________________
वृहत्सं०
Bापाद्यमिति संशयानाः प्रेक्षावन्तो न प्रवर्तेरन् । उक्तं च-"श्रुत्वाऽन्निधेयं शास्त्रादौ पुरुषार्थोपकारकम् । श्रवाणादौ प्रव-
11सटीकः ॥ दर्तन्ते तजिज्ञासादिचोदिताः॥१॥ नाश्रुत्वा विपरीतं वा श्रुत्वाऽऽलोचितकारिणः। काकदन्तपरीक्षादौ प्रवतन्ते कदा-16 |चन ॥२॥” इत्यादि । तथा सत्यप्यनिधेये न प्रयोजनश्रवणमन्तरेण प्रेक्षावन्तस्तदाजियन्ते, प्रयोजनमन्तरेण तेषां । प्रवृत्तेरसंजवात् , अन्यथा प्रेक्षावत्ताक्षितिप्रसक्तः । उक्तं च-“कर्तव्ये श्रोतव्ये विविध स्वस्पेऽपि च कर्मणि ।। प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ॥ १॥” ततः प्रकरणकरणश्रवणप्रयासनष्फच्याशङ्कापनोदाय प्रकरणादौ प्रयोजनमप्यनिधानीयं । तथा सत्यपि प्रयोजने न परंपरया सर्वविन्मूखतावगतिमन्तरेणातीन्जियार्थप्रतिपादके प्रकरणादौ सुधियः प्रवृत्तिमातन्वते, अतस्तेषां प्रकरणप्रवृत्तावादराधानाय परंपरया सर्वविन्मूखताख्यापनार्थमादौ गुरुपर्वक्रमलक्षणः सम्बन्धोऽपि प्रतिपादनीयः । “श्रुत्वा शास्त्रस्य सम्बन्धं श्रोतुरादरकारिता । जायते तेन शास्त्रादौ वक्तव्योऽनेकधा स च॥१॥" तत श्वं परिजाव्य प्रेक्षावतां प्रवृत्त्यर्थमभिधेयादिकं च प्रतिपिपादयिषुरादाविदं गाथात्रयमाहनिवियवाहकम्मं वीरं नमिऊण तिगरण विसुझं । नाणमपंतमहवं ता संगहणि त्ति नामेणं ॥१॥ बुलं विश्नवणोगाहणा य सुरनारयाण पत्तेयं । नरतिरिशदेहमाणं श्राउपमाणं च वुन्छामि ॥२॥81 विरहुववाउबट्टे संखं तह चेव एगसमएणं । गश्रागई च बुद्धं सवेसिं थाणुपुबीए ॥३॥ व्याख्या-इहाद्यगाथयाऽनीष्टदेवतास्तवस्यानिधानं, इतरेण तु गाथायेनानिधेयस्य, सम्बन्धप्रयोजने तु सामर्थ्य
*HARASHTRA
CRENC
+C44444