SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ SUGARCASEARSA हस्तः सार्धानि चत्वार्यङ्गसानि।नवमे प्रस्तटे यथोक्तरूपया वृध्ध्या यन्नवति, तत्साक्षादनिदधति-"नवमे इत्यादि" नवमे प्रतरे जवत्युत्कर्षतो नवधारणीयस्योत्सेध एकत्रिंशपथ्येकश्च परिपूर्णो हस्तः ॥२७१-२७॥ सम्प्रति पङ्कमनायामाहसो चेव चउत्थीए, पढमे पयरम्मि हो उस्सेहो।पंच धणु वीस अंगुल, पयरे पयरे य वुडी श्र॥२३॥ जा सत्तमए पयरे, नेरश्याणं तु होइ उस्सेहो। वासहीधणुथा, पुन्नि अरयणी थबोधवा॥२४॥ __ व्याख्या-य एव वालुकाप्रनायां नवमे प्रस्तटे नवधारणीयस्योत्कर्षत नत्सेध उक्त एकत्रिंशष्येको हस्त इति, स एव चतुर्थ्यां पङ्कप्रज्ञायां प्रथमे प्रस्तटे नवत्युत्कर्षत उत्सेधः । ततः प्रतरे प्रतरे वृधिर्भवति पञ्च धषि विंशतिरङ्गुलानि, सा च तावदितव्या यावत्सप्तमं प्रतरं । सा चैवं-हितीये प्रस्तटे उत्कर्षतो जवधारणीयस्योत्सेधः षट्त्रिंशझनूंष्यको हस्तो विंशतिरङ्गुखानि । तृतीये प्रस्तट एकचत्वारिंशचनूंषि को हस्तौ पोशाङ्गलानि । चतुर्थे प्रस्तटे षट्चत्वारिंशषि |त्रयो हस्ता बादशाङ्गुखानि । पञ्चमे प्रस्तटे विपञ्चाशनूंष्यष्टावङ्गलानि । षष्ठे प्रस्तटे सप्तपञ्चाशझनूंष्येको हस्तश्चत्वार्यङ्गखानि । सप्तमे प्रस्तटे यथोकरूपया वृध्या यन्नवति, तत्साक्षात् कथयति-"सत्तमए इत्यादि सप्तमे प्रतरे नैरयिकाणां जवधारणीयशरीरस्योत्कर्षत उत्सेधो जवति दापष्टिर्धनूंषि कौ च इस्ताविति ॥२७३-२७४ ॥ सम्प्रति धूमप्रजायामाहसो चेव पंचमीए, पढमे पयरम्मि होइ उस्सेहो। पनरस धणूणि दो हत्थ सकृपयरे य वुठ्ठी श्र॥२५॥ वृ.१९
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy