SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ इग विगलिं दियनारयजी वा पंतो मुटु तमुकोसो । पंचिंदियतिरियाणं, बघउ मणुश्राप अहम ॥ २०५ ॥ व्याख्या - एकेन्द्रियाणां विकलेन्द्रियाणां नारकजीवानां चाहारे गृहीते सति नूय श्राहारेवोपजायत उत्कर्षतोऽन्तर्मुहूर्त्तादूर्ध्वं । पञ्चेन्द्रिय तिरश्चामुत्कर्षतः पष्ठादहोरात्रघ्यरूपात् । मनुजानां मनुष्याणामष्टमादहोरात्रत्रयरूपात् । एतच्च त्रिपस्योपमप्रमाणोत्कृष्टायुषामवसेयं न शेषाणां इदं च तिर्यक्रपञ्चेन्द्रियाणां मनुष्याणां चाहारा जिलाषान्तरपरिमाणं तपो| विधिमन्तरेण स्वभावसंसिद्धं प्रतिपत्तव्यं, तपः समाचरणवावया मास दिमासादिकमपि यावदवसेयं ॥ २०५ ॥ श्रादारो देवाणं, सायरमनम्मि दिपुहुत्तंतो। सायरसंखाए पुणे, वाससदस्सेहि नपि ॥ २०६ ॥ व्याख्या - येषां देवानां सागरोपममध्ये पक्ष्योपममादिं कृत्वा यावत् किञ्चिन्यूनं सागरोपममायुस्तेषामाहार आहारे गृहीते सति नूय आहारेोपजायते दिनपृथक्त्वान्तरहोरात्र पृथक्त्वमध्ये, पृथक्त्वं विप्रनृतिरानवच्यः सागरसङ्ख्यया सागरोपम सङ्ख्यानेन पुनर | युपि वर्षसहस्रैराहारो जणितः । किमुक्तं जवति ? यस्य यावन्ति सागरोपमाणि तस्य तावत्सु वर्षसहस्रेष्वाहारो जवति । एतच्चाग्रे स्वयमेव व्यक्तीकरिष्यति ॥ २०६ ॥ सप्तभिः स्तोकैरुनासो देवानामित्युक्तं, ततः स्तोकपरिमाणं प्रसङ्गतो मुहूर्त्तादिपरिमाणं च प्रतिपादयतिदहस्स प्रणवगल्लस्स, निरुव किस्स जंतुणो । एगे ऊसासनीसासे, एस पाणु ति वुच्च ॥ २०७ ॥ व्याख्या -जायत इति जन्तुः प्राणी तस्य हृष्टस्य विषादरहितस्य विषयस्य हि श्वसनमन्यथाऽपि स्यादतो हृष्टस्येत्युक्तं । तथाऽनपकल्पस्य जावप्रधानः कल्पशब्दस्ततोऽयमर्थः - अपगतः परिभ्रष्टः कस्पात् कल्पत्वात् नीरोगत्वादि
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy