________________
गम्ये इति गाथात्रयसंक्षेपार्थः । श्रवयवार्थस्तूच्यते-“शूर वीर विक्रान्तौ" वीरयति स्म कषायोपसर्गपरीषदेन्द्रियादिशत्रुगणजयं प्रति विक्रामति स्मेति वीरः । “श्रच्" इत्यच् प्रत्ययः । श्रथवा “ई गतिप्रेरणयोः" विशेषेण श्यति गमयति स्फेटयति यघा प्रापयति शिवमिति वीरः । यदि वा “गतौ” इत्यादादिको धातुः, विशेषेण अपुनर्जावेन ईर्ते स्म याति स्मेति वीरः थपश्चिमस्तीर्थकरो वर्धमानस्वामीत्यर्थः तं । कथंजूतमित्याह-निष्ठापिताष्टकर्माणं निष्ठापितानि निष्ठां नीतानि समूलका कषितानीत्यर्थः अष्टौ कर्माणि ज्ञानावरणीयादीनि येन स तथा तं। अनेन येऽनादिसिझं सर्वशं प्रतिपन्नास्तन्मतमपाकरोति, तथानूतसर्वज्ञकटपनायाः प्रमाणासंजवात् । यथा च प्रमाणासंजवस्तथा तत्त्वार्थटीकादौ विजृम्लितमिति न भूयः प्रयासः । पुनः कथंजूतमित्याह-शानमनंत इह ज्ञानज्ञानवतोरनेदोपचारादित्यं निर्देशः, ततोऽयमर्थःअनन्तज्ञानमयमिति । तेन (अनेन ) ये सकखकर्मप्रहाणादनावरूपं प्रदीपस्येव जगवतो निर्वाणमित्रन्ति ते निराकृता घष्टव्याः, सतः सर्वथा विनाशायोगात्, एतच्चान्यत्र प्रपञ्चतश्चर्चितमिति न नूयश्वय॑ते । ज्ञानग्रहणं च दर्शनादीनामन्येषां त्रयाणामुपलक्षणं, तेनानन्तज्ञानानन्तदर्शनानन्तवीर्यानन्तसुखमयमिति प्रतिपत्तव्यं, तमित्वंतं जगवन्तमपश्चिमतीर्थकर वर्धमानस्वामिनं । त्रिकरणविशुधमिति क्रियाविशेषणं त्रीणि करणानि मनोवाकायरूपाणि तैस्तदेकाग्रतया विशुछ नमनं यथा जवति तथा नत्वा नमस्कृत्व किमित्याह-सङ्गहणिरिति नाना वक्ष्ये प्रकरणमित्युपस्कारः। कथंजूतमित्याह-यथार्थ यथावस्थितः सर्वज्ञवचनाविरोधी अर्थोऽनिधेयं यस्य तत् यथार्थ । यथार्थता चास्य परंपरया सर्वज्ञमूखत्वात् । सर्वकमूखत्वं च पुरस्तात्सम्बन्धप्रतिपादनावसरे जावयिष्यते । तावश्चन्दः क्रमार्थः । क्रमश्चायमस्ति-वन्यदपि
CACAKACAKACACANCHAR