SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ वृहत्सं० ॥ ३॥ सटीकः ।। तयाअपजत्ताण सुराणमणानोगनिवत्ति जथाहारो।पजाताणं मणजस्कणेण थानोगनिम्मा ॥२०॥ __ व्याख्या-अपर्याप्तकानां सुराणामाहारोऽनाजोगनिवर्तितोऽनाजोगसंपादितो जवति, मनःपर्याप्तेरजावादानोगार संजवात् । पर्याप्तानां पुनर्यो मनोजणेन मनसा संचिन्त्य विशिष्टपुजलान्यवहरणेनाहारः स थानोगनिर्मात आलो गसंपादितो जवति ॥२०॥ Constant aneous सच्चित्ताचित्तोजयरूवो थाहार सब तिरियाणं । सबनराणं च तहा, सुरनेरश्याण श्रचित्तो ॥२०॥ व्याख्या-सर्वेषां तिरश्चामाहारः सचित्ताचित्तोजयरूपः कदाचित्सचित्तः कदाचिदचित्तः कदाचिनयरूपः । तथा ॐ सर्वेषामपि नराणामाहारः सचित्ताचित्तोनयरूपः। सुरनैरयिकाणां पुनराहारः सर्वदैवाचित्तः ॥ २०३॥ तथाआजोगाणाजोगा, सवेसि होइलोम आहारो। नेरश्याणऽमणुन्नो, परिणम सुराण सुमणुनो ॥२०॥2 | व्याख्या-सर्वेषां पर्याप्तानां खोमाहार उपजायमान श्राजोगतोऽनाजोगतश्च लवति, स उपजायमानः कदा-3 चित्संवेद्यते कदाचिन्नेति भावः। तत्र नैरयिकाणामुपजायमानो खोमाहारोऽमनोज्ञोऽमनोज्ञतया परिणमति, तथाविधाशुजकर्मोदयवशात् । सुराणांतु सुमनोज्ञः सुमनोझतया परिणमति, नवस्वजावतया तथाविधशुनकर्मोदयवशात् ॥२०४॥ KASCARRANCHIKARAN | ॥ ३॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy