________________
वृहत्सं० ॥ ३॥
सटीकः ।।
तयाअपजत्ताण सुराणमणानोगनिवत्ति जथाहारो।पजाताणं मणजस्कणेण थानोगनिम्मा ॥२०॥ __ व्याख्या-अपर्याप्तकानां सुराणामाहारोऽनाजोगनिवर्तितोऽनाजोगसंपादितो जवति, मनःपर्याप्तेरजावादानोगार संजवात् । पर्याप्तानां पुनर्यो मनोजणेन मनसा संचिन्त्य विशिष्टपुजलान्यवहरणेनाहारः स थानोगनिर्मात आलो
गसंपादितो जवति ॥२०॥
Constant aneous
सच्चित्ताचित्तोजयरूवो थाहार सब तिरियाणं । सबनराणं च तहा, सुरनेरश्याण श्रचित्तो ॥२०॥
व्याख्या-सर्वेषां तिरश्चामाहारः सचित्ताचित्तोजयरूपः कदाचित्सचित्तः कदाचिदचित्तः कदाचिनयरूपः । तथा ॐ सर्वेषामपि नराणामाहारः सचित्ताचित्तोनयरूपः। सुरनैरयिकाणां पुनराहारः सर्वदैवाचित्तः ॥ २०३॥
तथाआजोगाणाजोगा, सवेसि होइलोम आहारो। नेरश्याणऽमणुन्नो, परिणम सुराण सुमणुनो ॥२०॥2 | व्याख्या-सर्वेषां पर्याप्तानां खोमाहार उपजायमान श्राजोगतोऽनाजोगतश्च लवति, स उपजायमानः कदा-3 चित्संवेद्यते कदाचिन्नेति भावः। तत्र नैरयिकाणामुपजायमानो खोमाहारोऽमनोज्ञोऽमनोज्ञतया परिणमति, तथाविधाशुजकर्मोदयवशात् । सुराणांतु सुमनोज्ञः सुमनोझतया परिणमति, नवस्वजावतया तथाविधशुनकर्मोदयवशात् ॥२०४॥
KASCARRANCHIKARAN
| ॥
३॥