SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ * सटीकः। वृहत्सं० ॥ २॥ **% द्वितीयादिषु समयेषु यावचरीरनिष्पत्तिस्तावदौदारिकादिमिश्रेाहारयति, एप सर्वोऽप्याहार उजश्राहारः । तथा त्वचा त्वगिन्जियण स्पर्शे स्पर्शने सति य श्राहारः शरीरोपष्टम्नकपुजलसङ्ग्रहः स खोमाहारः खोमजिोमरन्ध्रराहारो खोमाहार इति व्युत्पत्तेः । प्रदेपाहारः पुनः कावलिको मुखे कवलप्रक्षेपरूपो जवति ज्ञातव्यः ॥ १७ ॥ श्रथ कस्यामवस्थायां क श्राहार इत्येतन्निरूपयतियाहारा जीवा, सवे अपजत्तगा मुणेयवा । पजात्तगा य लोमे, परकेवे होति नश्यवा ॥ १ ॥ व्याख्या-श्रोज उत्पत्तिदेशे स्वशरीरयोग्यपुखसङ्घातः श्रोज श्राहारयन्तीत्योजआहारा जीवाः प्राणिनः सर्वेsप्येकेडियादयः पञ्चेम्लियपर्यवसाना अपर्याप्तकाः शरीरपर्याप्याऽपर्याप्तका ज्ञातव्याः, न त्वाहारपर्याप्याऽपर्याप्तकाः, आहारपर्यायाऽपर्याप्तकानामनाहारकत्वात् । केषांचिन्मतेन सर्वानिः स्वयोग्यातिः पर्याप्तिनिरपर्याप्ता ओजयाहाराः। तथा पर्याप्ताः शरीरपर्याप्त्या पर्याप्ता मतान्तरेण सर्वानिः स्वयोग्यानिः पर्याप्तितिः पर्याप्ताः सर्वे जीवा सोम्नि खोमा-* हारे नियमतो जवन्ति, प्रक्षेपे प्रक्षेपाहारे जवन्ति जजनीयाः केचिन्नवन्ति केचिन्न, दित्रिचतुःपञ्चेन्जियतिर्यमनुष्या जवन्ति शेषा न लवन्तीत्यर्थः । दीन्जियादयोऽपि कदाचिन्नवन्ति कदाचिन्नेति ॥ १८॥ एतदेवाहएगिदियदेवाणं, नेरश्याणं च नलि परकेवो । सेसाणं जीवाणं, संसारबाण परकेवो ॥ १एए । A 4G
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy