽधिकृतसूत्रे कृष्णलेश्यैव सप्तमनरकपृथिव्यामुक्ता, न तेजोलेश्यादिका लेश्या, एवं सर्वत्रापि जावनीयं । अत एव सङ्गमकादीनामप्याकारनावमात्रादिना प्रकारेण कृष्णलेश्यासंलवायुपपद्यते नुवनगुरुमपि तीर्थकरमधिकृत्योपसर्गकर्तृत्वमिति न काचिदनुपपत्तिः । यदपि चोक्त"देवाण नारयाण य" इत्यादि, तदपि यथोक्तन्यायेन सङ्गतमेव । तथाहि-यद्यप्याकारनावमात्रेण प्रतिबिम्बनावमात्रेण वाऽन्यलेश्योपनिपातस्तथाप्यधिकृतसूत्रोपानखेश्यागतानि व्याणि स्वस्वरूपं न परित्यजन्ति, नूयश्चान्यलेश्याविगमे दिका वेश्या, एवं पवित्र तीर्थकरमधिकृत्योप तथाहि ययारित्यजन्ति, जूयश्चान Page #252 -------------------------------------------------------------------------- ________________ वृहत्सं ० ॥ ११५ ॥ ता एवाधिकृतसूत्रोपात्ता लेश्याः प्रवर्तन्ते । तत इत्थं प्रायः सदावस्थायित्वादन्यलेश्यान्तरोपनिपातेऽपि स्वव्यरूपता - परित्यागासंजवादधिकृत सूत्रोपात्ता लेश्या अव्यलेश्या इत्युक्ताः, न पुनरेताषता बाह्यवर्णरूपाः । अपि चेमा एवाधिकृतसूत्रोपात्ता लेश्या नारकाणां जगवत्यां प्रज्ञापनादिषु चानिधीयन्ते, तद्यद्येता बाह्यवर्णरूपा नवेयुस्तर्हि यनगवत्यादिषु वर्णप्रतिपादकं सूत्रमनिधाय वेश्याप्रतिपादकं सूत्रमेवमुक्तं, यथा – “नेरइया | जंते! सबे समवला ? गोयमा ! नो इडे समहे । से केणणं नंते ! एवं बुच्चइ ? गोयमा ! नेरश्या डुविहा पन्नत्ता, तं जहा - पुबोववसगा पछोववक्षगा य । तत्थ जे ते पुढोववलगा ते णं विसुद्धवक्षतरागा, जे ते पोववसगा ते विसुद्धवसतरागा, से एएणणं गोयमा ! एवं | बुच्च नो नेरइया सबे समवता । नेरइया णं जंते! सबे समलेसा ! गोयमा ! णो इसके समके । से केणणं नंते ! एवं वुच्चइ ? गोयमा ! नेरश्या 5विहा पन्नत्ता, तं जहा - पुबोववसगा पल्लोववशगा य । तत्थ णं जे ते पुबोववसगा ते णं विसुलेसतरागा, जे ते पछोववशगा ते णं श्रविसुलेसतरागा से एएए गोयमा ! एवं बुच्चइ नो नेरइया सधे समलेसा इति" तविरुध्येत, वर्णानामेव लेश्यात्वान्युपगमात् तेषां च पूर्वसूत्रेणैव प्रतिपादितत्वादिति । या अपि जावपरावृत्त्या सुरनारकाणां षमपि लेश्या उक्तास्ता श्रप्यस्मत्तेनैवाकारजावमात्रादिना प्रकारेण घटन्ते नान्यथेति न कश्चिद्दोषः । यदपि चोक्तं - "किएहा नीला काऊ सेसा दुति तिनि नरएसु" इति नियमश्च विरुध्यत इति तदप्यशेोजनं, अधिकृत नि | यमस्यावस्थितलेश्यापेक्षत्वात् । किं च यदिबाह्यवर्णरूपा एताः सुरनारकाणां प्रव्यसेश्याः स्युः, तर्हि " किएदा नीला सटीकः ॥ ॥ ११५ ॥ Page #253 -------------------------------------------------------------------------- ________________ काऊ तेऊ लेसा य जवणवंतरिया इत्यादिना जवनपतीनामाद्यलेश्याचतुष्टयमनिधाय पुनः “काला असुरकुमारा" इत्यादिबाह्यवर्णानिधानं निरर्थकतां यायादिति कृतं प्रसङ्गेन ॥ २० ॥ ___ उक्तं सप्रसङ्गं नारकानधिकृत्य गतिघारं । श्रधुना नरकाऽवृत्ताः क पुनरागढन्तीत्येवंलक्षणमागतिधारमाहनरया उबट्टा, गने पजात्त संखजीवीसु। नियमेण हो वासो, लकीण उ संजवं वोडं ॥ २॥ __ व्याख्या-इह "उबट्टा" इति प्राकृतत्वात् षष्ठ्यर्थे प्रथमा, ततोऽयमर्थः-नरकाऽकृत्तानां प्रच्युतानां सतां जीवानाहै मनन्तरनवे नियमेन वासो लवति, गर्नव्युत्क्रान्तेषु पर्याप्तेषु सङ्ख्यातजीविषु सङ्ख्यातवर्षायुष्केषु न शेषेषु । तत्र गर्नव्यु-टू कान्तग्रहणेन संमूर्छिमसुरनारकव्यवच्छेदः, पर्याप्तग्रहणेन खब्ध्यपर्याप्तकव्यवच्छेदः, सङ्ख्यातजीविग्रहणेनासङ्ख्यातजीविनां निरासः। साम्प्रतमुत्तरगाथासंबन्धार्थमाह-"खचीए उ संनवं वो" ततो नरकावृत्तानां जीवानां या खब्धयः संजवन्ति तासां खब्धीनां संजवं वदये ॥ ए.॥ प्रतिज्ञातमेव निर्वाहयतितिसु तिब चबीए उ केवलं पंचमीऍ सामन्नं । बही विरयविरई सत्तमपुढ वीए सम्मत्तं ॥॥ द्रा व्याख्या-श्राद्यान्यस्तिसन्यः पृथिवीन्य नवृत्ता अनन्तरनवे तीर्थकृतो जवन्ति । एतच्च संनवमात्रमुच्यते, न नि-11 यमः, तेन ये पूर्वमेव बघायुषः सन्तः सम्यग्दर्शनविशुद्ध्यादिनिः कारणैस्तीर्थकरनामगोत्रकर्माण्युपादाय श्रेणिकादय श्व नरकेषु गन्नन्ति, त एव तत उवृत्ता अनन्तरनवे तीर्थकृतो जवन्ति, न शेषा इति अष्टव्यं । चतुर्थ्या उधृत्ताः केचित् 31 KARNATAKAKKACCAS Page #254 -------------------------------------------------------------------------- ________________ वृहत्सं० SALARKA ॥११६॥ केवलज्ञानं सामान्यतः प्राप्नुवन्ति, तीर्थकृतस्तु नियमान जवन्ति । पञ्चम्या वृत्ताः श्रामण्यं सर्वविरतिरूपं वजन्ते, न तु केवलज्ञानं । षष्ठ्या वृत्ता विरत्यविरतिं । सप्तम्या नवृत्ताः सम्यक्त्वं सम्यग्दर्शनं नान्यं गुणमिति । श्रयं चात्र तात्पर्यार्थः-श्राद्यान्यस्तिसन्य उवृत्तास्तीर्थकृतो नवन्ति, चतसृज्य उकृत्ताः केवलज्ञानिनः पञ्चन्य उकृत्ताः संयमिनः, षड्ज्यो देशविरताः, सप्तन्यः सम्यग्दृष्टय इति ॥ २१॥ पुनरपि खब्धिविशेषसंजवं प्रतिपादयतिपढमाज चक्कवट्टी, बिश्या रामकेसवा हुँति । तचा अरिहंता, तहंतकिरिया चनजी ॥श्ए॥ व्याख्या-प्रथमाया एव रत्नप्रनायाः पृथिव्या वृत्ताश्चक्रवर्तिनो जवन्ति, न शेषपृथिवीन्यः । वितीयाया दितीयां पृथिवीं मोदीकृत्य नरकेन्य उवृत्ता रामकेशवा:-बलदेवा वासुदेवा जवन्ति । एवं तृतीयस्या सवृत्ता अहन्तस्तीर्थकराः । चतुर्थ्या उकुत्ता "अंतकिरियत्ति" पदैकदेशे पदसमुदायोपचारादन्तक्रियासाधका जवन्ति निर्वाणसाधका जवन्तीत्यर्थः॥ श्ए॥ तथाउबटिया य संता, नेरश्या तमतमाउ पुढवी । न लहंति माणुसत्तं, तिरिस्कजोणिं उवणमंति ॥२३॥2 बही पुढवी, उबहा इह अणंतरजवम्मि । जजा माणुसजम्मे, संजमलंनेण नविड़ीणा॥श्ए४॥ व्याख्या-तमस्तम प्रनानिधानायाः सप्तमनरकपृथिव्या उवृत्ताः सन्तो नैरयिका नियमान्मानुषत्वं न खजन्ते, किं RIGANGA ॥११६॥ Page #255 -------------------------------------------------------------------------- ________________ Hot%* ***** तु तिर्यग्योनिमुपनमन्ति धातूनामनेकार्थत्वात् प्रामुवन्ति । तथा षष्ठ्या स्तमःमनाजिधानायाः पृथिव्या उकृत्ता सन्तो नारका श्हानन्तरनवे मनुष्यजन्मनि जाज्याः-कैचिन्मनुष्या जवन्त केचिन्नेति नावः। येऽपि च मनुष्या जवन्ति तेऽपि नियमतः संयमलानेन सर्वविरतिरूपेण विहीना जवन्ति, नकद चनापि तद्युक्ताः ॥ २५३-२४ ॥ सम्प्रति प्रसङ्गतोऽल्यतोऽप्युकृता बलदेवादयो जवन्तीत्यसहर्शयति---- बलदेव चक्कवट्टी, देवहाणेसु हुँति सधेसु । थरिहंता वासुदेवा, विमाणवासीसु बोधवा ॥२॥ व्याख्या----इह "देवघाणेसु" इति पञ्चम्यर्थे सप्तमी प्राकृतत्वाद्यथा "तेनरे रमितमागतो राया" इत्यत्र । ततोऽयमर्धः-सर्वेन्योऽपि देवस्थानेन्यो नवनपतिव्यन्तरज्योतिष्कवैमानिकरूपेन्य तवृत्ता बसदेवाः-रामाश्चक्रवर्तिनः-पट्खएकजरतादिलोक्तारो जवन्ति, अईन्तो वासुदेवाश्च विमानवासिन्य एवोवृत्ता जवन्ति न शेषस्थानेयः॥२५॥ अरिहंतचक्कवट्टी, बलदेवा तह य वासुदेवा । न मणुयतिरिएहिंतो अणंतरं चेव जायंति ॥२६॥ ____ व्याख्या-अर्हन्तश्चक्रवर्तिनो बखदेवा घासुदेवाश्च मनुष्येन्यस्तिर्यग्न्यो वाऽनन्तरमुकृत्ताः सम्तो न जायन्ते, किंतु देवेन्यो नारकेन्यो वा, तेन्योऽपि यथोक्तस्थानेन्य इति ॥ २९६ ॥ सम्प्रति प्रसङ्गतोऽन्यतोऽप्युवृत्तानां सम्धि प्रतिपादयति जूदगपंकप्पजवा, चउरो हरिधान बच्च सितंति। विगला खनिज विरई, न हु किंचि लजिजा सुहुमतसा ॥२॥ CACAAAAAAAAAAMk ********** Mms Page #256 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥११७॥ व्याख्या - जुवः - पृथिव्या उदकात् - अप्कायात् "पंक त्ति" पदैकदेशे पदसमुदायोपचारात् पङ्कप्रनायाः प्रभवः -उत्पत्तियेषां मनुष्याणां ते भूदकपङ्कप्रजवा एकस्मिन् समये चत्वारः सिध्यन्ति । किमुक्तः जवति ? पृथिवी कायेन्योऽथवाऽष्कायिकेच्यो यदि वा पङ्कप्रजाया उद्वृत्ताः सन्तोऽनन्तरनवे मनुष्या जाता यद्येकस्मिन् समये सिध्यन्ति, ततः प्रत्येकं चत्वारश्चत्वारः सिध्यन्ति । हरितेच्यो - वनस्पतिकायिकेभ्य उद्वृत्ताः षट् । तथा विकलात् - विकलेन्द्रियाद्वृत्ता श्रनन्तरनवे मनुष्या जाता विरतिं - सर्वसावद्यविरतिं खजन्ते, न तु सिध्यन्ति । सूात्रसात् - तेजः कायिकाषायुकायिकाघा उद्वृत्ता अनन्तरनवे तिर्यक् पञ्चेन्द्रिया अपि जाता न कमपि गुणं सम्यक्त्वादिकं लभन्ते, तथास्वाजाव्यात् ॥ २७ ॥ | मंगलिश्रम णुरयणाहे सत्तमतेजवाजवझेहिं । वसुदेवमणुयरयणा, श्रणुत्तर विमाण वजेहिं ॥ २७८ ॥ व्याख्या -माएकखिका - मुकुटबछराजानः शेषराजानो वा मनुष्यरत्नानि - मनुष्यरूपाणि यानि चक्रवर्तिनां रत्नानि से नापतिगृहपतिपुरोहितवर्ध किस्त्रीरत्नानि तानि चाधः सप्तमनरकपृथिवीं तेजस्कायिकान् वायुकायिकाँश्च वर्जयित्वा शेषजीवनिकायेज्यः सर्वेभ्योऽप्युद्वृत्ताः संभवन्ति, न तु सप्तमपृथिव्यादिभ्यः, तेज्य उत्तानामनन्तरनवे मनुष्यजन्मन | एवासंजवात् । तथा वासुदेवमनुष्यरत्नानि च यदि देवेच्य उद्वृत्ता अनन्तरभवे भवन्ति, तर्ह्यनुत्तर विमानवर्जेन्यो नानुतर विमानवासिन्यः, तथास्वजावत्वात् ॥ २९८ ॥ तेरिव मणु संखाउएहिं कप्पाउ जा सहस्सारो । हयगयरयएववार्ड, नेरइएहिं च सब्बेहिं ॥ २७७ ॥ सटीकः ॥ ॥११७॥ Page #257 -------------------------------------------------------------------------- ________________ LACKAGICALGANG व्याख्या-हयरलोपपातो गजरकोपपातश्च सङ्ख्यातजीवियस्तिर्यडअनुष्येभ्यः कपाद्यावत्सहस्रारारयिकेन्यश्च सर्वेया-सप्तपृथिवीवर्तिन्यो जवति, न शेषस्थानेन्यः ॥ एए॥ एगि दिनरयणाई, असुरकुमारेहिं जाव ईसाणो। उववऊंतिथ नियमा, सेसहाणेहिं पमिसेहो ॥३०॥ ___ व्याख्या-एकेन्धियरूपाणि यानि चक्रवर्तिनां रत्नानि चक्रादीनि यदि देवेन्य उत्त्य जायन्ते, तर्हि नियमादसुरकुमारेन्य श्रारज्य यावदीशानकहपस्तावत्पद्यन्ते । किमुक्तं जवति ? जवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवेन्य उड़त्योत्पद्यन्ते, न शेषदेवेन्यः॥३०॥ सम्प्रति प्रसङ्गतश्चक्रादीनां रवानां प्रमाणमाहचकं बत्तं दंडं, तिन्नि वि एयावाममित्ताई। चम्म मुहत्थदीहं, बत्तीसं अंगुलाई थसि॥३०॥ मा व्याख्या-चक्र उत्रं दएममित्येतानि त्रीण्यपि रत्नानि वाम (व्याम)मात्राणि, वा (व्या )मनाम प्रसारितोजयबाहोः पुरुषस्योजयकरामुख्यपान्तराखं । चर्मरत्नं विहस्तदैर्घ्य, पात्रिंशदङ्गुखान्यसिः-खड्गरतं ॥ ३०१॥ चउरंगुलो मणी पुण, तस्सऊंचेव होइ विडिलो।चउरंगुलप्पमाणा, सुवप्लवरकागिणी नेया॥३०॥ | व्याख्या-दैर्घ्यमधिकृत्य मणिः पुनश्चतुरमुखप्रमाणः, तस्याध दीर्घस्या के अडखे इत्यर्थः, विस्तीर्णो विस्तृतः । ६ तथा चतुरनुखप्रमाणा सुवर्णवरकाकिनी जात्यसुवर्णमयी-काकिनी, काकिनी नाम र केया । इहामुखं प्रमाणाखमव गन्तव्यं । सर्वचक्रवर्तिनामपि काकिन्यादिरत्नानां तुझ्यप्रमाणत्वात् ॥ ३०॥ Page #258 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीकः ॥ ॥११॥ सम्प्रति चतुर्दशापि रत्नानि चक्रवर्तिनां नामग्राहमाहसेणावश् गाहावइ, पुरोहि गय तुरय वहईश्थी ।चकं बत्तं चम्म.मणि कागिणि खग्गदंको य॥३०॥ ___ व्याख्या-सेनापतिः-दलनायको गङ्गासिन्धुपरपारविजयबलिष्ठः । गृहपतिः-चक्रवर्तिगृहसमुचितेतिकर्तव्यतापरो* यस्तमिस्रगुहायां खएमप्रपातगुहायां च चक्रवर्तिनः समस्तस्यापि स्कन्धावारस्य सुखोत्तारयोग्यमुन्मग्नजलायां निमग्नजतायां वा नयां काष्ठमयं सेतुबन्धं करोति । पुरोहितः-शान्तिकर्मादिकर्ता । गजतुरङ्गमौ प्रकृष्टवेगमहापराक्रमादिगुणसमन्विती। वर्धकह निवेशादिसूत्रणाकृत् । स्त्रीरत्नमद्भुतकामसुखनिधानं । चक्र-समस्तायुधातिशायि जयरिपुविजयकरं । उत्रंचक्रवर्तिहस्तसंस्पर्शप्रजावसंजातघादशयोजनायामविस्तारं सताब्योत्तरविजागवर्तिम्लेचाराधितमेघकुमारासुरोत्सृष्टाम्बुनरनिरसनसमर्थ । चर्मरन-चक्रवर्तिहस्तसंस्पर्शप्रत्नावसंजातकादशयोजनायामविस्तारं प्रातरुप्तापराहसंपन्नोपनोग्यशा-| ट्यादिसंपत्तिकरं । तथा मणिरत्नं-यथाक्रममुपर्यधोनागव्यवस्थितयोश्वत्रचर्मरत्नयोरपान्तराने तुम्बे न्यस्तः सन् घादशयोजन विस्तारिणः समस्तस्यापि चक्रवर्तिकटकस्य प्रकाशकारी तमिम्रगुहायां खएमप्रपातगुहायां च प्रविशतश्चक्रवर्तिनो हस्तिरत्नशिरसि निवझो बादश योजनानि यावत् पूर्वापरपुरोरूपासु तिसृषु दिक्वतिनिविममपि तिमिरजाखापहता, यस्य व हस्ते शिरसि वा निबमस्तस्य समस्तोपवसमस्तरोगापहारकारी मणिः । काकिनीरसं-चेताब्यगुहयोरुजयन्नित्तिध्वकोनपञ्चाशत्सङ्ख्यमएमलकरण उपयोगि । खड्गरत्नं संग्रामजूमावप्रतिहतशक्ति । दएमर-विषमोन्नतविनागेषु समत्वकारि १ यस्तमित्रगुहायामित्यादितः काष्ठमयं सेतुबन्धं करोति इति पर्यत व्याख्या वर्षकिरनस्वार्थाषिकारे आवश्यकचूर्ध्यादौ कृताऽस्ति । बातममुपर्यघाशकारी जातिमधु पनीरलं. ॥११॥ Page #259 -------------------------------------------------------------------------- ________________ यज्ञविशेषतश्च व्यापार्यमाणं योजनसहस्रमप्यधः प्रविशति । एतानि चतुर्दशापि चक्रवर्तिनो रत्नानि प्रत्येकं यक्षसहस्रा - धिष्ठितानि भवन्ति । एतेषां च मध्ये सप्त पञ्चेन्द्रियरूपाणि सप्तै केन्द्रियरूपाणि । तानि च पञ्चेन्द्रियरूपाएयेकेन्द्रियरूपाणि च प्रत्येकं जम्बूदीपे जघन्यपदेऽष्टाविंशतिसङ्ख्यान्युत्कृष्टपदे दशोत्तरशतद्वय सङ्ख्यानि परिजोगमायान्ति । तथाहिजघन्यपदे चत्वारश्चक्रवर्तिनः, एकैकस्य च चक्रवर्तिनः सप्त पञ्चेन्द्रियाणि सप्तैकेन्द्रियरूपाणि, सप्त च चतुर्भिर्गुणिता अष्टाविंशतिर्भवति । उत्कृष्टपदे चक्रवर्तिनस्त्रिंशत्, तद्यथा - श्रष्टाविंशतिर्महा विदेह एको जरतक्षेत्र एक ऐरवतक्षेत्रे, सप्तानां च त्रिंशता गुणने घे शते दशोत्तरे २१० जवत इति । तथा चोक्तं जम्बूद्दीपप्रज्ञप्तौ - "जंबूद्दीवे णं नंते ! जदश|पए उक्कोसपए वा केवइया पंचेंदियरयणसया परिजोगत्ताए षमागति । गोयमा ! जहणपए श्रधावीसं नकोस पर पुन्नि सया दसुत्तरा पंचेंदियरयासया परिनोगत्ताए दवमागचंति । जंबूद्दीवे णं जंते ! दीवे जदन्नपए उकोसपए वा केवझ्या एगिंदियर यणसया परिनोगत्ताए हबमागवंति ? गोयमा ! जन्नपए अधावीसं उक्कोसपए दुन्नि सया दसुत्तरा एगिंदियरयासया परिभोगत्ताए हबमागवंति ति” ॥ ३०३ ॥ सम्प्रति प्रसङ्गत एव वासुदेवरत्नान्याद चक्कं खग्गं च धणु, मणी य माला तदेव गय संखो। एए उसत्त रयषा, सवेसिं वासुदेवाणं ॥ ३०४ ॥ व्याख्या - चक्रं खनं धनुर्मणिर्माखाम्खानगुणा देवसमर्पिता गदा- प्रद्रण विशेषः शङ्खः पाञ्चजन्यो घादशयोजनविस्तारिध्वानः, एतानि सप्त रखानि वासुदेवानां भवन्ति ॥ ३०४ ॥ Page #260 -------------------------------------------------------------------------- ________________ सटीका वृहत्सं० उक्तं च प्रसक्तानुप्रसक्तं, श्दानी प्रस्तुतमुच्यते, तत्र नारकाणां कियत्क्षेत्रमवधिविषय इत्येतन्निरूपयन्नाहPारयणप्पहाए जोयणमेगं विसङ हविङ श्रवहीए।पुढवीए पुढवीए, गाजश्रमऊं परिहरिजा ॥३०॥ व्याख्या-रत्नप्रजायां पृथिव्यां नारकाणामवधिज्ञानस्य विषयो योजनमेकं । ततः परं पृथिव्यां पृथिव्यामवधिवि६षयचिन्तायां गव्यूतार्ध परिहरेत् , तद्यथा-दितीयस्यां पृथिव्यां साधं गव्यूतत्रयमवधिज्ञानविषयः, तृतीयस्यां गव्यू तत्रयं, चतुर्थ्यामर्धतृतीयानि गव्यूतानि, पञ्चम्यां गव्यूते, षष्ठ्यां साधं गव्यूतं, सप्तम्यां गव्यूतमिति । उक्तं च"चत्तारि गाउचाई, श्रद्धघाइं तिगाजरं चेव । अड्डाइजा मुन्नि य, दिवसमेगं च नरएसु ॥१॥” इदं च विषयपरिमाणमवधिज्ञानस्योत्कर्षतो वेदितव्यं । जघन्यतः पुनरिद-रत्नप्रनायामर्धचतुर्थानि गव्यूतानि नारकाणामवधिज्ञानविभाषयः, दितीयस्यां पृथिव्यां त्रीणि गव्यूतानि, तृतीयस्यामर्धतृतीयानि गव्यूतानि, चतुर्थ्यां गव्यूते, पश्चम्यां साधु गव्यूतं, षष्ट्यामेकं गब्यूतं, सप्तम्यामर्धगव्यूतमिति ॥ ३०५॥ नक्तं सप्रसङ्गं नारकानधिकृत्यागतिघारं, सम्प्रति नारकवक्तव्यतामुपसंहरन्नुत्तरवक्तव्यतोपदेपं च कुर्वन्नाहनरए संखेवेसो, इत्तो एगिंदियाण तिरियाणं। गनजुयजलचरोजयपंचिंदियाउमाणं च ॥ ३०६॥ व्याख्या-नरके नरकविषये नारकाणां स्थित्यवगाहनादिप्रतिपादने संक्षेप उक्तः। श्त ऊर्ध्वमेकेन्धियाणां विकलेबियाणां-दित्रिचतुरिन्जियरूपाणां, एकेन्धियाणां पञ्चेन्जियाणां च साक्षामुपादानं कृतमतोऽत्र पारिशेष्यात्तिर्यग्ग्रहणेन विकलेजियाणां ग्रहणं । तथा गर्नजन्मोपलक्षिता गर्नास्ते च चतुष्पदाः पक्षिणश्च अष्टव्याः। “नुश्र ति" पदैकदेशे ॥११॥ Page #261 -------------------------------------------------------------------------- ________________ *CALCDC ANANAS पदसमुदायोपचारानुजपरिसर्पाः, उपलक्षणमतदुर परिसपश्चि । तथा जखचरा मत्स्यादयः । “उजय त्ति" गर्नजाः संमूहिमाश्च । एतच्च विशेषणं नुजपरिसणामुर परिसाण जखचराणां च इष्टव्यं । येऽपि च चतुष्पदाः पक्षिणश्च संमूछिमास्तेऽप्युपखहणेन सूचिता वेदितव्याः। एते च कथंभूता इत्याह-पश्चेन्धियाः। ततो विशेषणसमासः, तेषां उपखक्षणमेतत् , तेन गर्नजसंमूर्बिममनुष्याणां चायुःप्रमाणं चशब्दादेहप्रमाणं च वक्ष्यामि ॥ ३०६॥ तत्र प्रथमत एकेन्धियादीनां शरीरावगाहनामाहजोयणसहस्सम हियं, उहेण एगिदिए तरुगणेसु। मछजुश्रले सहस्सं, उरगेसु य गपजाईसु ॥ ३० ॥ व्याख्या-उधेन-सामान्यरूपेणैकेन्ध्यिसामान्यचिन्तायामेकेन्जियाणामित्यर्थः, विशेषचिन्तायां तरुगणेषु योजनसहसमधिकं-किञ्चित्समधिकं, तच्च समुपादिगतं पद्मनालमवसेयं । अत्राह-शरीरप्रमाणमुव्याङ्गखतः समुत्रादिपरिमाणं तु प्रमाणामुखतः, समुत्राणां चावगाहो योजनसहनमतस्ततपद्मनासादिकमुच्याङ्गसापेक्ष्याऽधिकप्रमाणं जवतीति कथं न विरोधः । नैष दोषः, इह समुझमध्ये प्रमाणाङ्गखतो योजनसहस्रावगाहे यानि पद्मानि तानि पृथिवीपरिणामरूपाणि, यथा श्रीदेवतायाः पद्महदे पद्मं, यानि पुनः शेषेषु गोतीर्थादिषु स्थानेषु पद्मानि तानि वनस्पतिपरिणामरूपायपि जवन्ति, तानि च शेपेषु जलाशयेषु वक्ष्यादयश्चोत्कर्षतः शरीरप्रमाणमानेन किश्चित्समधिक योजनसहनं जवतीति न कश्चिद्दोषः । तथा चामुमेवार्थ जिनजागणिक्षमाश्रमणो विशेषणवत्यामाह-"जोश्रणसहस्समहिथं, वणस्सईदेहमामुदिई । तं च किल समुद्दगयं, जलरुहनाखं हवइ नन्नं ॥१॥ उस्सेइंगुल तं, होइपमार्षगुलेण य समुद्दो। शव R e-CIRCAR Page #262 -------------------------------------------------------------------------- ________________ वृहत्संग ॥१२॥ रोप्पर सुन्निवि, कहमविरोहीणि हुशाहु ॥२॥ पुढवीपरिणामाई ताई किर सिरिनिवासपजमं च । गोतित्थेसु वण-५ सटीकः। स्सश्परिणामाइंतु हुजाहि ॥३॥ जत्थुस्सेहंगुल, सहस्समवसेसएसु य जलेसु । वलीलयादर्ड विय, सहस्समायाम दुति ॥४॥" तथा मत्स्ययुगले-गर्जेव्युत्क्रान्तिकसंमूर्छिमखदण उरगेषु च-सर्पजातीयेषु गर्नजातिषु-गर्मजन्मसु देहप्रमाणं प्रत्येक योजनसहलं परिपूर्णमुक्तम् ॥अत्रान्तरे च प्रागुक्तवनस्पतिशरीरविषयाक्षेपपरिहारसंवादकमन्यकर्तृकं गाया-18 त्रयम्-"उस्सेइंगुलगणियं, जलासय जमिह जोयणसहस्सं । तत्थुप्पानं नलिणं, विन्नेयं जणियमेयं तु ॥१॥ जं पुण जसहिदहेसुं, पमाणजोधणसहस्समाणेसु । उप्पजाइ वरपउम, तं जाणसु विधारं तु ॥ ३ ॥अझसखिलासएसुं, केसु विनिरुवद्दवेसु जणिया: । वलियामाईजे, जहुत्तमाणेण जुत्ता ॥३॥" SAKWORKONKAKK KHERASIRAHARAS इद गाथात्रयमपि गतार्थम् ॥ परिकसु धणुयपुहुत्त,मणुएननुजगेषु गोधानकुषादिषु । गनचनप्पय बग्गाउाईनुश्रगेसु गाउयपुहुत्तापरिकसु धणुयपुदुत्तं,मणुएसुअगाउया तिन्नि ॥३०॥ व्याख्या-गर्जव्युत्क्रान्तिकानां चतुष्पदादीनां हस्त्यादीनां शरीरप्रमाणं षड् गव्यूतानि । नुजगेषु गोधानकुखादिषु गव्यूतपृथक्त्वं शरीरप्रमाणं । पृथक्त्वं विप्रवृतिरानवयः। पहिषु शरीरप्रमाणं धनुःपृथक्त्वं । मनुष्येषु त्रीणि गब्यूतानि ॥३०॥ साम्प्रतमेषामेव संमूढिमजानां शरीरमानमाहधणुपुढुत्तं पस्किसु, जुश्रगे उरगे अजोयणपुहुत्तं। होश् चउप्पय संमुछिमाण तह गाउअपुडुत्त३०॥ ॥१२॥ Page #263 -------------------------------------------------------------------------- ________________ * १ PI व्याख्या-पक्षिषु संमूर्चिमेषु शरीरप्रमाणमुत्कृष्टं धनुःपृथक्त्वं । नुजगेषु तु गोधानकुलादिषूरगेषु सर्पजातीयेषु संमूर्चि४ मेषु योजनपृथक्त्वं । तथा संमूर्बिमचतुष्पदानां शरीरप्रमाणं गव्यूतपृथक्त्वम् ॥ अत्रान्तरे चेयं विशेषप्रतिपादिकाऽन्यकर्तृका गाथा-"संखो पुण वारस जोषणाई गुम्मी नवे तिकोसं तु । जमरो जोअणमेगं, मधुरगा जोअणसहस्सं॥१॥" शको धादश योजनानि शरीरोब्येण वेदितव्यः । गुटमी कर्णशृगाली त्रीमिजयविशेषः शरीरोयमधिकृत्य क्रोशत्रिक जवति । भ्रमरश्चतुरिन्जियविशेषो योजनमेकं । मत्स्या नरगाश्च प्रत्येकं योजनसहस्रम् ॥१॥३०ए॥ सम्प्रति विकलेन्ड्रियाणां प्रत्येकवनस्पतिरहितानामेकेन्जियाणां संमूर्धिममनुजानां च शरीरप्रमाणमाहविगलिंदियाण बारस, उ जोअणातिन्नि चनर कोसा यासेसाणोगाहणया, अंगुलजागो असंखतमो३१० व्याख्या-विकलेजियाण-भित्रिचतुरिन्जियाणां यथाक्रमं शरीरमानं बादश योजनानि त्रयः क्रोशाश्चत्वारः कोशाः। श्यमत्र लावना-दीन्छियाणां-शङ्खादीनामुत्कर्षतो देहमानं घादश योजनानि । त्रीलिघ्याणां मत्कोटादीनां त्रीणि गव्यूतानि । चतुरिन्जियाणां नमरादीनां चत्वारि गव्यूतानि । शेषाणां पृथिव्यप्तेजोवायूनां साधारणवनस्पतीनां संमूर्बिममनुष्याणां चावगाहना देहमानमङ्गखजागोऽसङ्ख्येयोऽङ्गखासङ्ख्येयजागमानमित्यर्थः ॥ ३१ ॥ सम्प्रति वनस्पतिकायिकादीनामेकेन्द्रियाणां परस्परं देहमाने तारतम्यमाहवणणंतसरीराणं, एगं निलसरीरगं पमाणेणं । श्रनलोदगपुढवीणं, असंखगुणिया जवे वुढी ॥३१॥ व्याख्या-वनस्पतिकायिकानामनन्तशरीराणां साधारपानामित्यर्थःप्रमाणेनैकमनिखशरीरकं, किमुक्तं जवति ? याव ******** चत्वारि गव्यूतादिहमान पादश योजना पादश योजनानि * Page #264 -------------------------------------------------------------------------- ________________ खिजनागमित्ताई हति तिमझासपेयत्नागमात्राणि नातिकायिकवायुकायिका निकाय वृहत्सं० प्रमाणं साधारणवनस्पतिशरीरं तावत्प्रमाणमेव वायुकायिकैकजीवशरीरमिति । ततो वायुकायिकशरीरादनलोदकपथिवी-18 सटीकः॥ ॥११॥ नां-अग्निकायिकाकायिकपृथिवीकायिकानां शरीराणां यथाक्रममसङ्ख्वगुणिताऽसङ्ख्येयगुणा जवति वृद्धिः। श्यमत्र जावना-यावत्प्रमाणमेकं वायुकायिकशरीरं ततोऽसङ्ख्यातगुणमेकमग्निकायिकशरीरं, ततोऽप्यसङ्ख्यातगुणमेकमप्कायिकश रीर, ततोऽप्यसङ्ख्यातगुणमेकं पृथिवीकायिकशरीरं । सर्वाणि चामूनि साधारणवनस्पतिकायिकवायुकायिकाग्निकायि-18 *काप्कायिकपृथिवीकायिकशरीराणि स्वस्वस्थाने प्रत्येकमङ्गुलासङ्ख्येयत्नागमात्राणि जवन्ति । उक्तं च मूलटीकायां"सवाई साणे अंगुखासंखिजानागमित्ताई हवंति ति" ॥३११॥ उक्तं तिर्यमनुष्याणां देहमान, सम्प्रति तेषामायुःप्रमाणमाहबावीस सहस्साई, सत्त सहस्सा तिन्नि होरत्ता।वाए तिन्नि सहस्सा, दस वाससहस्सिया रुका ॥३१॥18 संवबराणि बारस, राइदिय हुँति श्रजणपन्नासा।उम्मास तिन्नि पलिया, पुढवाईणं वि नकोसा ॥३१३॥ है व्याख्या-एकेन्धियादीनां मनुष्यपर्यन्तानां स्थितिरायुःप्रमाणरूपैषोत्कृष्टा । तद्यथा-पृथिवीकायिकानां पाविंशति६ वर्षसहस्राणि । श्रप्कायिकानां सप्त वर्षसहस्राणि । तेजस्कायिकानां त्रीणि रात्रिंदिवानि । वाते वातकाये त्रीणि वर्षस-18 सहस्राणि । वृक्षा वनस्पतयो दशवर्षसहनिकाः। किमुक्तं जवति ? वनस्पतिकायिकानामुत्कर्षतः स्थितिर्दश वर्षसहस्राणी ॥११॥ ति तथा दीजियाणामुत्कर्षतः श्रायुःस्थिति दश वर्षाणि, त्रीन्धियाणामेकोनपञ्चाशमात्रिंदिवानि, चतुरिन्धियाणां पएमासाः, पश्चेन्जियाणां तिर्यमनुष्याणां त्रीणि पट्योपमानि ॥३१३-३१३ ॥ AAAAAAA HOROSKOPAISAXTA***ISHA Page #265 -------------------------------------------------------------------------- ________________ REASORRIAGRICROSOK एवं सामान्येन पृथिव्यादीनामुत्कृष्टां स्थितिमनिधाय सम्प्रति पृथिवीकायिकन्नेदेषु प्रतिजेदमायुषो दानाहसहा य सुझ वालुथ, मणोसिला सकरा य खरपुढवी। एगं बारस चउदस, सोलस अधार बावीसा ३१४/ व्याख्या-इह पूर्वार्धपदानामुत्तरार्धपदानां च यथाक्रम योजना । सा चैवं-सदणा-मरुस्थल्यादिगता पृथिवी | है तस्या निरुपलवस्थानस्थिताया एक वर्षसहस्रमुत्कृष्टायुः । शुझा-कुमारमृत्तिका तस्या नपत्रवालावे वादश वर्षसहस्राणि ।। वालुका-सिकता तस्याश्चतुर्दश वर्षसहस्राणि । मनःशिला-प्रतीता तस्याः षोमश वर्षसहस्राणि । शर्करा-दृषत्कर्करिका तस्या अष्टादश वर्षसहस्राणि । खरपृथिवी-शिखापाषाणरूपा तस्या काविंशतिवर्षसहस्राणि ॥ ३१॥ सम्प्रति तिर्यक्पञ्चेन्धियाणां गर्भजानामायुष्कविशेषमाहगजुअजलचरोजयउरगेसुथ पुवकोमिउकोसा।मणुअचउप्पय तिपलिश्र, पलियासंखिऊ परकीसुई ___ व्याख्या-"गलत्ति" पदैकदेशे पदसमुदायोपचारामलजा इति इष्टव्यं, एतच्च विशेषणमुजयशब्दोपाधिजलचरशब्दमपहायापरेषु सर्वेष्वपि पदेषु योज्यं । "नुबत्ति" तुजपरिसणां गोधानकुलप्रनृतीनां गर्जजानां, तथा जलचराणां मत्स्यादीनामुजयेषां-संमूर्बिमजानां गर्भव्युत्क्रान्तानां च, तथोरगेषु षष्ठीसप्तम्योरर्थप्रत्यजेदापुरगाणां-सर्पजातीनामुत्कर्षत श्रायुष्कस्थितिः पूर्वकोटी विझेया। तथा गर्मव्युत्क्रान्तानां मनुजानां चतुष्पदादीनां च त्रीणि पक्ष्योपमान्युत्कृष्टमायुः। पदिषु पक्षिणां गर्जव्युत्क्रान्तिकानां पड्योपमस्यासङ्ख्येयो जागः॥३१५॥ Page #266 -------------------------------------------------------------------------- ________________ वृहत्संग ॥१३॥ CMOREALIS इह गर्नजनुजपरिसर्पादीनामुत्कृष्टमायुः पूर्वकोटिप्रमाणमित्युक्तं, ततः पूर्वस्य परिमाणमाह | सटीकः॥ पुवस्स उ परिमाणं, सयरिं खलु हुँति कोमिलकाः । बप्पमं च सहस्सा, वोधवा वासकोमीणं ॥३१६॥3 - व्याख्या-पूर्वस्य परिमाणं वर्षकोटीनां सप्ततिः कोटिखक्षाः षट्पश्चाशत्सहस्राणि पु०५६०००००००००००। तथाहि-पूर्वाङ्ग चतुरशीतिवर्षलक्षाणि, पूर्वाङ्गं च पूर्वाङ्गेन गुणितं पूर्व नवति, ततो यथोक्तं पूर्वस्य परिमाणं न विरुध्यते॥३१६॥ सम्प्रति संमूर्छिमपञ्चेन्धियस्थलचरादीनामायुःस्थितिं प्रतिपादयतिवाससहस्स पणिं दिसु मुहिम चुलसी बिसत्तरितिवन्ना।बायाला उकोसा, थल खड्नरगेजुयंगे य ३१७ ___ व्याख्या-इह "मुहिम ति" विशेषणं सर्वत्रापि संवन्धनीयं, वर्षसहस्राणीति च पदं चतुरशीत्यादिषु प्रत्येक योज्यते, यथासङ्ख्यं च सङ्ख्यासङ्ख्येयपदयोजना, सा चैवं-संमूर्छिमानां पञ्चेन्द्रियाणां स्थलचराणामुत्कृष्टमायुःप्रमाणं चतुरशीतिवर्षसहस्राणि । खचराणां पञ्चेन्जियाणां संमूर्विमानां बलाकादीनां दासप्ततिवर्षसहस्राणि । नरगाणां सर्पजातीनां संमूळिमानां त्रिपञ्चाशवर्षसहस्राणि । नुजगानां नुजपरिसणां संमूर्बिमानां विचत्वारिंशवर्षसहस्राणि ॥ ३१७॥ साम्प्रतं संमूर्बिममनुष्याणामवगाहनां स्थितिं चानिधातुकाम आहअंगुलधसंखजागो, जक्कोसोगाहणा मणुस्साएं। संमुहिमाण जाणसु, अंतमुदत्तं च परमाउं॥३१॥ ___ व्याख्या-मनुष्याणां संमूर्विमानांवातपित्तादिसमुन्नवानां, तथा चोक्तं प्रज्ञापनायां-"कहि णं ते! सम्मुचिममणुस्सा संमुखंति ? गोयमा! अंतो मणुस्सखित्ते पणयालीसाए जोअणसयसहस्सेसु अवाजोसु दीवसमुद्देसु पन्नरससु कम्मजूमीसु ॥११॥ ASA Page #267 -------------------------------------------------------------------------- ________________ तीसाए कम्मभूमीसु बप्पार अंतरदीवेसु गजवकंतिय मणुस्साएं चैव उच्चारेसु वा पासवणेसु वा खेलेसु वा जल्लेसु वा सिंघाणेसु वा वंतेसु वा पित्तेसु वा सुक्केसु वा सोशिएसु वा सुक्कपुग्गल परिसासु वा विगयजीवकलेवरेसु वा थी पुरिससंजोगेसु वा नगर निचमणेसु वा सबेसिं चैव श्रसुराणेसु एत्थ णं समुमिमणुस्सा संमुचंति” । तेषामुत्कृष्टावगाहनां जानी ह्यडुखासङ्ख्येयजागं परमं चोत्कृष्टमायुरन्तर्मुहूर्त्तम् ॥ ३१८ ॥ अथ पूर्वोक्तानां संमूर्तिमानां सर्वेषां जघन्यमायुः प्रमाणमाह सवेसिं श्रमाणं, निन्नमुहुत्तो जवे जमेणं । सोत्रकमाउयाएं, सन्नीणं चैव एमेव ॥ ३१ ॥ व्याख्या – सर्वेषामेवैकेन्द्रियादीनां पञ्चेन्द्रियपर्यवसानानाममनस्कानां संमूमिजन्मनाजां भिन्नः खएको मुहूर्तोऽन्त| मुहूर्त्तमित्यर्थः नवति जघन्यमायुः । तथा सोपक्रमायुषां संज्ञिनां गर्भव्युत्क्रान्तानां पञ्चेन्द्रियाणामेवमेव जघन्यमप्यायुरन्तर्मुहूर्तप्रमाणमित्यर्थः ॥ ३१ ॥ अत्रैवायुर्विषये प्रसङ्गतः किञ्चिदभिधातुकाम वाद श्राजस्स बंधकालो, श्रबादकालो उ अंतसमय । अपवत्तणणपवत्तणवकमाणुवक्कमा जलिया ॥ ३२० ॥ व्याख्या - आयुषः सप्त पदार्था यथायोगं प्रवर्तन्ते । तद्यथा - प्रथमो बन्धकासः, स च यावति जीवितव्य त्रिजागे शेषे परजवायुर्बध्यते स वेदितव्यः । " वाहकालु त्ति" बद्धं सत् परजवायुर्यावन्तं कालं नोदयमायाति तावान् कालविशेषोऽबाधाकालः । श्रन्तसमयो नामानुभूयमानं जवायुर्यस्मिन् समये निष्ठां बनते । अपवर्तनं दीर्घकालवेद्यतया व्यव Page #268 -------------------------------------------------------------------------- ________________ वृहत्सं ० ॥ १२३॥ | स्थितस्यायुपः स्वह्पकालवेद्यतापादनं । अनपवर्तनं यद्यावत्स्थितिकं पुरा बद्धं तत्तावत्स्थितिकमनुभूयते न स्थितिहासापादनमिति । तथोपक्रम्यते येन कारणकलापेन स उपक्रमोऽपवर्तनकारणकलापः । अनुपक्रमस्तदभावः ॥ ३२० ॥ तायुषः सप्त पदार्था येषां जीवानां यथा जवन्ति तथा प्रतिपादयति| देवा नेरइया वा, श्रसंखवासाचा य तिरिमलुआ । बम्मासवसेसाऊ, परनविचं झाड बंधंति ॥३२१ ॥ एगिंदि तह विगला, पणिं दिश्रा जे य अणपवत्ताऊ । ते जी विश्व त्तिनागे, सेसे बंधंति परमाउं ॥ ३२२ ॥ सेसा पुणो तिजागे, नवजाए सत्तवीसजाए वा । बंधंति परजवाउं, अंतमुडुतंतिमे वाऽवि ॥ ३२३ ॥ व्याख्या— देवा नारका वा, वाशब्दः समुच्चये, असङ्ख्यातवर्षायुष स्तिर्यङ्मनुष्याश्च षण्मासावशेषायुषः सन्तः पारजविकमायुर्वन्ति । तथैकेन्द्रिया विकलेन्द्रियाः- दीन्द्रियत्रीन्द्रियचतुरिन्द्रियलक्षणः पञ्चेन्द्रियाः- तिर्यञ्चो मनुष्या वा येऽनपव| ययुषस्ते नियमतः स्वजीवितत्रिजागे शेषे पारजविकमायुर्वन्ति । शेषाः पुनरपवर्तनीयायुप एकेन्द्रिय विकलेन्द्रियपश्चेप्रिय तिर्यङ्मनुष्याः स्वजीवितस्य त्रिजागे वा शेषे परजवायुर्बध्नन्ति, यदि वा नवजागे त्रिनागत्रिजाग इत्यर्थः, अथवा | सप्तविंशतिजागे त्रिभाग त्रिनागत्रिभाग इति भावः । तेन यदुच्यते सिद्धान्ते - "सिय त्तिनागे सिय तिनागत्तिनागे | सिय तिनागत्तिनागतिजागे” इति, तेन सहा विसंवादी दमवसेयं । तत्रापि बन्धतश्युताः सन्तो नियमतोऽन्तिमे मुहूर्त्ते बघ्नन्ति ।। ३२१-३२२ - ३२३ ॥ सटीकः ॥ ॥ १२३ ॥ Page #269 -------------------------------------------------------------------------- ________________ *CRORSCHOCOCHOOL ___ तदेवमुक्तो बन्धकालः, साम्प्रतमबाधाकाखमानमाहजे जावश्मे नागे, जीवा बंधंति परजवस्साऊं। तेसिमबाहाकालो, अणुदयकालु त्ति सो जणि ॥३॥ ___ व्याख्या-ये जीवा यावति नागे-पएमासादिरूपे स्वजीवितबिनागादिरूपे वा परलवस्य योग्यमायुर्बध्नन्ति, स तावान् बन्धोदयापान्तराखलक्षणो जवति तेषामबाधाकालः । एतमेव पर्यायेण व्याचष्टे-सोवाधाकालोऽनुदयकाल इति नणित-18 तीर्थकरगणधरैः॥ ३४ ॥ तथाऽन्तसमय आयुष निष्ठासमयो यदनन्तरं परजवायुरुदयमागति परजवायुषि चोदयप्राप्ते परजवं प्रति जीवानां| गतिम्धिा प्रवर्तते, ततस्तामेव विवकुरिदमाह विहा गई जिवाणं, उत वका य परजवग्गहणे।गसामश्या उज, वका चउपंचसमयंता ॥ ३२५ ॥ | व्याख्या-जीवानां परनवग्रहणे परजवमाक्रामतां गतिर्विधा प्रवर्तते, तद्यथा-झज्वी वक्रा च । तत्र या झवी सैकसामयिक्येकसमयनिवृत्तोत्पत्तिदेशस्य समश्रेण्या व्यवस्थितस्वेन प्रथमसमय एव प्राप्तेः, अन्यथा गतेजुत्वायोगात् । वक्रा तु चतुःसमयान्ता पञ्चसमयान्ता वा अष्टव्या । चतुःपञ्चशब्दोपादानस्य च फलमिदं-बाहुट्येनोत्कर्षतश्चतुःसमयपर्यवसाना वक्रगतिः क्वचिच्च कदाचिच्च पञ्चसमयपर्यवसाना। एतदनन्तरमेव जावयिष्यते॥तत्रर्जुगतौ वक्रगती च नयमतनेदेन परनवायुरुदयं विचिन्तयिषुरिदमाह-"उलगइ पढमसमए, परजविणं आश्चं तहाहारो । वक्काएँ बीयसमए, परन १ चउ पंच समया वा इति प्रत्यन्तरे. OURNACAUSAMACOCCASS+ Page #270 -------------------------------------------------------------------------- ________________ वृहत्संग ॥१४॥ 55254505404 विआलं उदयमे ॥१॥" जुगतौ प्रथमसमय एव पारजविकमायुरुदयमागवति, प्रथमसमय एव च परजवगंवन्ध्या-15 सटीकः ॥ हारः । तथाहि-निश्चयनयमतेन परजवप्रथमसमय एव पूर्वशरीरपरिसाटः, यस्मिन्नेव च समये सर्वात्मना पूर्वशरीरप-|| रिसाटस्तस्मिन्नेव समये गतिः, ततो गतेः प्रथमसमय एव परजवायुषः उदयः, झजुगत्या च प्रथमसमय एवोत्पत्तिदेशमासादयति, सजताँश्च स्वशरीरयोग्यान पुजलानादत्ते, ततः प्रथमसमय एव परजवसंवन्ध्याहारः । वक्रगतावप्युक्तप्रकारेण 3 निश्चयनयमधिकृत्य प्रथमसमय एव परजवायुष उदयः, तमन्तरेण सर्वात्मना पूर्वशरीरत्यागासजवतो गतेरसंजवात् । परं कैश्चित् परिस्थूलन्यायमाश्रित्य वक्रगतौ दितीयसमये परजवायुरुदयमागतीति प्रतिपन्नं, ततस्तदनिधित्सुराह| "वक्काए" इत्यादि, वक्रायां गतौ हितीये समये परजवायुरुदयमेति । श्यमत्र नावना-किल पूर्वनवपर्यन्तसमय एव |वका गतिः प्रतिपत्तुमारब्धा, तत्परिणामानिमुखत्वात् , ततः सोऽपि समयो वक्रगतिसंवन्धी अष्टव्यः, दितीये च समये| परजवायुरुदयमागवति, तत उक्तं पितीये समये वक्रायां गतौ परजवायुष उदय इति ॥१॥श्यं च गाथाऽन्यकर्तृक्यवसेया, है न सूत्रकारकृता, मूलटीकायां हरिजप्रसूरिकृतायामव्याख्यानात् , तस्यां च वक्रायां गतौ स्थितो जीवः कदाचिदेकेन वक्रेणोत्पत्तिदेशमासादयति, कदाचिवाच्यां, कदाचित्रिनिः, कदाचिच्चतुनिः। तत्र यदेकेन वक्रेण तदा नियमादाहारकः । तथाहि-प्रथमसमये पूर्वशरीरमोक्षः तस्मिंश्च समय आहारको, दितीयसमये तहरीरयोग्याः केचित् पुजला ॥१२॥ जीवयोगतो लोमाहारतः संबन्धमामुवन्ति, औदारिकवैक्रियाहारकपुजवापादानं चाहारस्ततः प्रथमसमय आहारको, हितीये च समय उत्पत्तिदेशमागत इति तनवयोग्यशरीरपुजलोपादानं करोति, ततस्तस्मिन्नपि समय आहारक इति । Page #271 -------------------------------------------------------------------------- ________________ MAHARANA विक्रायां गतौ त्रयः समयाः, तत्र प्रथमेऽन्तिमे च समये पूर्वोक्तनी त्याऽऽहारक इति मध्यम एकस्मिन् समयेऽनाहारकः। त्रिवक्रायां गतौ चत्वारः समयाः, ते चैवं-त्रसनाड्या बहिरधस्तनजागाऽपरितने नागे यघोपरितनानागादधस्तने नागे समुत्पद्यमानो जीवो विदिशो दिशि दिशो वा विदिशि यदोत्पद्यते, तदैकेन समयेन त्रसनामी प्रविशति, हितीयेनोपर्यधो वा गमनं, तृतीयेन बहिनिस्सरणं, चतुर्थेन विदिश्युत्पत्तिदेशे प्राप्तिः । अत्र प्रथमान्तिमसमययोः प्रागुतयुक्तेराहारको मध्यमयोस्तु ध्योः समययोरनाहारकः । चतुर्वक्रायां गतौ पञ्च समयाः, ते च सनाड्या बहिरेव वि-14 दिशो विदिश्युत्पत्तौ खन्यन्ते, तद्यथा-प्रथमे समये त्रसनाच्या बहिरेव विदिशो दिशि गमनं, वितीये त्रसनाच्या मध्ये प्रवेशः, तृतीय उपर्यधो वा गमनं, चतुर्थे वहिनिःसरणं, पञ्चमे विदिश्युत्पत्तिदेशगमन, अत्रापि प्रथमान्तिमसमययोराहारकः, शेषेषु तु मध्यमेषु त्रिषु समयेष्वनाहारकः । इहोत्कर्षतोऽपि वाहुट्यतश्चतुःसामयिकी वक्रगतिः प्रवर्तते, पञ्चसामयिकी तु स्वरूपसत्त्वाश्रिता ततो न विवक्ष्यत इति तत्र तत्र सिद्धान्तप्रदेशे वक्रगतावनाहारकचिन्तायामेकं कौ वा समयावनाहारक इत्युक्त । यदि वैकं को वेत्यत्र वाशब्दात् त्रीन् वा समयाननाहारक इति अष्टव्यं, ततो न कश्चिद्दोषः॥३२॥ एतदेव दर्शयतिगगतिगवकाश्सु, जुगाश्समएसुपरजवाहारो।फुगवकाश्सु समया, ग दो तिनि य श्रणाहारा ३६ है ___ व्याख्या-एकदित्रिवक्रादिषु वक्रगतिष्वादिशब्दाच्चतुर्वक्रायां च गतौ वितीयादिषु समयेषु परजवाहारः। तद्यथाएकवक्रायां गतौ दितीये समये परजवाहारः, विक्रायां तृतीये समये, त्रिवक्रायां चतुर्थे समये, चतुर्वक्रायां पञ्चमे Page #272 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥१२॥ A%ARASTRANGARG समये । तथैकवक्रायां सर्वथाऽऽहारकः। एतच्च प्रागेव जावितं । विक्रादिषु तु वक्रगतिषु यथाक्रममेकं घौ त्रीन् सम- सटीक यानऽनाहारकः तद्यथा-धिवक्रायां वक्रगतावेक समयमनाहारकः,त्रिवक्रायांचौ समयौ, चतुर्वक्रायांत्रीन समयानिति ३२६ साम्प्रतमपवर्तनानपवर्तनरूपधारष्यमनिधित्सुराहबहुकालवेअणिङ, कम्मं अप्पेण जमिह काखेण । वेश्जा जुगवं चित्र, जलसवप्पएसग्गं ॥ ३२७ ॥ अपवत्तणिजमेयं, श्राचं अहवा असेस कम्मं पि।बंधसमए विवई, सिढिलं चिय तं जहाजुग्गं ॥३२॥ ___ व्याख्या-यदायूरूपं कर्म बहुकालवेदनीयं प्रजूतकालवेद्यमिह जगति तिर्यग्निर्मनुष्यैश्चापर्वतनाकरणवशतो युगप दीर्णसर्वप्रदेशाग्रं सदस्पेनैव कालेन वेद्यते अनुभूय निजीर्यते । एतदायुः कर्मापवर्तनीयमुच्यते । न चैवमायुरेवैक कर्मा-14 पवर्तनीयं, किंतु शेषाण्यपि कर्माणि । तथा चाह-'अहवेत्यादि' अथवा शेषकर्मापि समस्तमपि कर्म प्रजूतकालवेद्यमपवर्तनाकरणयोगतो युगपदीर्णसर्वप्रदेशाग्रमपेन कालेन वेद्यते तदपवर्तनीयमवसेयं । ननु यदि वन्धकाले प्रजूतकालवेद्यं बई सदागपवर्तनाकरमवशतोऽटपेनैव कालेन वेद्यते तर्हि कृतनाशाकृताच्यागमप्रसङ्गः, यथावझमवेदनाद्यथावेदनमबन्धात्। तत श्राह-बन्धसमयेऽपि बन्धकालेऽपि तदपवर्तनीयमायुः शेष वा कर्म शिथिलमेव यथायोग्यमपवर्तनीयतायोग्यदेशकालानतिक्रमेण बर्छ। श्यमत्र नावना-बन्धकालेऽपि तथारूपाध्यवसाययोगतस्तत्तथारूपमेव बळ येन तं तं देशं कालं पुरुषं वाऽपेक्ष्यापवर्तयति, ततो न कश्चिद्दोषः ॥ ३२४-३२० ॥ ॥१२॥ पुण गाढ निकायण बंधेणं पुत्वमेव किल बरूं । तं होश्रणपवत्तण, जोग्गं कमवेअणिऊफलं ॥३ए। यियुगपदासर्वप्रदेशानव कालेन वेधते दपवर्तनीयमायः शेषेप Page #273 -------------------------------------------------------------------------- ________________ व्याख्या - यत् पुनरायुः शेषं वा कर्म गाढनिकाचनबन्धेन गाढमत्यर्थं यन्निकाचनमवश्यवेद्यतयाऽवस्थापनं तच तद्वन्धश्च तेन गाढनिकाचनवन्धेन पूर्वमेत्र किल व जयति, तद्भवत्यनपवर्तनयोग्यं क्रमवेदनीयफलं क्रमेण परिपाव्या || वेदनीयं फलं यस्य तत्तथा । किमुक्तं जवति ? यत्तथारूपपरिणामयोगतोऽवश्यवेद्यतया निकाचितं तदनपवर्तनीयस्वरूपं, श्रनपवर्तनीयस्वरूपत्वाच्च क्रमवेदनीयफलमिति । तत्रायुश्चिन्तायां देवा नारका उत्तमपुरुषाश्चरमशरीरा असङ्ख्यातवर्षायुषश्चानपवर्तनीयायुषः, शेषा अपवर्तनीयायुषोऽनपवर्तनीयायुषश्च ॥ ३२९ ॥ साम्प्रतमुपक्रमानुपक्रमरूपधारघयं व्याचिख्यासुरिदमाह | जेणाउमुवक्कमिकर अप्पसमुत्थेष इरगेणावि । अनवसापाई, नवकमो सो इदं नेई ॥ ३३० ॥ व्याख्या - येनात्मसमुत्थेनाध्यवसाय विशेषा दिनेतरेणापि वाह्येन विषाग्निशस्त्रादिना श्रायुरुपक्रम्यते दीर्घकालवेद्यं सदस्पकालवेद्यतया व्यवस्थाप्यते, सोऽपवर्तन हेतुरध्यवसानादिरिह प्रक्रम उपक्रमो जवति ज्ञेयः ॥ ३३० ॥ - स च सप्तविधस्तथा चाह अनवसा निमित्ते, खादारे वेयणा पराघाए । फासे खाणापाणू, सत्तविहं निजए श्रनं ॥ ३३१ ॥ व्याख्या - आयुधिते जेदमुपयाति शीघ्रमेव विध्वंसमुपगच्छतीति भावः । श्रध्यवसाने -अध्यवसितिरध्यवसानं तस्मिन् सति, तच्वाध्यवसानं त्रिधा, तद्यथा - रागरूपं, स्नेहरूपं, जयरूपं । तत्र रागादायुर्भेदो यथा प्रपापालिकायास्तरु कञ्चन पुरुषमनुरागतः पश्यन्त्याः । स्नेहाद्यथा कस्याश्चित्पुत्रवियोगतः । जयाद्यथा वासुदेवदर्शनतः सोमिलस्य गज Page #274 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥१६॥ GANESAMACROSOM सुकुमारश्वशुरस्य । निमित्ते-दएककशाशस्त्रज्वादिके । श्राहारे-प्रचुरे नक्षिते सति । तथा वेदनायां शूलादि-18|सटीकः॥ रूपायां । तथा पराघातो-गर्ताप्रपातादिसमुत्थस्तस्मिन् सति । तथा स्पर्शे-नुजगादिसंबन्धिनि । तथा प्राणापाने-18 उवासनिःश्वासरूपे निरुधे सति । सर्वसङ्ख्यामाह-सप्तविधं सप्तप्रकारेणायुर्निद्यते । एते चोपक्रमा अपवर्तनयोग्यमायुरपवर्तयन्ति, नानपवर्तनयोग्यं । एते च चरमशरीरिणामपि केपाश्चित्संजवन्ति, पीमांच जनयन्ति, न पुनरायुरपवर्तयन्ति, केवलमुपक्रमहेतुसम्पर्कतस्ते सोपक्रमायुष उच्यन्ते, शेषास्तूपक्रमहेतुविकला निरुपक्रमायुष इति कृतं प्रसङ्गेन ॥ ३३१ ॥ सम्प्रति प्रस्तुतमनिधीयते । तत्र प्रकृतमुपसंहरनुत्तरग्रन्थं च संबधयन्निदमाहपुढवाईण नवविई, एसा मे वलिया समासेण । एएसिं कायविई, नहुं तु अ परं वुलं ॥ ३३ ॥ व्याख्या-एषाऽनन्तरोदिता अवस्थितिः पृथिव्यादीनां समासेन संदेपेण वर्णिता । साम्प्रतमतः परमूवमेतेषामेव पृथिवीकायादीनां कायस्थिति-तमेव पृथिवीकायादिक कायमपरित्यजतामवस्थानरूपां वदये ॥३३॥ प्रतिज्ञातमेव निर्वाहयतिअस्संखोसप्पिणिसप्पिणीन एगिदियाण य चनएहं। ता चेवक अणंता, वणस्सईए उ बोधवा॥३३३ ॥ व्याख्या-केन्धियाणां चतुर्णा पृथिव्यप्तेजोवायुरूपाणां प्रत्येकमुत्कृष्टा कायस्थितिरसोया उत्सर्पिण्यवसर्पिण्यः, ॥११६॥ एतच्च कालतः परिमाणं । एतदेव कालपरिमाणं यदा क्षेत्रतश्चिन्त्यते तदैवमवसेयं-असङ्ख्येयेषु लोकाकाशेषु प्रतिसमयमेकैकप्रदेशापहारे यावान् कालो लगति, तावत्कालपरिमाणपरिछिन्ना असङ्ख्येया उत्सर्पिण्यवसर्पिपयः। उक्तं च प्रज्ञा Page #275 -------------------------------------------------------------------------- ________________ पनायां - “पुढ विकाइए णं ते! पुढविकाइए त्ति काल किच्चिरं होइ ? गोयमा ! जहनेणं अंतोमुद्दत्तं नकोसेणं असंखिऊं कालं असं खिजाउंसप्पिलीट सप्पिणी कालर्ट, खित्त श्रसंखिता लोगा, एवं आऊ तेज वाचकाश्या वि” । ता | एवोत्सर्पिण्यव सर्पिण्यो वनस्पतेर्वनस्पतिकायिकस्यानन्तोत्कृष्टा कार्यस्थितिर्वोद्धव्या । इदमपि कालतः परिमाणं । क्षेत्रतः पूर्वोक्तप्रकारेणानन्ता लोका सङ्ख्येयाः पुलपरावर्ताः, ते चावलिकाया असङ्ख्येयतमे जागे यावन्तः समयास्तावत्प्रमाणा वेदितव्याः । तथा चोक्तं प्रज्ञापनायां - "वण फइकाइए णं जंते! वणप्फकाइए त्ति काल किच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुद्दत्तं नकोसे अतं कालं श्रतानुं उस्सप्पिणिउसप्पिणी कालर्ट, खित्त अता लोगा असंखिया पुग्गलपरियट्टा, तेणं पुग्गलपरियट्टा श्रावलियाए अस लिख‍ जागो ” ॥ ३३३ ॥ तथा वाससहस्सा संखा, विगलाण विई उ होइ बोद्धवा। सत्त 5 जवा उजवे, पणिदिति रिमणुश्र उक्कोसा३३४ व्याख्या - सङ्ख्येयानि वर्षसहस्राणि विकलानां - विकलेन्द्रियाणां द्वित्रिचतुरिन्द्रियाणां प्रत्येकमुत्कृष्टा काय स्थितिः । तुर्वाक्यभेदे, उक्तं च- "तुः स्यानेदेऽवधारणे" श्रयं च वाक्यजेदः पूर्वमुत्सर्पिण्यवसर्पिणीः कार्यस्थितिपरिमाणमुक्तं, | इदं तु वर्षसहस्रैरिति । पञ्चेन्द्रियतिरश्चां मनुष्याणां चोत्कृष्टा कार्य स्थितिः सप्ताष्टजवाः । तत्र यदाऽष्टौ जवाः प्राप्यन्ते तदा सप्त जवाः पाश्चात्याः सङ्ख्यातवर्षायुषो वेदितव्याः, श्रष्टमस्तु नियमादसङ्ख्येयवर्षायुः, अत एव सप्ताष्टनवा इत्युक्तं, अन्यथाऽष्ट जवा इत्युच्येत । जघन्या तु सर्वत्रापि काय स्थितिरंन्तर्मुहूर्त्तम् ॥ ३३४ ॥ Page #276 -------------------------------------------------------------------------- ________________ वृहत्संग तदेवमुक्तं नरतिरश्चां देहमानमायुःप्रमाणं च । साम्प्रतमेतेषामेवोपपातोघर्तनाविरहकालस्योत्पद्यमानोधर्तमानसङ्ख्य सटीका। योर्गत्यागत्योश्च प्रतिपादनावसरः, तत्र तिरश्चोऽधिकृत्य तत्राप्येकेन्जियानुपपातसङ्ख्यां गतिं चाह॥१७॥ अणुसमयमसंखिजा.संखिजाऊ अतिरिमणुयाय। एगिदिएसु गछे, थारा ईसाणदेवा य ॥ ३३५ ॥2 व्याख्या-उपपातविरहकाल उपर्तनाविरहकालश्च नैकेन्धियाणामस्ति, प्रतिसमयं तेषामुपपातोपर्तनयोः सनावात्, ततो न तेषु पारच्यावतारः, केवलं कियन्तः प्रतिसमयमुत्पद्यन्त इति चिन्त्यते, तत्रानुसमयं प्रतिसमयमेकेन्धिया नैकमित्रादिसङ्ख्या उत्पधन्ते, किं त्वसङ्ख्येयाः। किमुक्तं नवति प्रतिसमयमेकेन्जियत्वेनोत्पद्यमाना जीवा असङ्ख्येया सन्यजन्ते, एतच्च परस्थानोपपातापेक्ष्या अष्टव्यं, स्वस्थानोपपातापेक्ष्या त्वनन्ता अपि अष्टव्याः। एकेन्धियाश्च पञ्चविधाः,31 तद्यथा-पृथिवीकायिका श्रप्कायिकास्तेजस्कायिका वायुकायिका वनस्पतिकायिकाश्च । तत्राद्याः पृथिवीकायिकादयश्चत्वारः स्वस्थानतः परस्थानतो वेत्यनपेक्ष्य सामान्यत उत्पत्तौ चिन्त्यमानाः प्रत्येकमनुसमयमसङ्ख्येया उत्पद्यमाना खन्यन्ते । तथा चोक्तं प्रज्ञापनायां-"पुढविकाश्या पंते ! एगसमएणं केवश्या जवळंति ? गोयमा! अणुसमयं अविरहिया असंखिजा । एवं जाव वालक्काश्या इति" । वनस्पतिकायिकाः स्वस्थानत उत्पद्यमानाः प्रतिसमयमनन्ताः, परस्थानत उत्पद्यमानाः प्रतिसमयमसङ्खयेयाः सकलकावं खन्यन्ते । उक्तं च-“वणप्फश्काश्या णं जंते । एगसमएणं केवश्या जव ॥१२॥ वङति ? गोयमा ! सणोववायं पमुच्च अणुसमयमविरहिया अणंता उववऊंति, परजणोववायं पमुच्च अणुसमयमवि-5 रहिया असंखिजा" इति ॥ स्वस्थानोपपातमेवाधिकृत्येयं प्रोपगाथा-"एगो असंखजागो, वट्टर उबट्टणोववायम्मि। HिARMACLES FASEARCHROADCARRECAUSANS Page #277 -------------------------------------------------------------------------- ________________ एगनिगोए निच्चं, एवं सेसेसुवि स एव ॥१॥" एकस्मिन्निगोदे नित्यं सर्वकालमेकोऽसङ्ख्येयजाग उपर्तनायां वर्तते । एकश्चासङ्ख्येयत्नाग उपपाते, एवं शेषेष्वपि सूक्ष्मवादरजेदजिन्नेषु प्रत्येकं स एवैकोऽसङ्ख्येयो जाग उपर्तनायां, स एवैकोऽसङ्खयेयो नाग उपपाते प्रष्टव्यः। श्यमत्र नावना-एकैकस्य निगोदस्य सूदास्य बादरस्य वाऽनन्तजीवात्मकस्यासस्येयजागीकृतस्यैकोऽसङ्ख्येयजागः सततमुर्तते, एकश्चासङ्ख्येयत्नागस्तस्मिन् स्थान उत्पद्यते, सोऽप्यसङ्ख्येयो नागोऽनन्तजीवात्मकः, तत एकैकस्मिन्नपि निगोदे प्रतिसमयमुत्पद्यमाना अनन्ता खच्यन्ते, किं पुनः सकल निगोदापेक्षयेति ॥१॥ श्रथ किमिदं निगोद इति उच्यते-अनन्तानां जीवानां साधारणमेकं शरीरं, तच्च स्तिबुकाकारं, इत्थंनूतानां चासस्येयानां निगोदानां समुदायो गोलकाकारो गोलकः । ते च गोलका असङ्ख्येयाः। तथा चैतदर्थसङ्घाहिका वितीयेयं प्रदेपगाथा-"गोखा य असंखिका, अस्संखनिगोयगोल नपि । इविक्कम्मि निगोए, अपंतजीवा मुणेयवा ॥१॥" गोला लोके सङ्ख्येयाः, गोलकच जणितस्तीर्थकरगणधरैरसङ्ख्येयनिगोदोऽसङ्ख्येयनिगोदात्मकः, एकैकस्मिंश्च निगोदे जीवा अनन्ता ज्ञातव्याः। मुणेयवा इति जानातेः शो “जाणमुणो” इति जानातेMणादेशः॥१॥ एते च निगोदे वर्तमाना जीवा विविधाः, तद्यथा-सांव्यवहारिका असांव्यवहारिकाश्च । तत्र ये सांव्यवहारिकास्ते निगोदेज्य उभृत्य शेषजीवराशिमध्ये समुत्पद्यन्ते । तेन्योऽप्युकृत्ताः केचिद्भूयोऽपि निगोदेषु मध्ये समागवन्ति, तत्राप्युत्कर्षत श्रावलिकाया असयेयजागगतसमयप्रमाणान् पुजलपरावर्तान स्थित्वा नूयोऽपि शेषजीवेषु मध्ये समागचन्ति । एवं जूयो भूयः सांव्यवहारिकजीवा गत्यागती कुर्वन्ति । ये त्वसांव्यवहारिकास्ते सर्वदैव निगोदेष्वेवावतिष्ठन्ते, न पुनस्ते कदाचनापि त्रसजावं ALANKARACROCESSONAMGARH Page #278 -------------------------------------------------------------------------- ________________ वृहत्संग ॥१२॥ खब्धवन्तः ॥ तथा चैतदर्थसङ्क्राहिका प्रक्षेपगाथा-"अस्थि अएंता जीवा, जेहि न पत्तो तसत्तपरिणामो । उपकंति सटीकः ।। चयंति य, पुणो वि तत्थेव तत्थेव ॥१॥" अस्तीति निपातोऽत्र बहुवचनार्थः सन्ति अनन्ता जीवा येर्न कदाचनापि खब्धस्त्रसत्वपरिणामः, केवलं तत्रैव निगोदेषु मध्ये पुनः पुनरुत्पद्यन्ते च्यवन्ते च ॥१॥ आह-प्रत्येकशरीरेप्वपि वनस्पतिष्वनन्तकायिकानां संजवोऽस्ति किं वा नेति, अस्तीति ब्रूमः, तथा च प्रोपगाथा-"सयो वि किसल खलु, उग्गममाणो अणंत नणि । सो चेव विवलुतो, होइ परित्तो श्रणंतो वा ॥१॥" इह सर्वशब्दोऽपरिशेषवाची, सर्वो४ वनस्पतिकायः प्रत्येकशरीरः साधारणो वा किसलयावस्थामुपगतः सन्ननन्तकायस्तीर्थकरगणधरैणितः । स एव किसल यरूपोऽनन्तकायिकः प्रवृद्धि गछन्ननन्तो वा परीत्तो वा । कथं ? उच्यते-यदा साधारणं शरीर निर्वर्तितं जवति, तदा हैं साधारण एव । अथ प्रत्येकशरीर तदा प्रत्येको जवतीति । कियतः कालादूर्ध्व प्रत्येको जवतीति चेमुच्यते-अन्तर्मुहूर्तात् । तथाहि-निगोदानामुत्कर्षतोऽप्यन्तर्मुहूर्त्तकालं यावत् स्थितिरुक्ता, ततोऽन्तर्मुइतात् परतो विवर्धमानःप्रत्येको जवतीति वेदितव्यमिति कृतं प्रसङ्गेन ॥१॥ तदेवमुक्तमुपपातसङ्ख्याधार, अधुना के जीवा एकेन्न्येिषु गचन्तीत्येतन्निरूपणार्थमाह-"संखिजाऊ" इत्यादि, सङ्ख्यातवर्षायुषस्तिर्यञ्च एकदित्रिचतुःपञ्चेन्ज्यिा मनुष्या अपि सङ्ख्यातवर्षायुष एकेन्धियनामगोत्रायुःकर्माण्युपचित्यैकेन्धियेषु मध्ये समागवन्ति । अनेनासङ्ख्यातवर्षायुषां तिर्यङ्मनुष्याणां नारकाणां च ॥१२॥ व्युदास श्रावेदितः । "श्रारा ईसाणदेवा यत्ति" श्रारानुब्दो मर्यादावाची, बारादीशानादीशानदेवलोकमन्जिव्याप्य जवनपत्यादय एकेन्धियेषु पृथिव्यम्बुवनस्पतिषु मध्ये समुत्पद्यन्ते, न तेजोवायुषु, तथालवस्वाजाव्यात् ॥ ३३५ ॥ CAECSCRECRUA RY Page #279 -------------------------------------------------------------------------- ________________ Bar कदा जीवानामेकेन्द्रियत्वप्राप्तिरत आह जया मोहोदर्ज तिम्रो, अन्नाणं सुमनयं । पेलवं वेयणीयं च, तथा एगिंदि नवे ॥ ३३६ ॥ व्याख्या - यदा यस्मिन् काले मोहोदयो मैथुनासेवना जिलापरूपस्तीत्रो गाढस्वरूपो जवति, अज्ञानं चानाजोगरूपं, सुमहाजयमतीवजयानकं, को नामाज्ञानान्न विनेति ? यशातीवः सचेतनोऽप्यचेतन श्वोपजायते, तथा पेलवमसारं वेदनीयमसातरूपमुदयप्राप्तं जवति, तदैकेन्द्रियो नवेदेकेन्द्रियतयोत्पद्येत ॥ ३३६ ॥ साम्प्रतमेकेन्द्रियाणामागतिधारावसरः, यथैकेन्द्रियाः स्वस्थानाद्वृत्ताः सन्तः क्वोत्पद्यन्त इति तदुत्तरत्र प्रसङ्गेन शिष्यते । सम्प्रति विकलेन्द्रियाणामुपपात विरहका समुत्कृष्टेतरभेदभिन्नमाह— | निन्नमुत्तो विगलिं दिखाए समुहिमाण य तदेव । बारस मुहुत्त गने, उक्कोस जन समर्थ ॥ ३३७ ॥ व्याख्या - विकलेन्द्रियाणां - दीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां तथैव संमूर्खिमानां च पञ्चेन्द्रियाणां निन्नः -खएको मुहूतोऽन्तर्मुहूर्त्तमित्यर्थः, उत्कृष्ट उपपात विरहकालः । गर्भान् गर्भव्युत्क्रान्तान् पञ्चेन्द्रियतिरश्चोऽधिकृत्योत्कृष्ट उपपात - | विरहकालो द्वादश मुहूर्त्ताः । जघन्यः पुनः सर्वत्रापि विकलेन्द्रियादिषूपपात विरहकाल एकः समयः ॥ ३३७ ॥ सम्प्रति विकलेन्द्रियाणां संमूहिमगर्जजतिरश्चां चोवर्तनाविरहकाल एतेषामेव चोपपातोघर्तनयोः सङ्ख्यां तथा सामान्येन नारक तिर्यङ्नरामराणां गतिधारं च प्रतिपादयति Page #280 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥१२॥ | उट्टणा वि एवं संखा समएण सुरवर तुला । नरतिरिय संख सर्व्वसु जंति सुरनारया गने ॥ ३३८ ॥ व्याख्या - विकलेन्द्रियाणां संमूर्तिमजानां गर्भव्युत्क्रान्तानां च पञ्चेन्द्रियतिरश्चामुपपात विरहकालसमतयोघर्तनाप्युघर्तनाविरहकालोऽपि द्रष्टव्यः । स चैवं - "निन्नमुडुत्तो विगलिंदियाण समुहिमाण य तव । बारस मुडुत्त गने, उक्कोस जह न समर्थ ॥ १ ॥ इयं गाथा पूर्ववद्व्याख्येया, नवरमुघर्तनानिखापेन, एतेनोघर्तनाविरहधारमाख्यातं । तथैतेषामेव धीन्द्रियादीनामेकेन समयेनैकस्मिन् समये उपपात उर्तनायां च सङ्ख्या सुरवरैस्तुल्या वक्तव्या, सा चैवं - " एगो व दो व तिन्निव संखमसंखा व एगसमएणं । उववतेवइया, उबट्टंता वि एमेव ॥ १ ॥” एतेनोपपातोघर्तनयोः सङ्ख्योक्ता । तथा नरास्तिर्यश्चश्च सङ्ख्यातवर्षायुषः सर्वेष्वपि विकलेन्द्रियादिषु गछन्ति । “सुरनारया गने" इति सुरा नारकाश्च गर्ने, एकदेशे समुदायोपचाराद् गर्भजेषु तिर्यङ्मनुष्येषु गछन्ति । श्रह - पूर्वमुक्तमीशानादारतः सुरा एकेन्द्रियेषु गच्छन्ति, साम्प्रतं गर्जजेष्वायान्तीति कथं न विरोधः ? उच्यते-उक्तव्यतिरेकेणानिधानान्न दोषः । एतेन किमुक्तं नवति ? एकेन्द्रियेष्वागष्ठन्ति गर्भजेष्वपीति ॥ ३३८ ॥ साम्प्रतं प्रक्रान्तानामेव गतिधारावसरे सामान्येनागतिधारमाह बट्टा तिरिया चसुं पि गईसु जंति पंचिंदी । यावर विगला दोसुं, नियमा पुष संखजीवीसु ॥३३॥ | व्याख्या - तिर्यञ्चः पश्चेन्द्रियाः सङ्ख्यात वर्षायुषः स्वस्वस्थानाद्वृत्ताः सन्तश्चतसृष्वपि गतिषु नारकतिर्यङ्नरामरलक्षणासु १ सुरवरुतुल्ला, इति प्रत्यन्तरे. -- *** सटीकः ॥ १२। Page #281 -------------------------------------------------------------------------- ________________ यान्ति । स्थावरा एकेन्द्रिया विकलेन्द्रिया (च ) दीन्द्रियादयो धयोर्मनुष्य तिर्यग्गत्योर्गच्छन्ति । केवलं नियमान्नियमेन |सङ्ख्यजीविषु सङ्ख्यातवर्षायुष्केषु मध्ये, नासङ्ख्यातवर्षायुष्केषु ॥ ३३५ ॥ साम्प्रतं गर्जजसंमूर्छिमजमनुष्याणामुपपातविरहकालमुत्कृष्टे तरभेद निन्नमाह बारस मुहुत्त गने, मुहुत्त संमुठिमेसु चजवीसं । उक्कोस विरदकालो, दोसु विय जन्न समर्थ ॥ ३४० ॥ व्याख्या - गव्युत्क्रान्तिकेषु मनुष्येषूत्कर्षत उपपातविरहकालो द्वादश मुहूर्त्ताः, संमूत्रिमेषु चतुर्विंशतिः । जघन्यतः पुनर्धयेष्वपि संमूर्छिमजगर्ज व्युत्क्रान्तेषूपपात विरहकालः एकः समयः ॥ ३४० ॥ सम्प्रति मनुष्याणामेवोर्तनाघारं सङ्ख्यापारं गतिधारं चाह एमेव य उववट्टण, संखा समएण सुरवर तुल्ला । मणुएसुं उबवते, ऽसंखाजय मुत्तु सेसाई ॥ ३४१ ॥ व्याख्या - गर्भजमनुष्याणां संमूर्व्विममनुष्याणामुर्तनापि चोघर्तनाविरहकालोऽप्येवमेवोपपात विरहका लवदेव वेदि|तव्यः । तद्यथा - गर्भजमनुष्याणामुघर्तनाविरहकाल उत्कर्षतो द्वादश मुहूर्ताः, संमूमिमनुष्याणां चतुर्विंशतिः । जघअन्यत उभयत्रापि समयः । एतेनोवर्तनाचारमुक्तं । "संखा सुरवरतुल ति" एकस्मिन् समय उत्पद्यमानानामुवर्तमानानां च सङ्ख्या सुरवरैस्तुष्या । सा चैवं - "इको व दो व तिन्निव संखमसंखा व एगसमएणं । उववतेवड्या, उबट्टंता वि एमेव ॥ १ ॥” नवरमसङ्ख्यातत्वं सामान्यतो गर्जजसंमूर्व्विमसङ्ग्रहापेक्षया षष्टव्यं । एतेन सङ्ख्यापारमनिहितं । गति१ सुरवरुतुल्ला, इत्यपि । Page #282 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥१३॥ धारमाह-"मणुएसु" इत्यादि, मनुष्येषु मध्य उत्पद्यन्ते "असंखाउय मुत्तु ति" असङ्ख्यातवर्षायुषो मनुष्याँस्तिरश्चश्चा सटीकः ।। मुक्त्वा शेषाः सङ्ख्यातवर्षायुषो मनुष्यतिर्यञ्चो देवा नारकाश्चोत्पद्यन्ते ॥ ३१॥ सम्प्रति मनुष्यागतिधारावसरेऽपि तावत् पृथिवीकायिकादीनां लेश्याः प्रतिपादयन्नाहपुढवीथाउ वणस्स, बायर परिएसु लेस चत्तारि गोतिरियनरेसुं, बढेसा तिन्नि सेसाणं ॥ ३४॥ व्याख्या-बादरशब्दः प्रत्येकमनिसंबध्यते, पर्याप्त इति विशेषणं च सामर्थ्याद् अष्टव्यं, अन्यथा तेजोलेश्याया श्रयोगात् । बादरपर्याप्तेषु पृथिवीकायिकेषु बादरपर्याप्तेष्वकायिकेषु प्रत्येकविशेषणविशिष्टवादरपर्याप्तवनस्पतिकायिकेषु चाद्याश्चतस्रः कृष्णनीलकापोततेजोरूपा लेश्या जवन्ति । तेजोलेश्या कथमवाप्यत इति चेकुच्यते-एषु हि मध्ये नवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवा उत्पद्यन्ते, ते च तेजोलेश्यावन्तः, योश्याश्च नियन्तेऽग्रेऽपि तवेश्या एवोत्पद्यन्ते, यत एवमागमः-"नागामिलवाद्यसमये जन्तूनामन्यो लेश्यापरिणामो भवति, नापि पाश्चात्यजवचरमसमये, किंतु तिर्यङमनुष्याणामागामिन्नवसंबन्धिलेश्याया अन्तर्मुहूर्तेगते सति देवानारकाणां स्वजवसंबन्धिलेश्याया अन्तर्मुहूर्त सति | शेषेऽत्रान्तरे परलोकगमनं । तथा चोक्त-"लेसाहिं सबाहिं, पढमे समयम्मि परिणयाहिं तु । न दु कस्स वि उववार परे नवे होइ जीवस्स ॥१॥साहिं सवाहिं चरम समयम्मि परिणयाहिं तु । न दु कस्स वि नववा, परे नवे होश ॥१३॥ जीवस्स ॥२॥ यंतमुहुत्तम्मि गए, अंतमुडुत्तम्मि सेसए चेव । खेसाहिं परिणयाहिं, जीवा वच्चंति परलोगं ॥३॥" ततस्तेषामुत्पद्यमानानां कियत्कालं तेजोलेश्याऽवाप्यत इत्याह-"गने” इत्यादि, गर्जजेषु तिर्यमनुष्येषु पमपि खेश्या Page #283 -------------------------------------------------------------------------- ________________ 90%A4%AC RECORICARRORAHASABHARASE जवन्ति, तेषामनवस्थितखेश्याकत्वात् । तथाहि-शुक्लखेश्यावर्जाः शेषाः पश्चापि खेश्या गर्जजतिर्यमनुष्याणां जघन्यत| उत्कर्षतश्चान्तर्मुहूर्तावस्थानाः, शुक्ललेश्या तु जघन्यतोऽन्तर्मुहूर्तावस्थाना, उत्कर्षतः किश्चिन्यूनर्नवनिवरूनां पूर्वकोटिं यावत् । इत्थंप्रमाणावस्थाना च केवलिनः पूर्वकोव्यायुषः किश्चित्समधिकवर्षाष्टकापूर्ध्वमुत्पादितकेवलज्ञानस्यावसेया। शेषाणामुत्कर्षतोऽप्यन्तर्मुहूर्तावस्थानैव । उक्तंच-"अंतोमुत्तमझा, खेसाण लिई जहिं जहिं जा तिरियाण नराएं वा, वक्रित्ता सुक्कसं तु ॥१॥अंतमुहुत्त जहमा, उक्कोसा होइ पुबकोमी । नवहिं वरिसेहि कणा, नायबा चरमखेसाए ॥२॥" अत्र "जहिं जहिं जा ति" या खेश्या यत्र कालविशेषे यत्र तिरश्चि मनुष्ये वा गर्नजे प्रवर्तन्ते, तासां खेश्यानां स्थितिरन्तर्मदूतमयां यावत् , शेष सुगम । शेषाणां तेजस्कायिकवायुकायिकसूक्ष्मापर्याप्तपृथिव्यादिसाधारणवन४ स्पति विकलेजियाणां संमूर्छिमपञ्चेन्जियतिर्यअनुष्याणां च तिस्र श्राद्याः कृष्णनीलकापोतरूपा लेश्याः॥ ३५॥ सम्प्रति "थावरविगला दोसु" इत्यादिनाऽतिप्रसङ्गे प्राप्ते तदपवादमाहसत्तममहिनेरश्या, तेऊ वाऊ अणंतरुवहा । न वि पावे माणुस्सं, तहा असंखाउया सवे ॥ ३४३॥ व्याख्या-सप्तमपृथिवीनरयिकास्तेजस्कायिका वायुकायिका स्तथाऽसङ्ख्यातवर्षायुषश्च सर्वे तिर्यञ्चो मनुष्या अनन्तरमुकृत्ताः सन्तो नैव प्रामुवन्ति मानुष्यं मानुषत्वम् ॥ ३४३ ॥ सम्प्रति मनुष्यागतिघारप्रतिपादनार्थमाहमुत्तूण मणुयदे, पंचसुवि गईसुजंति अविरुझा। परिणामविसेसेणं, संखाउय पढमसंघयणा ॥३४॥ * %4545434 Page #284 -------------------------------------------------------------------------- ________________ वृहत्संग ॥१३॥ SANSAACAUSA व्याख्या-मनुष्याः सङ्ख्यायुषः सङ्ख्येयानि वर्षाण्यायुर्येषां ते सङ्ख्यायुषः। श्रनेनासङ्ख्यातवर्षायुषां मिथुनकनराणां व्यव- तटीका छेदमाह । प्रथमं वज्रर्षजनाराचं संहननं येषां ते वज्रर्षजनाराचसंहननाः, अनेन शेषसंहननव्यवच्छेदमाह । मनु-18 प्यदेहं मनुष्यत्नवं मुक्त्वा पञ्चस्वपि गतिषु नारकतिर्यङ्नरामरमोक्षलक्षणास्वविरुष्याः सन्तो यान्ति गन्ति । कथमविरुधा इत्याइ-परिणामविशेषेण मनोव्यापाररूपेण, तथाहि यदा हिंसापरिणामः संक्लिष्टो जवति, तदा तेन परिपामविशेषेण नारकलवयोग्यं कर्मोपादाय नरकनवेनाविरुधां नरकगतिमासादयन्ति । यदा तु मायादिपरिणामपरव्यसनैकनिष्ठा जवन्ति, तदा तत्परिणामविशेषेण तिर्यग्नवयोग्यं कर्मोपादाय तिर्यकु गछन्ति । यदा तु मार्दवाजवादिपरिपाम उपजायते, तदा तेन परिणामविशेषेण मनुष्यनवयोग्यं कर्मोपादाय मनुष्येष्वागठन्ति । यदा तु हिंसादिविरतिपरिणामो जवति, तदा तत्परिणामविशेषेणामरजवयोग्यं कर्मोपादायामरेष्वागठन्ति । यदा तु प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यान्निव्यक्तिलक्षणः सम्यक्त्वपरिणामस्तथा सम्यग्ज्ञानपरिणामः प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रह निवृत्तिरूपश्च चारित्रपरिणामस्तदा तन्मिश्रेण तेन परिणामविशेषेणानन्तनवजनितानेकशारीरमानसज्वरकुष्ठजगन्दरादीष्टवियोगानिष्टसंप्रयोगादिपुःखबीजजूतं प्रायोऽसातवेदनीयं ज्ञानावरणीयादि च घातिकर्मचतुष्टयमपाकृत्य समवाप्ताखिलखोकाखोकावनासिकेवलज्ञानाः पुनरनियतेनान्तर्मुहर्तादिना देशोनपूर्वकोट्यवसानेन काखेनाशेषनवोपग्राहिकर्ममलकसकर ॥१३१॥ हिता निरतिशयसुखजाजः खड्वेकेन समयेन सिधिगतिमासादयन्ति । अत्र कश्चिदाह-किमन्यविशिष्टं सिद्धिक्षेत्रमस्ति ? यत्र मुक्तात्मानो गन्ति गत्वा च व्यवतिष्ठन्ते, न पुनर्यथा साङ्यादीनां गुणपुरुषान्तरज्ञानादिना प्रकृतिषियोगा तपरिणामविशेषतया सम्यग्ज्ञानपणानन्तनवनितातकर्मचतुष्टयम सम्यक्त्वपारण तेन परिणाम ज्ञानावरणीपर्वकोलावसा Page #285 -------------------------------------------------------------------------- ________________ Antonousons दिरूपां मुक्तिमवाऽप्य मुक्तात्मानः सर्वगतत्वात्रैलोक्य एव व्यवतिष्ठन्त इति, उच्यते-अस्तिविशिष्टमेव सिभिक्षेत्रं पञ्चमगतिखक्षणं, तच्च पश्चचत्वारिंशद्योजनखक्षप्रमाणा शुनापृथिवी, उक्तं च-"निम्मखदगरयवन्ना, तुसारगोखीरहारसमवधा । उत्ताणयउत्तयसंठिया य जणिया जिणवरेहिं ॥१॥" अन्यत्राप्युक्तं-"तत्र मनोज्ञा सुरनिः, प्राग्जारा नाम पूर्णचन्जनिजा । बत्राकारा वसुधा, मानुषलोकान्तपर्यन्ता ॥१॥" सितशङ्खकुन्दमौक्तिकगोक्षीरतुषारहारसंकाशाऽर्जुनसुवर्णमयी स्वष्ठाऽत्यन्तं मनोज्ञा च । तत्र न जन्म न मृत्युनं जरा न व्याधयो न चेष्टवियोगा नानिष्टसंप्रयोगा न कुन तृड् न कामरोष न जयं तत्सुखमव्याबाधं सर्वज्ञानां त्रिलोकमूर्धस्थानामात्यन्तिकमैकान्तिकमतीत्य सांसारिक स्मृतं सिधानामिति कृतं प्रसङ्गेन ॥ ३४॥ सम्प्रति सिद्धिगतिमधिकृत्योपपातविरहकालप्रदर्शनार्थमाहजहन्नेणेगसमऊ, उक्कोसेणं तु हुँति उम्मासा । विरहो सिहिगईए, उबट्टणवङिथा नियमा ॥३४५॥2 ___ व्याख्या-सिधिगतौ विरहो जघन्यत एकः समयो जवति, उत्कर्षतः षण्मासाः । सा च सिधिगतिर्नियमानियमेनोधर्तनवर्जिता। न खलु सिधास्ततः कदाचनाप्युघर्तन्ते, लघर्तनहेतूनां कर्मणां निर्मूलकार्ष कषितत्वात् । उक्तं च-"दग्धे बीजे यथाऽत्यन्तं, प्रापुर्जवति नाङ्करः। कर्मबीजे तथा दग्धे, न रोहति जवाकरः॥१॥" ॥ ३४५॥ अधुना यावन्त एकसमयेन सिधिमुपयान्ति तावत उपदर्शयतिको व दो व तिनि व, असयं जाव एगसमएणं । मणुअगई गछे, संखाउथ वीभरागा उ ॥ ३६॥ EXAAAAAAAAAACHAR Page #286 -------------------------------------------------------------------------- ________________ अपन्यत एको मा मलयवर्षायुषा ॥ ३५६ ॥ ** सन् समय तित्य ताइव ** वृहत्सं० व्याख्या-एकस्मिन् समये जघन्यत एको कौ त्रयो वा सिध्यन्ति, उत्कर्षतोऽष्टशतं-अष्टोत्तरशतं, ते च सिध्यन्ति|४सटीका मनुष्यगतेः सकाशात्, न शेषगतिच्यः तेऽपि च सवेयवर्षायुषः, तत्रापि वीतरागा अपगतरागाः, रागग्रहणमुपलक्षण॥१३शा मपगतसकसकर्मकखाः , न तीर्थान्तरीयसंमता इव सत्कर्माणोऽपि ॥ ३४६॥ अत्रैव विशेषोपदर्शनार्थमाहबत्तीसा श्रमयाला, सही बावत्तरी य बोझवा । चुलसी बमई, उरहिअमछुत्तरसयं च ॥ ३४ ॥ ___ व्याख्या-एकादयो कात्रिंशत्पर्यन्ता निरन्तरमष्टौ समयान् यावत् प्राप्यन्ते । श्यमत्र जावना-प्रथमे समये जघन्यत एको कौ वा सिध्यतः, उत्कर्षतो छात्रिंशत् सिध्यन्ति । दितीये समयेऽपि जघन्यत एको हो वा सिध्यतः, उत्कर्षतो वात्रिंशत् । एवं तृतीयेऽपि चतुर्थेऽपि यावदष्टमेऽपि समये जघन्यत एको छौ वा सिध्यतः, उत्कर्पतो घात्रिंशत् । परतोऽवश्यमन्तरं समयादि । तथा त्रयस्त्रिंशदादयः क्वचित्समय एकादयो वाऽष्टाचत्वारिंशत्पर्यन्ता निरन्तरं सिध्यन्तः सप्त समयान् यावत् प्राप्यन्ते, परतो नियमादन्तरं समयादि । एवमेकोनपञ्चाशदादयः षष्टिपर्यन्ता निरन्तरं सिध्यन्तः षट् समयान् यावत् प्राप्यन्ते, तत ऊध्र्वमन्तरं समयादि । एकपट्यादयो विसप्ततिपर्यन्ता निरन्तरं सिध्यन्त है उत्कर्षतः पञ्च समयान् यावत् , परतोऽन्तरं । त्रिसप्तत्यादयश्चतुरशीतिपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतश्चतुरः समयान् , परतोऽन्तरं । पञ्चाशीत्यादयः षलवतिपर्यन्ता निरन्तरं सिध्यन्तउत्कतस्त्रीन् समयान् , परतोऽन्तरं । सप्तनवत्या-18 ॥१३॥ दयो युत्तरशतपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतो घौ समयौ, परतोऽन्तरं । व्युत्तरशतादयोऽष्टोत्तरशतपर्यन्ताः सिध्य ******* ****** * Page #287 -------------------------------------------------------------------------- ________________ RECRUC तो नियमत एकमेव समयं यावत्प्राप्यन्ते, परतोऽवश्यमन्तरं समयादि ॥ एतदर्थसङ्घाहिकेयं प्रक्षेपगाथा-"श्रय ६ सत्त य ब पंच चेव चत्तारि तिमि दो इकं । बत्तीसासु समया, निरंतरं अंतरं नवरि ॥१॥" सुगमा ॥१॥अत्रैवार्थे विशेषान्तरप्रतिपादिकाः प्रक्षेपगाथाः-"विसिस्थिगाउ पुरिसा, असयं एगसमय सिने । दस चेव नपुंसा तह, नवरिं समएण पमिसेहो ॥१॥श्य चउरो गिहिलिङ्गे, दसन्नलिंगे सयं च अमहियं । विसेअं तु सलिंगे, समएणं सिनमाणाणं ॥२॥ दो चेवुक्कोसाए, चनर जहन्ना य मनिमाए उ । अाहियं सयं खलु, सितइ गाहणाए न ॥३॥ चत्तारि उकुखोए, वे समुद्दे त जले चेव । वावीसमहोलोए, तिरिए अत्तरसयं च ॥४॥" आसामदरगमनिका एकस्मिन् समय उत्कर्षतः स्त्रियो विंशतिःसिध्यन्ति । पुरुषा अष्टशतं-अष्टाधिकं शतं । तथा समयेनकेन नपुंसका दशैव ४ सिध्यन्ति । उक्तसङ्ख्याया उपरि सर्वत्रापि प्रतिषेधः । तथेत्युत्कर्षतो गृहलिङ्गे वर्तमानाश्चत्वारः सिध्यन्ति, अन्यलिङ्गे वर्तमाना दश, तथा स्वलिङ्ग एकेन समयेन सिध्यतामुत्कर्षतो विझयमष्टोत्तरं शतं । तथोत्कृष्टायामवगाहनायां युगपदेकसमयेनोत्कर्षतो छौ सिध्यतः, जघन्यायां चत्वारः, मध्यमायामजघन्योत्कृष्टरूपायामष्टाधिक शतं खलु सिध्यति । तत्र जघन्यावगाहना विहस्तप्रमाणा, उत्कृष्टा पञ्चविंशत्यधिकपञ्चधनुःशतप्रमाणा, सा च मरुदेवीकालवर्तिनामवसेया । मरुदेव्यप्यादेशान्तरेण नाभिकुलकरतुझ्या । तमुक्तं सिझपानृतटीकायां-"मरुदेवी वि आएसंतरेण नाजितुल त्ति"। उक्तं च सिध्यानृतसूत्रे-"उगाहणा जहन्ना, रयणिपुगं अह पुणा उक्कोसा। पंचेव धणुसया, धणुहपुहत्तेण अहियाई॥१॥" अत्र पृथक्त्वशब्दो बहुत्ववाची, बहुत्वं चेह पञ्चविंशतिरूपं अष्टव्यं, सिझमातृतटीकायां तथा व्याख्या RRIERHHHHHARASHTRA Page #288 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीका।। ॥१३३॥ ***180*960 SIGURISH नात् । तेन पञ्चविंशत्यधिकानीति अष्टव्यं । तयोर्ध्वलोक उत्कर्षत एकसमयेन चत्वारः सिध्यन्ति, कौ समरे त्रयो जलमध्ये, एतच्चैतत्प्रक्षेपगाथानुसारेण व्याख्यायते, यावता सिझमानृतसूत्रानुसारतो जलमध्ये चत्वारोअष्टव्याः। अधोलोक उत्कर्षत एकसमयेन सिध्यन्ति धाविंशतिरिति, तदप्येतजायानुसारतो व्याख्यातं, सिप्रातृतसूत्रानुसारतस्तु विंशतिपथक्त्वमवसेयं, केवलं विंशतिपृथक्त्वं वाविंशतिप्रमाणं तत्र गृहीतं, “विप्रनृत्यानवच्य" इति पृथक्त्ववचनात्, ततो यद्यत्रापि “दोवीसमहोलोए" इति पठ्यते, ततः समीचीनं नवति । तिर्यग्लोक उत्कर्षत एकसमयेनाष्टोत्तरं शतं सिध्यति । लक्तंच-"चत्तारि उसलोए, अले चटकं वे समुईमि । असयं तिरियलोए, वीसपुत्तं अहोखोए ॥१॥" ४ इति ॥ १-३-३-४ ॥ ३४॥ इदानीं समस्तग्रन्थार्थोपसंहारं वक्तव्यशेषोपदेपं च कुर्वन्नाहविज्ञवणाणोगाहणवकंती वलिया समासेणं। इत्तो तिविहपमाणं, जोणी पङत्ति वुहामि ॥३४॥a | व्याख्या-स्थितिश्च जवनानि च स्थितिजवनानि, अवगाहना च व्युत्क्रान्तयश्च अवगाहनाव्युत्क्रान्तयः, व्युत्क्रान्तयो| नाम यत्र मनुष्यादिरागच्छति यतो वा गन्तीत्येवं गत्यागतिलक्षणा, सुरनारकाणां समासेन संक्षेपेण वर्णिताः। श्रत जर्व त्रिविध प्रमाणं योनी पर्याप्तीश्च वदये ॥ ३४०॥ । तत्रेदं त्रिविधं प्रमाणं, तद्यथा-वात्माङ्गलं समुन्यागुखं प्रमाणाङ्गुलं च । तत्र येनाङ्गलेन यन्मीयते तदाहश्रायंगुलेण वत्थु, उस्सेहपमाण मिणसु देहं । नगपुढविविमाणाई, मिणसु पमाणंगुलेणं तु ॥३४॥ KKRECIRBALAKICHIKARICE ॥१३३॥ तत्रेदं त्रिविधं प्रमाणं, तद्यथा-आत्माल गपुढविविमाणाई, मिणसु पमाणंगुलेणं तु ॥३४ Page #289 -------------------------------------------------------------------------- ________________ ECONICORRORIESCAMA ___ व्याख्या-धारमाङ्गलेन मिमीप्व वास्तु, तच्च त्रिविधं, तद्यथा-खातमुन्तिमुजयं च । तत्र खातं कूपतमागनूमिगृहादि, उचितं धवलगृहादि, उत्तयं नूमिगृहयुक्तधवलगृहादि । उत्सेधप्रमाणेनाङ्गखेन मिमीष्व देहं सुरादीनां शरीरं। प्रमाणाङ्गखेन पुनर्मिमीष्व नगपृथिवी विमानानि, तत्र नगाः पर्वता मेर्वादयः, पृथिव्यो धर्मादयः, विमानानि सौधर्मावतंसकादीनि, विमानग्रहणं नवननरकावासाद्युपलक्षणं, तेन तान्यपि प्रमाणाङ्गखेन मिमीष्व ॥ सम्प्रत्यङ्गुखजावना क्रियते-तत्र ये यत्र काले पुरुषा जवन्ति तेषां यदात्मीयमङ्गलं तदात्माङ्गुलं । उन्च्याङ्गलं परमाएवादिप्रमितं । तत्र परमाणुविधा-सूमो व्यावहारिकश्च । तत्रानन्तैः सूदमः परमाणुनिर्विनसापरिणामेन संघातविशेषमापन्नैरेको व्यावहारिकः परमाणुनिष्पद्यते । तस्य च परिमाणमिदं पूर्वसूरयो ब्रुवते-"सत्येण सुतिरकेण वि, बित्तुं जित्तुं च जं किर न सक्का । तं परमाणुं सिझा, वयंति श्राई पमाणाणं ॥१॥" अस्या अक्षरगमनिका-शस्त्रेण खड्गादिना सुतीदणेनापि उत्तुं विधा कर्तुं नेत्तुं सरन्ध्रमापादयितुं यं पुजलविशेष किलेत्याप्तोक्तौ न शक्ताः पुमांसस्तं परमाणु परमोऽणुः सूदयो घटाद्यपेक्ष्या परमाणुस्तं सिघाः सिद्धान्तवेदितया प्रसिधा वदन्ति ब्रुवते प्रमाणानाममुखहस्तादीनामादिमूलं । एवंजूता श्चाष्टौ परमाणव एकोबुदणश्यदिएका । अष्टावुनुदणसदिणकैका श्लदणश्लदिणका । अष्टौ श्लदणश्लदिएकैकोरथरेणुः। ४ श्रष्टौ रथरेणव एकत्रसरेणुः। अष्टौ त्रसरेणव एकं वालाग्रं । अष्टौ वालाग्राण्येका लिदा । अष्टौ लिदा एका यूका । अष्टौ3 यूका एक यवमध्यं । अष्टौ यवमध्यान्येकमुच्याङ्गखं । पमङ्गुखानि पादः । कौ पादौ वितस्तिः। धौ वितस्ती एको हस्तः । चतुर्हस्तं धनुः । धनुःसहस्रे गव्यूतं । चत्वारि गव्यूतानि योजनं ॥ तथा चैतदर्थसङ्घाहिकाः प्रोपगाथा:-"परमाणु Page #290 -------------------------------------------------------------------------- ________________ वृहत्सं० सटीकः॥ ॥१३॥ ANGRAHORROR रहरेणू, तसरेणू अग्गयं च वालस्स । लिरका जूआ य जवो, अध्गुणविवड्डिया कमसो॥१॥ अछे व य जवमन्त्राणि अंगुलं उच्च अंगुखं पापाया य दो विहत्थी दोय विहत्याजवे हत्थो॥२॥ चनहत्थं पुण धणुई, सुन्नि सहस्साइंगाउथं | तेसिं । चत्तारि गाउया पुण, जोयणमेगं मुणेयवं ॥३॥" सुगमाः। नवरं परमाएवनन्तरमुखदणश्वदिणकालदणश्ल- दिणके अनुपात्ते अपि अष्टव्ये, तथाऽनुयोगधारसूत्रेऽनिधानात् ॥ ३४ए॥ सम्प्रति प्रमाणामुखप्रतिपादनार्थमाहउस्सेहंगुलमेगं, हवः पमाणंगुलं सहस्सगुणं । उस्सेहंगुलगुणं, वीरस्सायंगुलं जणिथं ॥ ३५० ॥18 ॐा व्याख्या-उत्सेधाङ्गलमनन्तरव्यावर्णितस्वरूपं सहस्रगुणं सदेकं प्रमाणामुखं जवति। तथातदेवोत्सेधाङ्गलं हिगुणं सद् & वीरस्य नगवतोऽपश्चिमतीर्थकृत एकमात्माङ्गलं जणितं गणधरप्रनृतितिः पूर्वाचार्यः । अत्राह-ननु यदि सहस्रगुणमुत्से धाङ्गलमेक प्रमाणाङ्गलं नवतीत्युच्यते, प्रमाणाडलं च नरतस्यात्माङ्गुलं, ततो जरतश्चक्रवर्ती जगवतो वर्धमानस्वामिनः 8. पञ्चशतगुणं प्राप्नोति । कथमिति चेमुच्यते-जरतः किलात्माङ्गुलेनाष्टोत्तरशताङ्गुलप्रमाणो "इंति पुण अहिय पुरिसाश्रम सयंगुलाण उबिहा" इति वचनप्रामाण्यात् , जरतस्य चात्मामुलमुत्सेधाङ्गुखापेक्ष्या सहस्रगुणं, ततोऽष्टोत्तरं शतं सहस्रण गुण्यते, जातमेकं खदमष्टौसहस्राणि १००००० । जगवाँश्च वर्धमानस्वाम्युत्सेधाङ्गुलापेक्ष्या पोमशोत्तरविशताङ्गखप्रमाणः “विगुषमुत्सेधानखं वीरस्यात्माङ्गुलम्" इति वचनप्रामाण्यात्।ततोऽष्टसहस्राधिकस्य सदस्य घान्यां षोमशोत्तराच्या शतान्यां नागोहियते, खब्धानि पञ्च शतानि, तत श्रागतं पञ्चशततमांशो जरतार्धमानस्वामी वर्धमानस्वामिनो वा जरतः पञ्चशत ॥१३॥ Page #291 -------------------------------------------------------------------------- ________________ गुणः। श्राह च-"जरहायंगुखमेग, जश्य पमाणंगुख विपिदिऊँ। तो जरहो वीराजे, पंचसयगुणो न संदेहो ॥१॥" तथा यदि विगुणमुत्सेधानखं जगवतो वर्धमानस्वामिन एकमात्मामुखं, ततः कथं जगवानात्माङ्गुलेनाष्टोत्तरशतामुखप्रमाणः, एवं हि चतुरशीत्यङ्गुलप्रमाणः प्रामोति, तथाहि-जगवानुव्याङ्गुखेन सप्तहस्तप्रमाणः, हस्ते चामुखानि चतुर्विशतिः, ततः सप्तनिश्चतुर्विशतौ गुणितायां जातमष्टपश्यधिकमुबूयामुखशतं चोलूयाङ्गखे जगवत एकमात्मामुलं, ततो-18 |ऽष्टषष्ट्यधिकस्य शतस्यार्ध करणीयं, अर्धे च कृते लब्धा चतुरशीतिरित्यागतमात्मानुखेन जगवाँश्चतुरशीत्यङ्गुखप्रमाणः। अथ चाष्टोत्तरशताङ्गलप्रमाणो गीयते । श्रथाष्टोत्तरशताङ्गुलप्रमाण एवात्माङ्गखतो जगवान् ततो “विगुणमुत्सेधाङ्गख४ मेकं वीरस्यात्माङ्गलं" इति वचनात् पोमशोत्तरविशताङ्गुलप्रमाण उब्याङ्गुखतः प्रामोति, तथा च सति जगवतःप्रमाणमा गतमुच्याङ्गसतो नव हस्ताः । न चैतत्सम्मतमिति कथं यथोक्तमङ्गलमविसंवादि तथा चैतदेवान्यत्राप्युक्तं-“एवं चायंगुल, कहमसयं जिणो हव वीरो । उस्सेहंगुलमाणेणं कहं च सयमसउंसो॥१॥ दो सोलसुत्तरसया, उस्सेहमुखपमाण एवं । अहवायङ्गुलमाणेण, होइ चुलसीश्मुविशो ॥२॥” इति अत्रोच्यते-यत्किल पूर्वमुक्तमस्मानिरुत्सेधामुखं सहस्रगुणितमेकं प्रमाणामुखं नवति, तच्च जरतस्यात्माङ्गसमिति, तत्रेदं कारणं-जरतः किलात्मामुखेन विंशत्युत्तरममुखशतं, सर्वेषां तीर्थकृतां चक्रवर्तिनां वासुदेवानां चात्मामुखेन विंशत्युत्तरशताङ्गुखप्रमाणत्वात् । यत्पुनरनुयोगधारसूत्र-“हुँति पुण अहियपुरिसा, असयं श्रअखाण नविशा"। तवेषप्रधानपुरुषापेक्ष्या अष्टव्यं । विंशत्युत्तरं चाङ्गखशतं सपादं धनुः, उत्सेधामुखेन च जरतः पञ्च धनु शतानि, ततोऽत्र तैराशिकावतार:-यदि सपादेन धनुषा Page #292 -------------------------------------------------------------------------- ________________ S वृहत्सं० सटीकः॥ ॥१३॥ T पञ्च धनुःशतानि लब्धानि तत एकेन धनुपा किं लनामहे १-५००-१, अत्राद्यो राशिः सांश इति सवर्णनार्थ हस्तसङ्ख्या क्रियते, जाताः पञ्च । मध्योऽपि राशिहस्तसङ्ख्याकरणार्थ चतुर्विंगुण्यते, जातानि विंशतिशतानि । अन्त्योऽपि राशिश्चतुःप्रमाणः ५-२०००-५। अत्रान्त्येन राशिना चतुष्कलक्षणेन मध्यराशिर्गुण्यते, जातान्यष्टौ सहस्राणि 0000। तत श्राद्येन राशिना नागहारः, खब्धानि षोमश शतानि १६०० । तेषां धनुरानयनार्थ चतुर्जिागो हियते, लब्धानि चत्वारि धनुःशतानि, आगतमेकेन धनुषा चत्वारि धनुःशतानि लन्यन्ते । एवमेकेन हस्तेन चत्वारि हस्तशतानि, एकेनाङ्गलेन चत्वार्यङ्गखशतानि, एकेन योजनेन चत्वारि योजनशतानीत्यादि खन्यते । तत श्रागतमकस्मिन् श्रेणिप्रमाणा-8 इले चत्वार्युत्सेधाङ्गलशतानि नवन्ति । तच्च प्रमाणाङ्गुलमुत्सेधाङ्गुलवाहत्यमर्धतृतीयोत्सेधाञ्जलविस्तारं । ततो यानि श्रेणौ चत्वार्युत्सेधाङ्गुलशतानि लब्धानि तान्यर्धतृतीयैरुत्सेधाङ्गुर्गुण्यन्ते, तत एवं सहस्रगुणमुत्सेधाङ्गुलमेकं प्रमाणामुलं जवति, एवंजूतेन प्रमाणाङ्गुलेन पृथिव्यादिप्रमाणान्यानेतव्यानि, न सूच्यङ्गुखेन । तथा यदप्युक्तं विगुणमुत्सेधाडलं जगवतो वर्धमानस्वामिन एकमात्माङ्गलमित्यादि, तदप्ययुक्तं, वस्तुतत्त्वापरिज्ञानात् , जगवान् हि वर्धमानस्वाम्यादेशान्तरत आत्मामुखेन चतुरशीत्यङ्गुलप्रमाण उव्याङ्गुखतोऽष्टपट्यधिकशताङ्गुलमानः । श्राह चानुयोगधारचूर्णिकृत्“वीरो श्राएसंतर श्रायमुखेण चुलसी अङ्गुलमुविधो उस्सेहङ्गुख सयमसहि हवश्" इति । ततो हे उत्सेधाङ्गुले वीरस्यैकमात्माङ्गलं जवति । येषां पुनर्मतेन लगवानात्मानुखेन विंशत्युत्तरशताङ्गुलप्रमाणस्तेषां समचतुरस्रबाहामतिबाहागणितक्रमण विगुणमुत्सेधाङ्गखं वीरस्यैकमात्माङ्गखं जवति । कथमिति चेकुच्यते-यदि जगवानात्माज ॥१३॥ RUCREENSHORS Page #293 -------------------------------------------------------------------------- ________________ RECRUICROCHURRECRUAR खेन विंशत्युत्तरशताङ्गखप्रमाणस्ततो हस्तसङ्ख्यया पञ्चहस्तप्रमाणः, ते च समचतुरस्रबाहामतिबाहारूपेण क्षेत्रगणितक्रमेण पञ्चविंशतिर्जवन्ति, उच्च्याङ्गलतश्च जगवान् सप्तहस्तप्रमाणः, ते च सप्त हस्ताः समचतुरस्रबाहाप्रतिबाहाग|णितक्रमेणैकोनपञ्चाशनवन्ति, एकश्च हस्तः पार्णिकेशाद्यपेक्ष्या प्राप्यते, ततः सर्वसङ्ख्यया पश्चाशयस्ताः, पश्चाशतश्चार्थे पञ्चविंशतिरित्यागतमेकमात्मामुलं नगवतो वीरस्य विगुणमुत्सेधाङ्गुलमिति । यदा तु बाहागणितं नापेक्ष्यते, तदा जगवत एकस्मिन्नात्माङ्गत एकमुत्सेधाङ्गख वितीयस्य चोत्सेधाङ्गखस्य कौ पञ्चनागौ । तथाहि-यदि विंशत्युत्तरेणाङ्गतशतेनाष्टषष्ट्यधिकमुत्सेधामुखशतं लब्धं, तत एकेनात्माङ्गलेन किं खन्नामहे ? राशित्रयस्थापना-१०-१६०-१, अत्रान्त्येन 21 राशिनैककलक्षणेन मध्यराशिरष्टषष्ट्यधिकशतप्रमाणो गुण्यते, जातः स तावानेव, एकेन गुणितं तदेव नवतीति वचनात् । |तत श्राद्येन राशिना विंशत्युत्तरशतप्रमाणेन जागहारे लब्धमेकमुत्सेधाडलं, राशिश्च पश्चापर्यवतिष्ठतेऽष्टाचत्वारिंशत् , है ततवेद्यच्छेदकराश्योश्चतुर्विशत्यापतर्तनात्, श्रागतौ धौ पञ्चजागौ। येषां पुनर्मते जगवानात्माङ्गखेनाष्टोत्तरशताङ्गखमानस्तेषां जगवत एकस्मिन्नास्माङ्गख एकमुत्सेधाङ्गलं दितीयस्य चोत्सेधाङ्गखस्य पञ्च नवजागाः। अत्रापि त्रैराशिकं पूर्ववनावनीयं ॥ ३५० ॥ ___ सम्पति सर्वजीवानां योनिसङ्ख्या प्रदर्यते-तत्र योनयो नामोत्पत्तिस्थानानि, ताश्च प्रतिजीवराशिं वर्णगन्धरसस्पर्श दादनेकविधाः, ता थपि व्यक्तिरूपा न गृह्यन्ते, व्यक्तीनामानन्त्येन परिगणयितुमशक्यत्वात् , किंतु जातिरूपाः। तत्रानन्ता थपि व्यक्तयः समानवर्णगन्धरसस्पर्शा एका योनिजातिः । उक्तं च-“समवणा समेया, बहवो वि हु Page #294 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥१३६॥ HASHTAKACANCER जोणियलरका । साममा धिप्पतीह इक्कगजोणी य गहणेण ॥१॥" एवंरूपाणां जातिलेदानां प्रतिजीवराशिं दस-2 सटीकः ।। त्याप्रमाणनिरूपणार्थमाहपुढविदगधगणिमारुय, शक्किक्के सत्त जोणिलरका।वणपत्तेय थर्फते, दस चलदस जोणिलका ३५१|| विगलिंदिएसु दो दो, चउरो चउरोथ नारयसुरेसु।तिरिएसु हुँति चउरो, चउदस खरका उ मणुएसु ५२|| व्याख्या-पृथिव्युदकाग्निमरुतां संबन्धिन्येकैकस्मिन् समूहे सप्त योनिखक्षा जवन्ति, तद्यथा-सप्त पृथिवी निकाये, |सतोदकनिकाये, सप्ताग्निनिकाये, सप्त वायुनिकाये । वनस्पतिनिकायो विविधः, तद्यथा-प्रत्येकोऽनन्तकायश्च । तत्र प्रत्येकवनस्पतिनिकाये दश योनिलदाः, अनन्तवनस्पतिनिकाये चतुर्दश । विकलेन्ड्रियेपु-दीन्जियत्रीन्जियचतुरिन्जिय-४ रूपेषु प्रत्येकं के योनिलदे, तद्यथा-वे योनिलदे दीजियेषु, त्रीजियेषु, के चतुरिन्जियेषु । तथा चतम्रो योनिखदा नारकाणां, चतस्रो देवानां, तथा तिर्यक्कु पञ्चेन्जियेषु चतम्रो योनिलदाः, चतुर्दश योनिखक्षा मनुष्येषु । सर्वसङ्ख्यया चतुरशीतियोनिलक्षा जवन्ति । उक्तं च-"नजस्वतः सप्त जलस्य चाग्नेः, हितेस्तथा ताश्च निगोदयोः । स्मृताश्चतस्रः किल नारकाणां, तथा तिरश्चां त्रिदिवौकसां च ॥१॥त्रिरीरिते ३ विकलेजियाणां, चतुर्दश स्युर्मनुजन्मनां &|॥१३६॥ च । वनस्पतीनां दश योनिखक्षा, अशीतिरेवं चतुरुत्तरा स्यात् ॥२॥" इति ॥ ३५१-३५॥ सम्प्रति कुखसङ्ख्या प्रतिपादनीया । कुखानि च योनिप्रनवानि, तथाहि-एकस्यामेव योनावनेकानि कुखानि जवन्ति-8 Page #295 -------------------------------------------------------------------------- ________________ यथा उगणयोनौ कृमिकुखं कीटकुलं वृश्चिककुसमित्यादि । तत्र कस्मिन् जीवराशौ कति कुलकोटय इत्येतन्निरूपणार्थमाह-8 बारस सत्तय तिन्नि य, सत्त य कुलकोमिसयसस्सा। नेया पुढविदगागणिवाऊणं चेव परिसंखा ३५३ ___ व्याख्या-पृथिव्युदकाग्निवायूनामेवं कुलपरिसङ्ख्या यथाक्रमं शेया, तद्यथा-पृथिवी निकाये कादश कुखकोटिशतसहस्राणि, सप्तोदकनिकाये, त्रीण्यग्निनिकाये, सप्त वायुनिकाये ॥ ३५३ ॥ कुलकोमिसयसहस्सा, सत्त हय नव यथहवीसंच। बेदियतेइंदिशचनरिदिशहरियकायाणं॥३५॥ || व्याख्या-अत्रापि यथासङ्ख्येन योजना । बीजियाणां सप्त कुखकोटिशतसहस्राणि । अष्टौ त्रीप्रियाणां । नव चतु-18 रिजियाणां । अष्टाविंशतिर्वनस्पतिकायिकानाम् ॥ ३५४ ॥ अझतेरस बारस, दस दस नव चेव सयसहस्सा।जलयरपरिक चनप्पयनरअसप्पाण कुलसंखा३५५ | व्याख्या-त्रापि यथासङ्ख्यं पदघटना । जलचराणामर्धत्रयोदश कुखकोटिशतसहस्राणि । पादश पक्षिणां । दशक चतुष्पदानां दशोरपरिसणां । नव गुजपरिसाणाम् ॥ ३५५ ॥ बबीसा पणवीसा. सरनेरश्याण सयसहस्सा।बारसयसहस्सा, कुलकोमीणं मणुस्साणं ॥ ३५६॥ __ व्याख्या-पड्विंशतिकुखकोटिशतसहस्राणि सुराणां । पञ्चविंशतिकुखकोटिशतसहस्राणि नारकाणां । कादश कुलकोटीनां शतसहस्राणि मनुष्याणाम् ॥ ३५६ ॥ Page #296 -------------------------------------------------------------------------- ________________ वृहत्सं० ॥१३७॥ एवं सर्वसङ्ख्या किं स्यादित्याह - एगा कोकाकोमी, सत्ताण नवे सयसदस्साई । पन्नासं च सदस्सा, कुल कोमीणं मुणेयवा ॥ ३५७ ॥ व्याख्या - सर्वसङ्खय्यैका कुल कोटाकोटी ज्ञातव्या, सप्तनवतिः कुलकोटीनां शतसहस्राणि पञ्चाशत्सहस्राणि ॥ ३५७ || सम्प्रति योनि प्रस्तावादेव संवृताद्या योनिभेदाः कथ्यते एगिं दियनेरश्या, संवुमजोणी हवंति देवाय । विगलिंदियाण विश्वमा, संतुमवियमा य गन मि ॥ ३५८ ॥ व्याख्या - एकेन्द्रियाः- पृथिव्यप्तेजोवायुवनस्पतयो नारका - रलप्रजादिपृथिवी सप्तकवर्तिनो देवा - नवनपतिव्यन्तरज्योतिष्कवैमानिकरूपाः संवृतयोनयः । विकलेन्द्रियाणां - दीन्प्रियत्रीन्द्रियचतुरिन्द्रियाणां विवृतयोनिः । संवृतविवृता " गनम्मित्ति" गर्भजानां - पश्चेन्द्रिय तिर्यमनुष्याणाम् ॥ ३५८ ॥ तथा श्रच्चित्ता खलु जोषी, नेरश्याणं तदेव देवाणं । मीसा य गन्नवसही, तिविहा जोणी उ सेसाणं ||३५|| व्याख्या - श्रचित्ताऽचेतना खलुरवधारणेऽचित्तैव योनिनैरयिकाणां देवानां (च ) जवति । मिश्रा सचित्ताचित - रूपा गर्भवसतिर्गर्जयोनिः, तथाहि —ये शुक्रसन्मिश्राः शोषितपुजला योन्याऽऽत्मसात्कृतास्ते सचित्ताः, ये त्वनात्मसात्कृतास्तेऽचित्ताः । एवं मिश्रा गर्नयोनिः । शेषाणां देवनार कगर्भज तिर्यङमनुष्यव्यतिरिक्तानामेकद्वित्रिचतुरिन्द्रियसंमूि मतिर्यङ्मनुष्याणां त्रिविधा त्रिप्रकारा सचित्ताऽचित्ता मिश्रा च योनिः, यथा जीवति गवादावुत्पद्यमानानां कृम्यादीनां सटीकः ॥ ॥१३७॥ Page #297 -------------------------------------------------------------------------- ________________ SOCIOGRAPHICAX सचित्ता, अचित्ते काष्ठे घुणादीनामुत्पद्यमानानामचित्ता, सचित्ताचित्ते काष्ठे घुणादीनामुत्पद्यमानानां सचित्ताचित्ता। एवम६न्येषामपि जावनीयम् ॥ ३५ ॥ अधुना शीतोष्णादिलेदतो योनिविशेषमाहसीनसिणजोणीश्रा, सवे देवा य गप्नवकंती । उसिणा य तेउकाए, उह नरए तिविद सेसाणं ॥३६॥ | व्याख्या-सर्वे देवा नवनपत्यादयः सर्वे च गर्नव्युत्क्रान्तयो-गोत्पत्तिकास्तिर्यङ्मनुष्याः शीतोष्णयोनयः-शीतोष्णरूपोनयस्वनावयोनयः, उष्णयोनिस्तेजस्काये । “ह नरए ति" विधा-विप्रकारा योनिर्नरके, तद्यथा-श्राद्यासु तिसृषु पृथिवीषु नारकाः शीतयोनयः, चतुझं तु पृथिव्यां केषुचिन्नरकावासेषु शीतयोनयः, केषुचिकृष्णयोनयः । पञ्च-| म्यां तु प्रनूतेपूष्णयोनयः, स्तोकेषु शीतयोनयः । अन्त्ययोर्पयोः पृथिव्योरुष्णयोनय एव । शीतयोनिकानां घुष्णवेदनाधिका नवति, उष्णयोनिकानां तु शीतवेदना, ततो वेदनाक्रमप्रातिकूट्येन योनिक्रमसंजव । अन्ये तु व्याचक्षतेश्राद्ये पृथिवीत्रय उष्णयोनयः, चतुर्थी क्वचिमुष्णयोनयः क्वचिकीतयोनयः अन्त्यपृथिवीत्रये तु शीतयोनय इति । तच्च | नातिश्लिष्टमित्युपेक्ष्यते । “तिविह सेसाणं त्ति" शेषाणां देवनारकतेजोगर्जजतिर्यमनुष्यव्यतिरिक्तानां त्रिविधा-त्रिप्र-18 कारा योनिवति, तद्यथा-केपाश्चिछीता केषाश्चिदुप्णा केषाश्चिम्मिश्रा ॥ ३६० ॥ प्रसङ्गत एव मनुष्ययोनिविशेषानाहसंखावत्ता जोणी, कुम्मुन्नय वंसपत्त जोणी श्र। संखावत्ता तहिं, नियमाउ विणस्सए गनो॥३६१ ॥ +KORANGACANCARRIORSCOACCASI Page #298 -------------------------------------------------------------------------- ________________ वृहत्सं ० ॥१३८॥ कुम्मुन्नयजोणीए, तित्थयरा डुविद चक्कवही य । रामा वि य जायंते, सेसाए सेसगजणो य ॥ ३६२ ॥ व्याख्या - त्रिविधा योनिर्मनुष्याणां तद्यथा - शङ्खावर्ता कूर्मोन्नता वंशी पत्राकारा च । तत्र शङ्खावर्तायां नियमा गर्भो विनश्यति न निष्पत्तिं यातीत्यर्थः । कूर्मोन्नतायां तु योनौ तीर्थकरा द्विविधाश्चक्रवर्तिनः - पट्खएम त्रिखएकजरतजो| कारो रामाश्च जायन्ते । शेषायां तु वंशीपत्रायां शेषकजन- इतरजनो जायते ।। ३६१-३६२ ॥ सम्प्रति यावत्सङ्ख्याः पर्याप्तयो भवन्ति यावत्यश्चै केन्द्रियादीनां तदेतन्निरूपयति | श्राहारसरी रिंदियपत्ती श्राणपाणनासमणे । चत्तारि पंच बप्पिा, एगिंदिया विगलसन्नी णं ॥ ३६३ ॥ व्याख्या - पर्याप्तिर्नाम शक्तिः सामर्थ्यविशेष इत्यर्थः, सा च पुजलव्योपचयाडुपजायते, किमुक्तं जवति ? उत्पत्ति - | देशमागतेन प्रथमं ये गृहीताः पुजलास्तेषां तथाऽन्येषामपि प्रतिसमयं गृह्यमाणानां तत्संपर्कतस्तद्रूपतया जातानां यः | शक्तिविशेष आदारादिपुल खलरसादिरूपतापादन हेतु:, यथोदरान्तर्गतानां पुजल विशेषाणामाहारपु जलग्रहण खलरस - रूपतापरिणमनहेतुः शक्तिविशेषः पर्याप्तिः, ताश्च षटू, तद्यथा - आहारपर्याप्तिः शरीरपर्याप्तिरिन्द्रियपर्याप्तिः पाणापानपर्याप्तिषापर्याप्तिर्मनःपर्याप्तिश्च । तत्र यया शक्त्या करणभूतया नुक्तमाहारं खलरसरूपतया कर्तुं समर्थो जवति, | साऽऽहारपर्याप्तिः । यया रसी जूतमाहारं रसासृड्यांसमेदोऽस्थिमाशुक्रलक्ष्णसप्तधातुरूपतया परिणमयति, सा शरीरपर्याप्तिः । यया धातुरूपतया परिणमितादाहारादेकस्य द्वयोस्त्रयाणां चतुर्णा पञ्चानां वेन्द्रियाणां प्रायोग्याणि इव्याण्यु| पादायैकपित्र्यादीन्द्रियरूपतया परिणमस्य स्वस्वविषयेषु परिज्ञानसमर्थो भवति सेन्द्रियपर्याप्तिः । यया पुनरुवासप्रायो सटीकः ॥ ||१३|| Page #299 -------------------------------------------------------------------------- ________________ वृ० २४ |ग्यवर्गणाद लिकमादायोवासरूपतया परिणमय्यालम्ब्य च मुञ्चति, सोह्रासपर्याप्तिः । यया तु जापाप्रायोग्यद लिकमादाय | जाषात्वेन परिणमय्यालम्ब्य च मुञ्चति सा जाषापर्याप्तिः । यया पुनर्मनोयोग्यवर्गणाद लिकमादाय मनस्त्वेन परिणमय्यासम्व्य मुञ्चन्ति सा मनःपर्याप्तिः । एताश्च यथाक्रममे केन्द्रियाणां संज्ञिवर्जानां दीन्द्रियादीनां संज्ञिनां च चतुःपञ्चषट्सङ्ख्या जवन्ति । उत्पत्तिप्रथमसमय एव च यथायथं सर्वापि युगपन्निष्पादयितुमारजंते, क्रमेण च निष्ठामुपयांति । | तद्यथा - प्रथममाहारपर्याप्तिस्ततः शरीरपर्याप्तिस्तत इन्द्रियपर्याप्तिरित्यादि, आहारपर्याप्तिश्च प्रथमसमय एवारज्यते प्रथमसमय एव निष्पत्तिमुपपद्यते, शेषास्तु प्रत्येकमन्तर्मुहूर्तेन कालेन । थाहारपर्याप्तिः प्रथमसमय एव निष्पद्यत इति | कथमवसीयते ? उच्यते - इह जगवताऽऽर्यश्यामेन प्रज्ञापनायामाहारपदे द्वितीयोदेशके सूत्रमिदमपाठ - “आहारपआत्तीए अपत्तणं जंते किं आहारए श्राहारए ? गोयमा नो आहारए, अणाहारए" इति । तत श्राहारपर्यायापर्याप्तो विग्रहगतावेवोपपद्यते नोपपातक्षेत्रमागतोऽपि, उपपातक्षेत्रमागतस्य प्रथमसमय एवाहारकत्वात्, तत एकसामयिक्याहारपर्याप्तिनिवृत्तिः । यदि पुनरुपपातक्षेत्रमागतोऽप्याहारपर्यायाऽपर्याप्तः स्यात्तत एवं सति व्याकरणसूत्रमित्थं पवेत् — “सिय श्राहारए सिय अणाहारए" यथा शरीरादिपर्याप्तिषु “सिय श्राहारए सिय श्राहारए" इति । सर्वासामपि च पर्याप्तीनां परिसमाप्तिकालोऽन्तर्मुहूर्त्तप्रमाणः । यथोक्तपर्याप्तिस्वरूपप्रतिपादिकेयं प्रक्षेपगाथा - " आहारसरीरिंदियऊसासवर्ड मणोनि निवत्ती । होइ जर्ज दलिया, करणं प‍ सा उ पत्ती ॥ १ ॥” आहारशरीरेन्द्रियोवासव| चोमनसामजिनिर्वृत्तिरनिनिष्पत्तिर्यतो दखिकादल भूतात् पुजलसमूहात्तस्य दलिकस्य स्वस्वविषये परिणमनं प्रति यत् Page #300 -------------------------------------------------------------------------- ________________ वृहत्सं० । सटीका ॥१३॥ PODARSHAN करणं शक्तिरूपं सा पर्याप्तिः॥ उक्तपर्याप्तिसङ्ख्यादिप्रतिपादिका मास्तिस्रः प्रक्षेपगाथाः-"श्राहारे अ सरीरे, तहिंदिए श्राणपाणनासाए । दुति मणो विश्र कमसो, पजत्ती जिणरकाया ॥१॥ एगिदिएसु चत्तारि, श्राळ आश्ल य पंच नवे । बेइंदियाश्याएं, पजत्ती असन्नीएं ॥२॥ बप्पिथ पजत्ती, बोधबा इंति सन्निजीवाणं । एत्राहिं अणि-| बत्ता, ते ज अपजत्तया नणिया ॥३॥" सुगमाः॥३६३॥ इदानीं सकलशास्त्रोपसंहारमाहएसा संखेवत्था, नवाण हियच्याश् समयाऊ । कहिया ने संघयणी,सं खित्तयरीश्मा वन्ना ॥ ३६४ ॥ | व्याख्या-एषाऽनन्तरोदितस्वरूपा सङ्ग्रहणिः संक्षेपार्था ने नवतां नव्यानां हितार्थ समयादागमात् प्रज्ञापनादिरू|पाउद्धृत्य कथिता प्रतिपादिता । संक्षिप्ततरा चान्या सङ्ग्रहणिरियं वक्ष्यमाणा ॥ ३६४ ॥ तामेव प्रतिपादयतिसरीरोगाहणसंघयणसंगणकसाय हुँति समालेसिदियसमुग्घाए, सन्नी वेए अ पजात्ती ॥ ३६५ ॥ दिछी देसणनाणे, जोगुवढंगे तहा किमाहारे। उववायलिई समुग्घाय, चवणं गागई चेव ॥ ३६६ ॥ | व्याख्या-पत्र प्रथमगाथायामाद्येऽर्धे प्रथमतृतीयगणौ पञ्चमात्रौ, गाथान्तरत्वात् । एतानि शरीरादीनि चतुर्विंश- तिसङ्ग्यानि धाराणि संक्षिप्ततरा सङ्ग्रहणिः । तत्र शीर्यत इति शरीरं, तच्च पञ्चप्रकार, तद्यथा-औदारिकं वैक्रियमाहारकं तैजसं कार्मणं च । अमीषां च शब्दव्युत्पत्तिरन्यत्रानेकशः कृतेति ततोऽवधार्या, केवलं स्वामिविषयप्रयोजनप्र १२ Page #301 -------------------------------------------------------------------------- ________________ ** *** * LOGORAKASAMRAGES माणावगाहनास्थित्यहपवदुत्वकृतो नेदः शास्त्रान्तरेऽभिधीयते, स विनेयजनानुग्रहाय दर्यते-तत्र स्वामिकृतो जेदो यथा-तिर्यमनुष्याणामौदारिकं शरीरं, वैक्रियं देवनारकाणां मनुष्यतिरश्चां च केषाश्चित्तलब्धिमतां, श्राहारक चतुर्दशपूर्व विदां, तेजसकार्मणे सर्वसंसारिणां । विषयकृतो दो यथा-विद्याधरानधिकृत्यानन्दीश्वरादौदारिकस्य विषयः, जङ्घाचारणान् प्रत्यारुचकवरपर्वतात्,ऊर्ध्वमुन्जयान् प्रत्यापाएमुकवनात् ,वैक्रियमसङ्ख्यकीपसमुजविषयः,श्राहारकस्य यावन्महाविदेहक्षेत्राणि विषयः, तैजसकामयोः सर्वलोकः । प्रयोजनकृतो लेदो यथा-औदारिकस्य धर्माधर्मसुखदुःखकेवलज्ञानावाप्त्यादि प्रयोजनं, वैक्रियस्य स्थूलसूदीकानेकत्वव्योमगमन क्षितिगमनाद्यनेकलक्षणा विजूतिः, श्राहारकस्य सूक्ष्मार्थविषयसंशयविच्छेदः, तैजसस्याहारपाकः शापानुग्रहप्रदानसामर्थ्य च, कार्मणस्य जवान्तरे गमनं । प्रमाणकृतो दो यथा-उत्कर्षतः सातिरेकयोजनसहस्रमानमौदारिकं, योजनलप्रमाणं वैक्रियं, इस्तप्रमाणमाहारक, लोकायामप्रमाणे तैजसकार्मणे । स्थितिकृतो नेदो यथा-श्रीदारिक जघन्येनान्तर्मुहर्त स्थितिकमुत्कर्षतस्त्रिपठ्योपमस्थितिक, वैक्रियं जघन्येनान्तर्मुहूर्त स्थितिकमुत्कर्षतस्त्रयस्त्रिंशत्सागरोपमस्थिति, श्राहारकं जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्त स्थिति, तैजसकार्मणे प्रवाहतः सर्वेषामनादिनी जव्यानां सपर्यवसानेऽनव्यानामपर्यवसाने । अट्पवद्दुत्वकृतो लेदो यथा-सर्वस्तोकमाहारक, तद्धि कदाचित्संजवति कदाचिन्न, कियत्प्रमाणं पुनस्तस्यान्तरमिति चेषुच्यते-जघन्यत एकः समयः, उत्कर्षतः पएमासाः, यदापि संजवति तदापि जघन्येनैकं वा, उत्कर्षतो नव सहस्राणि । श्राहारकशरीरेन्यो वैक्रियशरीराण्यसङ्ख्येयगुणानि, नारकदेवानामसङ्ख्येयत्वात् , तेषां चावश्यं वैक्रियशरीरत्वात् । तेन्य औदारिकश * ** ** Page #302 -------------------------------------------------------------------------- ________________ सटीक वृहत्संग ॥१४॥ VERMANEERINESCRIGARH रीराण्यसङ्ख्येयगुणानि, सकलतिर्यमनुष्याणां तत्संजवात् । ननु तिर्यञ्चोऽनन्तास्तत्कथमानन्त्ये सत्यसङ्ख्येयानि शरीराणि स्युः ? उच्यते-इह विविधास्तिर्यश्चस्तद्यथा-प्रत्येकशरीराः साधारणशरीराश्च, तत्र ये प्रत्येकशरीरास्तेषां जीवं जीवं प्रत्येक शरीर, ये साधारणशरीरास्तेषामनन्तानामेकं शरीरं, ततो यद्यप्यनन्तास्तिर्यञ्चस्तथाप्यसङ्ख्येयानि शरीराणीति न कश्चिद्दोषः। तेच्योऽप्यनन्तगुणानि तैजसकार्मणानि, स्वस्थाने च परस्परं तुट्यानि, प्रति संसारिजीवं तेषामवश्यंजावात् ।१।अवगाहना शरीरप्रमाणलक्षणा, सा च नारकादीनां प्राग्वर्णिता । २ । संहननं वज्रर्षजनाराचादि पोढा, तच्चर हा प्रागेवोक्तं । ३ । “संगण ति" संतिष्ठन्त्यनेनेति संस्थानं तच्च विधा-जीवानामजीवानां च, तत्र जीवानां पोढा समच तुरस्रादि, तच्च प्रागुक्तं । अजीवानां पञ्चधा, तद्यथा-परिमएमलं वृत्तं व्यस्रं चतुरस्रमायतं च । तत्र परिमएमलं बहिवृत्तावस्थितप्रदेशमन्तःशुषिरं यथा वलयस्य । वृत्तमप्येवंचूतमेव, केवलमन्तः शुपिरहीनं यथादर्शमएमलस्य । व्य त्रिकोणं । चतुरस्रं चतुष्कोणं । श्रायतं दीर्घ । एतानि सर्वाणि घनप्रतरनेदेन विविधानि, पुनः परिमएमलमपहाय शेषा| एयोजःप्रदेशजनितानि युग्मप्रदेशजनितानि चेति विधा । तत्रौजःप्रदेशं प्रतरवृत्तं पञ्चप्रदेशं पञ्चप्रदेशावगाढं च, तद्यया| एकः परमाणुर्मध्ये, चत्वारः क्रमेण पूर्वादिषु चतसृषु दिनु, स्थापना- । युग्मप्रदेशं प्रतरवृत्तं बादशप्रदेशं घादशप्रदेशावगाढं च तत्र निरन्तरं चतुर्वाकाशप्रदेशेषु चत्वारोऽणवः ततस्तत्परिपेण शेषा अष्टौ- उजःप्रदेशं धनवृत्तं सप्तप्रदेश सप्तप्रदेशावगाढं च, तच्चैर्व-तत्रैव पञ्चप्रदेशे प्रतरवृत्ते मध्यस्थितस्य परमाणोरुपरिष्ठादधस्ताच्चैकैकोऽणुरवस्थाप्यते, तत एवं सप्तप्रदेशं नवति । युग्मप्रदेश छात्रिंशत्प्रदेशं, तच्चैवं-पूर्वोक्तस्यैव बादशप्रदेशात्मकस्य प्रतर पञ्चपदेशे प्रतरवृत्तपरिक्षेपेण शेषा श्रष्टायत कादशमदेशं पादश-/ Page #303 -------------------------------------------------------------------------- ________________ वृत्तस्योपरि द्वादश तत उपरिष्ठादधस्ताच्च चत्वार इति । उजः प्रदेशं प्रतरत्र्यनं त्रिप्रदेशं त्रिप्रदेशावगाढं च तच्चैवं - पूर्व तिर्यगणुष्यं न्यस्यते, तत श्राद्यस्याध एकोऽणु, स्थापना -:' । युग्मप्रदेशं प्रतरत्र्यनं पटूप्रदेशं षटूप्रदेशावगाढं च, तत्र तिर्यङ् निरन्तरं त्रयः परमाणवः स्थाप्यन्ते, तत श्राद्यस्याध उपर्यधोजावेनाणुघयं द्वितीयस्याध एकोऽणुः । जंज:प्रदेशं घनत्र्यस्त्रं पञ्चत्रिंशत्प्रदेशं, तच्चैवं-तिर्यग्निरन्तराः पञ्च परमाणवः स्थाप्यन्ते, तेषां चाघोऽधः क्रमेण तिर्यगेव चत्वारस्त्रयोषावेकश्चेति पञ्चदशप्रदेशात्मकः प्रतरो जातः, ततस्तस्योपरि सर्वपङ्किष्वन्त्यान्त्यपरित्यागेन दश, तथैव तडुपरि षटू त्रय एकश्चेत्यवः स्थाप्याः, तत एवं पञ्चत्रिंशत्प्रदेशात्मकं स्थापना -। युग्मप्रदेशं घनत्र्यत्रं चतुष्पदेशात्मकं तद्यथा - पूर्वोक्तस्य त्रिप्रदेशात्मकस्य त्र्यस्रस्य संबन्धिन एकस्याणोरुपर्ये कोऽणुरवस्थाप्यते । उजःप्रदेशं प्रतरचतुस्रं नवप्रदेशं नवप्रदेशावगाढं च तत्र तिर्यग्निरन्तरं त्रिप्रदेशास्तिस्रः पङ्कयः स्थाप्यन्ते, स्थापना । युग्मप्रदेशं प्रतरचतुरस्रं चतुःप्रदेशं चतुःप्रदेशावगाढं च । तत्र तिर्यग्विप्रदेशे घे पङ्की -स्थाप्येते :: । उजः प्रदेशं घनचतुरस्रं सप्तविंशतिप्रदेशं, तत्र नवप्रदेशात्मकस्यैव पूर्वोक्तस्य प्रतरस्याध उपरि च नव प्रदेशाः स्थाप्यन्ते । तत उजःप्रदेशं घनचतुरस्रं जवति, स्थापना । सैव युग्मप्रदेशं घनचतुरस्रमष्टप्रदेशात्मकं तच्चैवं चतुःप्रदेशात्मकस्य पूर्वोक्तस्य प्रतरस्योपरि चत्वारोऽन्ये परमाणवः | स्थाप्यन्त इति । तेजःप्रदेशं श्रेण्यायतं त्रिप्रदेशं त्रिप्रदेशावगाढं च तत्र तिर्यग्निरन्तरं त्रयः स्थाप्यन्ते ००० । युग्मप्रदेशं श्रेयायतं धात्र्यां तिर्यक् स्थितायां ०० । उजःप्रदेशं प्रतरायतं पञ्चदशप्रदेशावगाढं, तत्र पञ्चप्रदेशात्मिकास्तिस्रः पङ्कयः तिर्यक् स्थाप्यन्ते । युग्मप्रदेशं प्रतरायतं षट्प्रदेशं षट्प्रदेशावगाढं च, तत्र त्रिप्रदेशं पङ्किषयं तिर्यक् स्थाप्यते ::: । Page #304 -------------------------------------------------------------------------- ________________ सटीकः॥ AuruRAS वृहत्सं० उजःप्रदेशं घनायतं पञ्चचत्वारिंशत्प्रदेश, तत्र पूर्वोक्तस्यैव पञ्चदशप्रतरायतस्याध उपरि च तथैव पञ्चदश पञ्चदशाणवः स्थाप्यन्ते । युग्मप्रदेशं घनायतं बादशप्रदेश, तत्र प्रागुक्तस्य षट्प्रदेशस्य प्रतरायतस्योपरि तथैव तावन्तोऽणवः स्थाप्य॥१४॥ न्ते । प्रतरपरिमएम विंशतिप्रदेश, तच्चैवं-प्राच्यादिषु चतसृषु दिनु प्रत्येकं चत्वारश्चत्वारोऽणवः स्थाप्यन्ते, विदिनु च प्रत्येकमेकैकोऽणुः, स्थापना- घनपरिमएमलं चत्वारिंशत्प्रदेश, तत्र तस्या विंशतरुपरि तथैवान्या विंशतिरवस्थाप्यते । इत्थं चैषां प्ररूपणं, इतोऽपि न्यूनप्रदेशतायां यथोक्तसंस्थानासंजवात् । एतत्सङ्घाहिकाश्चेमा उत्तराध्ययननियुक्तिगाथाः-"परिमएमले य वट्टे, तंसे चलरंस श्रआयए चेव । घणपयरपढमवजा, जपएसे य जुम्मे य ॥१॥ पंचग बारसगं खलु, सत्तग बत्तीसगं च वट्टम्मि । तिय बक्कग पणतीसा, चत्तारि य होंति सम्मि ॥२॥ नव चेव तहा चउरो, सत्तावीसा य श्रम चनरंसे । तिग जुग पन्नरसेव य, बच्चेव यथायए होंति ॥३॥ पणयाला बारसगं, तह चेव य श्राययम्मि संगणे । वीसा चत्तालीसा, परिमंझलए य संगणे ॥४॥" "कसाय त्ति" कष्यन्ते प्राणिनोऽस्मिन्निति कषः संसारस्तस्याया लाजाः प्राप्तयः कषायाः क्रोधमानमायालोनाः। ते च प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनजेदाच तुर्धा । तेषां च स्वरूपमिदं-"जलरेणुपुढविपक्षयराइसरिसो चलबिहो कोहो । तिणसखयाकड़िय, सेखत्थंनोवमो मायो Pu१॥ मायावहिगोमुत्तिमिंदसिंगघणवंसमूखसमा । खोहो हखिदखंजणकद्दमकिमिरागसारिलो ॥२॥परकचनमास वन्चरजावक्रीवाणुगामिणो कमसो । देवनरतिरियनारयगश्साहणहेयवो नणिया ॥३॥" "सन्नाट त्ति" संज्ञानं संज्ञा, सा ॥१४॥ TANA Page #305 -------------------------------------------------------------------------- ________________ चतुर्विधा, तद्यथा - आहारसंज्ञा जयसंज्ञा मैथुनसंज्ञा परिग्रहसंज्ञा च । "खेस त्ति" विश्यते श्लिष्यते कर्मणा सहानयेति लेश्या कृष्णादिव्यसाचिव्यादात्मनः शुजाशुनरूपः परिणाम विशेषः । तदुक्तं - " कृष्णा दिषव्यसाचिव्यात् परि| णामोऽयमात्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रवर्तते ॥ १ ॥ सा च पोढा, तद्यथा - कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या शुक्कलेश्या । श्रासां च स्वरूपं जम्बूफलखादकपटू पुरुषदृष्टान्तेनैवमवसेयं - " जह जंबुपाययेगो, सुपक्कफलभारन मियसाद्ग्गो । दिनो बहिं पुरिसेहिं, ते बिंती जंबु जरकेमो ॥ १ ॥ किह पुए बितेगो, आरुहणे होऊ जीवसंदेहो । तो बिंदिऊण मूलान, जरिकमो तापि पाउं ॥ २ ॥ बीयाह किमम्हाणं, तरुणा चिन्ने | एमहंते । साला महल छिंदह, तइ बेइ पसाहा ॥ ३ ॥ गोत्रे चलत्थ पुण पंचमगो बेइ गिरहह फलाई । बो | बेई परिया एए चियखायहा घेत्तुं ॥ ४ ॥ दितस्सोवा, जो बेई एय हिंदिमो मूला । सो वट्ट किएहाए, सालमहल्ला छ नीलाए ॥ ५ ॥ हवइ पसाहा काऊ, गोवा तेऊ फला य पम्हा ए । परिया य सुक्कलेसा, अवा अन्नं इमा| हरणं ॥ ६ ॥ चोरा गामवहत्यं, विणिग्गया एगु बेइ घाए । जं पासह तं सबं, 5पयं चप्पयं वावि ॥ ७ ॥ बी | माणुस पुरिसे, य त साउहे चजत्थो य । पंचम जुनंते, बघो पुण तत्थिमं जइ ॥ ८ ॥ कं ता हरह धणं, वीयं मारह मा कुह एयं । केवल हरह धणं ता, जवसंहारो इमो तेसिं ॥ ए ॥ स मारेह सी, वह सो किण्हलेस परिपामे । एवं कमेण सेसा, जा चरिमो सुक्कलेमाए ॥ १० ॥ तिन्नि इत्थं, अपसत्था उवरिमा पसत्यार्ज । श्रइखा परिहरिजं, जश्यवं जवरिमासुं तु ॥ ११ ॥” “इंदिय त्ति” इन्द्रियाणि स्पर्शनादीनि “स्पर्शनरसनघाणचकुः श्रोत्राणीन्द्रि Page #306 -------------------------------------------------------------------------- ________________ वृहत्सं० 5याणि" इति वचनात् । तानि च पृथ्वीकृमिपिपीलिकान्त्रमरमनुष्यादीनामेकैकवृधानि इष्टव्यानि । अमीषां च स्वरूप | व्यजावजेदजिन्नं नन्द्यध्ययनटीकातोऽवसेयं । “समुग्घाए त्ति समुद्घातः स च सप्तप्रकार-"वेयणकसायमरणंतिए । ॥१४॥ य वेचबिए समुग्घाए । तेयाहारे तह केवली य श सत्त नायबा ॥१॥" अमीषां च स्वरूपं पञ्चसङ्ग्रहटीकातो वेदि तव्यं । “सन्नि त्ति” संझाऽस्य विद्यत इति संझी पञ्चेन्ध्यिो मनःपर्याप्त्या पर्याप्तः, इतरे त्वसंझिनः पृथिवीकायादयः संमूविभपश्चेन्जियपर्यवसानाः । अथवा संझी त्रिविधः-दीर्घकालिक्युपदेशेन हेतुवादोपदेशेन दृष्टिवादोपदेशेन च । तत्र दीर्घकालिक्युपदेशेन करोम्यहं कृतवानहं करिष्याम्यहमित्येवं त्रिकालविषयसंज्ञः संझी, इतररत्वसंझी। हेतुवादोपदेशेन संझी कारणमधिकृत्य, यथा कृम्यादयोऽपि धर्माद्यन्निनूतास्तन्निराकरणाय प्रयतन्ते, तस्मात्तेऽपि संझिनः प्रतिपत्तव्याः, दिकेवलं तेषां दीर्घकालिकी संज्ञा नास्ति । तथा चोक्त-"जे पुण संचिंतेचं, काणिसु विसयवत्थूसुं । बटुंति नियत्तति: य, सदेहपरिपालणाहे ॥१॥पाएण संप चिय, कासम्मि न यावि दीहकासम्मि (ना)। ते हेउवायसन्नी, निच्चिका होति अस्सन्नी ॥२॥" दृष्टिवादोपदेशेन सम्यग्दृष्टिरेव संझी, शेषास्त्वसंझिनः, हिताहितप्राप्तिपरिवर्जनलक्षणसंझि-12 साध्यप्रयोजनाकरणात् । उक्तं च-"सम्मद्दिची सन्नी, संते नाणे खउँवसमियम्मि । अस्सन्नी मिन्नत्तमि, दिग्विाठवएसेणं ॥१॥" "वेयत्ति" वेद्यते इति वेदः, स च त्रिधा, तद्यथा-स्त्रीवेदः पुरुषवेदो नपुंसकवेदश्च ११। “पक्रत्ति ति" पर्याप्तयस्ताश्च प्रागेवोक्ताः १२॥ "दिति ति" दृष्टिस्त्रिधा, तद्यथा-सम्यग्ष्टष्टिमिथ्यादृष्टिः सम्यग्मिथ्यादृष्टिश्च १३॥ "दसणे त्ति" दर्शनं, तच्चतुर्धा, तद्यथा-चक्कुर्दर्शनमचकुर्दर्शनमवधिदर्शनं केवलदर्शनं १४ । “नाण त्ति" ज्ञान, तच्च 81 OGRAMMERCIAC-Tech Page #307 -------------------------------------------------------------------------- ________________ SAGARRESSANGAROO पञ्चप्रकार, तद्यथा-मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मनःपर्यवज्ञानं केवखझानं चेति १५ । “जोग त्ति" योगा मनोवाकायाः १६ । “नवजोग त्ति उपयोगः, स च विविधः-साकारोऽनाकारश्च १७ । “किमाहार ति" किमाहारकोऽना-8 हारको वा जीव इति प्रश्ने “विग्गहगश्मावन्ना" इत्याधुक्तमेव १७ । “उववाउ ति” उपपतमभुपपातः प्रसूतिर्देवनारकाणां, स च प्रागेवोक्तः १ए। “वित्ति" स्थितिरायुष्क, सा च देवनारकादीनां प्रागेवोका २० । “समुग्याए ति" समुद्घातः खड्वयमचित्तमहास्कन्धसमुद्घातः, स च केवखिसमुद्घातक्रमेण अष्टव्यः ११ । च्युतिश्चवनं, तच्चामरांदीनामधस्तायुक्त २२ । “गइत्ति" गमनं गतिर्मनुष्यादीनां विबुधादिषु २३ । “श्रागइत्ति" आगमनमागतिः, विबुधानां मनुप्यादिषु, घारपयस्याप्यर्थो न्योपाधः प्रतिपादित एव ॥ ३६५-३६६॥ तदेवं संक्षिप्तां संक्षिततरां च सङ्ग्रहणिमनिधाय सम्प्रत्याचार्योऽनुशतत्वमात्मनो दर्शयन्नाहजंजछियं सुया, पुवायरियकयमहव समईए । खमियत्वं सुयहरेहि, तहेव सुयदेवयाए य ॥ ३६७ ॥ व्याख्या-अथवा प्रकरणानिहितोऽर्थो विशिष्टश्रमणपर्यायप्राप्यः सन् कृपया सर्वेषामासन्नीकृत इत्यात्मनोऽपराधस्थानमाशवाह-"ज उधिय" इत्यादि, यद्धृतं श्रुतात् प्रज्ञापनादेः कालान्तरे प्राप्यं पूर्वाचार्यकृतं वा यउद्धृतमथवा स्वमत्या तत्क्षन्तव्यं श्रुतधरैः, तथैव श्रुतदेवतयेति ॥ ३६७ ॥ सनहराया मतेर्दोषाध्याख्यातं जो यदन्यथा। श्रुतर्नः समस्तं तत् क्षन्तव्यं बाखबोधवत् ॥१॥ सङ्ग्रहणेर्विवृत्तिमिमां कृत्वा यदवापि मखयगिरिणेह । कुशखं तेन खजन्तां श्रुत्वा सर्वेऽपि जिनवचनम ॥२॥ 4CRECRACHCARDCORECASCAMC Page #308 -------------------------------------------------------------------------- ________________ // सम्पूर्णेयं श्रीमलयगिरिविरचिता बृहत्संग्रहणी वृत्तिः // HTHEASEMALSEISALMERLEHEALSEHRISERY