________________
वृहत्सं०
सटीका।
***
एकादशे च प्रस्तटे यथोक्तया वृष्ध्या यन्नवति तत्साक्षाउपदर्शयतिकारसमे पयरे, पन्नरस धणुयाई उन्नि रयणी। बारस य अंगुलाई, देहपमाणं तु विन्नेयं ॥ २० ॥ ॥१०॥
व्याख्या-दितीयस्यां शर्करामनायां पृथिव्यामेकादशे प्रस्तटे देहप्रमाणं जवधारणीयशरीरप्रमाणमुत्कर्षतो विज्ञेयं पञ्चदश धनूंषि कौ च हस्तौ घादश चाङ्गुखानि ॥२७॥
अधुना वालुकाप्रजायामाहसो चेव य तझ्याए, पढमे पयरम्मि हो उस्सेहो । सत्त रयणी उ अंगुल, उणवीसं सवुडीए ॥१॥8 हूँ पयरे पयरे अ तहा, नवमे पयरम्मि हो जस्सेहो। धणुयाणि एगतीसं, श्का रयणी य नायवा ॥२७॥ है| व्याख्यात्य एव वितीयस्यां शर्कराप्रजायामेकादशे प्रस्तटे जवधारणीयशरीरस्योत्कर्षत उत्सेध उक्तः पञ्चदश धनूंषि
धौ हस्तौ घादश चाङ्गुलानि, स एव तृतीयस्यां वालुकाप्रज्ञायां पृथिव्यां प्रथमे प्रतर उत्सेधो जवति । ततः प्रतरे प्रतरे वृद्धिः सप्त हस्ताः सार्धानि चैकोनविंशतिरङ्गखानि । तद्यथा-हितीये प्रस्तटे सप्तदश धनूंषि पौ इस्ती सार्धानि सप्ताङ्गखानि । तृतीये प्रस्तट एकोनविंशतिर्धनूंपि धौ हस्तौ त्रीण्यङ्गुखानि । चतुर्थे प्रस्तट एकविंशतिर्धनूंष्यको इस्तो सार्धानि धाविंशतिरमुखानि । पञ्चमे प्रस्तटे त्रयोविंशतिर्धनूंष्येको हस्तोऽष्टादश चाङ्गसानि । षष्ठे प्रस्तटे पञ्चविंशतिर्धनूंध्येको हस्तः ॐ सार्धानि त्रयोदशाङ्गुखानि । सप्तमे प्रस्तटे सप्तविंशतिर्धनूंष्येको हस्तो नव चाङ्गुखानि । श्रष्टमे प्रस्तट एकोनत्रिंशनूंष्येको
GAGANRAKSHANGA
****
॥१०॥
****