________________
वृहत्सं०
मटीकः॥
॥ ३८ ॥
प्रत्येकरसाश्चत्वारः सागरास्त्रय उदकरसा श्युक्तमतस्तान्नामत आहवारुणिवर खीरवरो घयवर लवणो अ हुँति पत्तेया। कालो पुस्करोदहि सयंजुरमणो य उदयरसा
व्याख्या-वारुणीवरः क्षीरवरो घृतवरो लवणो लवणोदश्चत्यते चत्वारोऽपि समुत्राः प्रत्येकरमा विभिन्नर या.. तद्यथा-वारुणीवरसमुः सुजातपरमजव्यसन्मिश्रमदिरास्वादजलः। हीरवरश्चतुर्विनागखएमादिमन्मिश्रगाढ़ीगम्बादजलः। घृतवरः सुक्कथितसद्योविस्पन्दितगोघृतास्वादतोयः। लवणोदो खवणमयजल इति । तथा कालीदः पुष्करबरोदधिः स्वयंजूरमणश्चत्यते त्रयः समुना नदकरसाः, नवरं कालोदसमुज्स्य जलं कृष्णं माषराशिवणानं गुरुपरिमाणं । पुष्करोदममुऽस्य हितं पथ्यं तनुपरिमाणं स्फटिकवणानं इत्थंभूतमेव च स्वयम्नूरमणस्येति ॥ ७ ॥
सम्प्रति समुत्रेषु मत्स्यशरीरप्रमाणमाहलवणे पंचसया सत्तसयाई तु हुँति कालोए । जोश्रणसहस्समेगं सयंजुरमणम्नि माणं ॥ ए॥ __ व्याख्या-खवणे लवणोदधौ मत्स्यानामुत्कर्षतः शरीरप्रमाणं पञ्च योजनशतानि । कालोद सप्त योजनशतानि । स्वयम्नूरमणे योजनसहस्रमेकमिति । योजनं चात्रोत्सेधाङ्गुलप्रमितमवसेयं, शरीरमाने तस्यैवाधिकृतत्वात् ॥ ५ ॥
सम्प्रति मत्स्यानां सम्लवमाहलवणे कालसमुद्दे सयंजुरमणे य हुँति मछाउँ । अवसेससमुद्देसुं नदि उ मा य मयरा वा ॥ एos
॥ ३० ॥