SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ वृ० २४ |ग्यवर्गणाद लिकमादायोवासरूपतया परिणमय्यालम्ब्य च मुञ्चति, सोह्रासपर्याप्तिः । यया तु जापाप्रायोग्यद लिकमादाय | जाषात्वेन परिणमय्यालम्ब्य च मुञ्चति सा जाषापर्याप्तिः । यया पुनर्मनोयोग्यवर्गणाद लिकमादाय मनस्त्वेन परिणमय्यासम्व्य मुञ्चन्ति सा मनःपर्याप्तिः । एताश्च यथाक्रममे केन्द्रियाणां संज्ञिवर्जानां दीन्द्रियादीनां संज्ञिनां च चतुःपञ्चषट्सङ्ख्या जवन्ति । उत्पत्तिप्रथमसमय एव च यथायथं सर्वापि युगपन्निष्पादयितुमारजंते, क्रमेण च निष्ठामुपयांति । | तद्यथा - प्रथममाहारपर्याप्तिस्ततः शरीरपर्याप्तिस्तत इन्द्रियपर्याप्तिरित्यादि, आहारपर्याप्तिश्च प्रथमसमय एवारज्यते प्रथमसमय एव निष्पत्तिमुपपद्यते, शेषास्तु प्रत्येकमन्तर्मुहूर्तेन कालेन । थाहारपर्याप्तिः प्रथमसमय एव निष्पद्यत इति | कथमवसीयते ? उच्यते - इह जगवताऽऽर्यश्यामेन प्रज्ञापनायामाहारपदे द्वितीयोदेशके सूत्रमिदमपाठ - “आहारपआत्तीए अपत्तणं जंते किं आहारए श्राहारए ? गोयमा नो आहारए, अणाहारए" इति । तत श्राहारपर्यायापर्याप्तो विग्रहगतावेवोपपद्यते नोपपातक्षेत्रमागतोऽपि, उपपातक्षेत्रमागतस्य प्रथमसमय एवाहारकत्वात्, तत एकसामयिक्याहारपर्याप्तिनिवृत्तिः । यदि पुनरुपपातक्षेत्रमागतोऽप्याहारपर्यायाऽपर्याप्तः स्यात्तत एवं सति व्याकरणसूत्रमित्थं पवेत् — “सिय श्राहारए सिय अणाहारए" यथा शरीरादिपर्याप्तिषु “सिय श्राहारए सिय श्राहारए" इति । सर्वासामपि च पर्याप्तीनां परिसमाप्तिकालोऽन्तर्मुहूर्त्तप्रमाणः । यथोक्तपर्याप्तिस्वरूपप्रतिपादिकेयं प्रक्षेपगाथा - " आहारसरीरिंदियऊसासवर्ड मणोनि निवत्ती । होइ जर्ज दलिया, करणं प‍ सा उ पत्ती ॥ १ ॥” आहारशरीरेन्द्रियोवासव| चोमनसामजिनिर्वृत्तिरनिनिष्पत्तिर्यतो दखिकादल भूतात् पुजलसमूहात्तस्य दलिकस्य स्वस्वविषये परिणमनं प्रति यत्
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy