SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ** * व्याख्या-एकेन्धियाणां देवानां जवनपत्यादीनां वैमानिकपर्यन्तानां नैरयिकाणां च नास्ति प्रक्षेपः प्रक्षेपाहारः, कावखिकाहारोऽमीषां न भवतीत्यर्थः। शेषाणां संसारस्थानां जीवानां प्रक्षेपः प्रक्षेपाहारो जवति ॥ १एए॥ एतदेव व्यक्तीकुर्वन्नेकेन्धियादीनां पृथगाहारनैयत्यमाहहैलोमाहारा एगिंदिया य नेरश्य सुरगणा चेव । सेसाणं श्राहारो, लोमे परकेवर्ड चेव ॥ २० ॥ व्याख्या-शरीरपर्याप्या पर्याप्त मतान्तरेण सर्वस्वयोग्यपर्याप्तिपर्याप्ता एकन्डिया नैरयिकाः सुरगणाश्च सर्वे लोमाहारा ज्ञातव्याः। शेषाणां तु शरीरपर्याप्या पर्याप्तानां मतान्तरेण सर्वस्वयोग्यपर्याप्तिपर्याप्तानामाहारो खोम्नि लोमवि|पयः प्रक्षेपतश्च भवति, तत्र खोमाहारः सततनावी, प्रदेपाहारस्तु कदाचिनवति कदाचिन्न ॥२०॥ तथायाहारा मनस्कियो य सत्वे वि सुरगणा होति । सेसा हवंति जीवा लोमाहारा मुणेयवा ॥२१॥8॥ व्याख्या सर्वेऽपि जवनपत्यादिलेदन्निन्नाः सुरगणा अपर्याप्तावस्थायामोजथाहाराः, पर्याप्तावस्थायां मनोनक्षिणो, ४ मनसा चिन्तयोपस्थितान् सकलेजियाबादकमनोज्ञपुजलान् जयन्तीव लक्ष्यन्ति वैक्रियशरीरेणात्मसात् कुर्वन्तीत्येवं शीता मनोजक्षिणः। शेषाः सुरव्यतिरिक्ता जीवा एकेन्धियाः पृथिव्यादयोऽपर्याप्तावस्थायामोजथाहाराः, पर्याप्तास्तु खोमाहारा ज्ञातव्याः॥२०१॥ AKASGANGABAR ** **
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy