________________
Ron
प्रस्तटे के धनुषी घौ हस्तौ सार्धमङ्गुलं । पञ्चमे प्रस्तटे त्रीणि धनूंषि दशाङ्गलानि । पष्ठे प्रस्तटे त्रीणि धनूंषि धौ हस्तौ सार्धान्यष्टादशाङ्गुखानि। सप्तमे प्रस्तटे चत्वारि धनूंष्येको हस्तस्त्रीणि चाङ्गसानि। अष्टमे प्रस्तटे चत्वारि धनूंषि त्रयो हस्ताः सार्धान्येकादशाङ्गतानि । नवमे प्रस्तटे पञ्च धनूंष्येको हस्तो विंशतिरङ्गखानि । दशमे प्रस्तटे षड् धनूंषि सार्धानि चत्वायङ्गुखानि । एकादशे प्रस्तटे षड् धनूंषि को हस्तौ त्रयोदशाङ्गलानि । बादशे प्रस्तटे सप्त धनूंषि सार्धान्यकविंशतिरङ्गसानि । त्रयोदशे प्रस्तटे सप्त धनूंषि त्रयो हस्ताः षट् परिपूर्णान्यङ्गुलानि ॥ १६७-२६० ॥
सम्प्रति शर्करामनायामाहसो चेव य बीआए, पढमे पयरम्मिहो। उस्सेहो। हत्थतिथ तिन्नि अंगुल, पयरे पयरे य वुठी ॥२६॥ ___ व्याख्या-य एव प्रथमपृथिव्यां त्रयोदशे प्रस्तट उत्कर्षत उत्सेधो जणितो यथा सप्त धनूंषि त्रयो हस्ताः षट् चाङ्गखानीति स, एव हितीयस्यां शर्करामनायां पृथिव्यां प्रथमे प्रतर उत्कर्षत उत्सेधो जवति। ततः प्रतरे प्रतरे वृधिरवसेया प्रयो हस्तास्त्रीणि चाङ्गलानि । तद्यथा-दितीये नवधारणीयस्योत्कर्षत उत्सेधोऽष्टौ धनूंषि कौ हस्तौ नव चाङ्गसानि । तृतीये प्रस्तटे नव धनूंष्येको हस्तो बादश चाङ्गलानि । चतुर्थे प्रस्तटे दश धनूंषि पञ्चदशाङ्गसानि । पञ्चमे प्रस्तटे दश धनूंषि त्रयो हस्ता अष्टादशाङ्गुलानि । षष्ठे प्रस्तट एकादश धनूंषि को हस्तावेकविंशतिरङ्गुलानि । सप्तमे प्रस्तटे कादश धनूंषि धौ हस्तौ । अष्टमे प्रस्तटे त्रयोदश धनूंष्येको हस्तस्त्रीणि चाङ्गखानि । नवमे प्रस्तटे चतुर्दश धनूंषि षट् चाङ्गसानि । दशमे प्रस्तटे चतुर्दश धनूंषि त्रयो हस्ता नव चागुखानि ॥१६॥
sonning
ACCAKACONCAKACHAKRA