SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ सम्प्रति सर्वासु पृथिवीषु प्रस्तटान्तरपरिमाणमन्निधित्सुराहबिसहस्सूणा पुढवी, सगपयरेहिं तिसहस्सयुणिएहिं। ऊणा रूवूणणियपयरनाश्था पत्थमंतरयं ॥२५॥ ___ व्याख्या-एकैका पृथिवी बाहट्यपरिमाणमधिकृत्य दिसहस्रोना-योजनसहस्रघयहीना क्रियते, अधनपरि च प्रत्येक योजनसहस्रं नरकहीनत्वात् । ततो यत्र पृथिव्यां यावन्तः प्रस्तटाः सा दिसहस्रोना तावनिः प्रस्तटेस्त्रिसहस्रगुणितैरूना कर्तव्या । ततः स्वप्रस्तटै रूपोनर्जागो हियते, जागे हृते सति यदागवति तत् प्रस्तटस्य प्रस्तटस्यान्तरमवगन्तव्यं । अथ कस्मात् प्रस्तटरेकरूपोनेागो हियते, न संपूर्णेः ? उच्यते-इह प्रस्तटानामन्तरमवगन्तुमिष्टं, अन्तराणि च सर्वत्रापि रूपोनानि जवन्ति, यथा चतसृणामङ्गलीनामन्तराणि त्रीएयेव नवन्ति, ततो रूपोनः स्वप्रस्तटागो हियते । सम्प्रत्येतदेव करणं प्रतिपृथिवि नाव्यते-रत्नप्रनाया वाहत्यमशीतियोजनसहस्राधिकं योजनलई, तच्चोपरितनेनाधस्तनेन च योजनसहस्रेण हीनं क्रियते, जातमष्टसप्ततिसहस्राधिक लदं, तत एतस्मात्रयोदश प्रस्तटास्त्रिसहस्रगुणिताः सर्वसङ्ख्ययैकोनचत्वारिंशत्सहस्ररूपा अपनीयन्ते, ततः स्थितमेकोनचत्वारिंशत्सहस्राधिकं सदं, तस्य रूपोनैः प्रस्तटेषांदशनिजागो हियते, हृते च जागे लब्धमेकादश योजनसहस्राणि पञ्च शतानि व्यशीत्यधिकानि ११५७३, शेषं च तिष्ठतीदं । अस्योजयस्यापि चतुर्निरपवर्तने लब्धो योजनबिनागः, एतावत्प्रमाणं रत्नप्रनायां प्रस्तटानां परस्परमन्तरं । तथा चोक्तम्-"तेसीया पंच सया, इकारस चेव जोश्रणसहस्सा । रयणाए पत्थमंतरमेगो विअ जोश्रणतिजागो॥१॥" शर्कराप्रनाया बाहय हात्रिंशत्सहस्राधिक लवं, तच्चोपरितनेनाधस्तनेन च योजनसहस्रेण हीनं क्रियते, जातं त्रिंशत्स सम्पत्य मस्तटार चोपरित व शतानिवाधिक
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy