________________
*
सटीकः।
वृहत्सं० ॥ २॥
**%
द्वितीयादिषु समयेषु यावचरीरनिष्पत्तिस्तावदौदारिकादिमिश्रेाहारयति, एप सर्वोऽप्याहार उजश्राहारः । तथा त्वचा त्वगिन्जियण स्पर्शे स्पर्शने सति य श्राहारः शरीरोपष्टम्नकपुजलसङ्ग्रहः स खोमाहारः खोमजिोमरन्ध्रराहारो खोमाहार इति व्युत्पत्तेः । प्रदेपाहारः पुनः कावलिको मुखे कवलप्रक्षेपरूपो जवति ज्ञातव्यः ॥ १७ ॥
श्रथ कस्यामवस्थायां क श्राहार इत्येतन्निरूपयतियाहारा जीवा, सवे अपजत्तगा मुणेयवा । पजात्तगा य लोमे, परकेवे होति नश्यवा ॥ १ ॥
व्याख्या-श्रोज उत्पत्तिदेशे स्वशरीरयोग्यपुखसङ्घातः श्रोज श्राहारयन्तीत्योजआहारा जीवाः प्राणिनः सर्वेsप्येकेडियादयः पञ्चेम्लियपर्यवसाना अपर्याप्तकाः शरीरपर्याप्याऽपर्याप्तका ज्ञातव्याः, न त्वाहारपर्याप्याऽपर्याप्तकाः,
आहारपर्यायाऽपर्याप्तकानामनाहारकत्वात् । केषांचिन्मतेन सर्वानिः स्वयोग्यातिः पर्याप्तिनिरपर्याप्ता ओजयाहाराः। तथा पर्याप्ताः शरीरपर्याप्त्या पर्याप्ता मतान्तरेण सर्वानिः स्वयोग्यानिः पर्याप्तितिः पर्याप्ताः सर्वे जीवा सोम्नि खोमा-* हारे नियमतो जवन्ति, प्रक्षेपे प्रक्षेपाहारे जवन्ति जजनीयाः केचिन्नवन्ति केचिन्न, दित्रिचतुःपञ्चेन्जियतिर्यमनुष्या जवन्ति शेषा न लवन्तीत्यर्थः । दीन्जियादयोऽपि कदाचिन्नवन्ति कदाचिन्नेति ॥ १८॥
एतदेवाहएगिदियदेवाणं, नेरश्याणं च नलि परकेवो । सेसाणं जीवाणं, संसारबाण परकेवो ॥ १एए ।
A
4G