________________
गुणः। श्राह च-"जरहायंगुखमेग, जश्य पमाणंगुख विपिदिऊँ। तो जरहो वीराजे, पंचसयगुणो न संदेहो ॥१॥" तथा यदि विगुणमुत्सेधानखं जगवतो वर्धमानस्वामिन एकमात्मामुखं, ततः कथं जगवानात्माङ्गुलेनाष्टोत्तरशतामुखप्रमाणः, एवं हि चतुरशीत्यङ्गुलप्रमाणः प्रामोति, तथाहि-जगवानुव्याङ्गुखेन सप्तहस्तप्रमाणः, हस्ते चामुखानि चतुर्विशतिः, ततः सप्तनिश्चतुर्विशतौ गुणितायां जातमष्टपश्यधिकमुबूयामुखशतं चोलूयाङ्गखे जगवत एकमात्मामुलं, ततो-18 |ऽष्टषष्ट्यधिकस्य शतस्यार्ध करणीयं, अर्धे च कृते लब्धा चतुरशीतिरित्यागतमात्मानुखेन जगवाँश्चतुरशीत्यङ्गुखप्रमाणः।
अथ चाष्टोत्तरशताङ्गलप्रमाणो गीयते । श्रथाष्टोत्तरशताङ्गुलप्रमाण एवात्माङ्गखतो जगवान् ततो “विगुणमुत्सेधाङ्गख४ मेकं वीरस्यात्माङ्गलं" इति वचनात् पोमशोत्तरविशताङ्गुलप्रमाण उब्याङ्गुखतः प्रामोति, तथा च सति जगवतःप्रमाणमा
गतमुच्याङ्गसतो नव हस्ताः । न चैतत्सम्मतमिति कथं यथोक्तमङ्गलमविसंवादि तथा चैतदेवान्यत्राप्युक्तं-“एवं चायंगुल, कहमसयं जिणो हव वीरो । उस्सेहंगुलमाणेणं कहं च सयमसउंसो॥१॥ दो सोलसुत्तरसया, उस्सेहमुखपमाण एवं । अहवायङ्गुलमाणेण, होइ चुलसीश्मुविशो ॥२॥” इति अत्रोच्यते-यत्किल पूर्वमुक्तमस्मानिरुत्सेधामुखं सहस्रगुणितमेकं प्रमाणामुखं नवति, तच्च जरतस्यात्माङ्गसमिति, तत्रेदं कारणं-जरतः किलात्मामुखेन विंशत्युत्तरममुखशतं, सर्वेषां तीर्थकृतां चक्रवर्तिनां वासुदेवानां चात्मामुखेन विंशत्युत्तरशताङ्गुखप्रमाणत्वात् । यत्पुनरनुयोगधारसूत्र-“हुँति पुण अहियपुरिसा, असयं श्रअखाण नविशा"। तवेषप्रधानपुरुषापेक्ष्या अष्टव्यं । विंशत्युत्तरं चाङ्गखशतं सपादं धनुः, उत्सेधामुखेन च जरतः पञ्च धनु शतानि, ततोऽत्र तैराशिकावतार:-यदि सपादेन धनुषा