________________
HAMROGROGRA
कटपे परिगृहीतानामपरिगृहीतानां च नव पञ्चपञ्चाशच, श्यमत्र लावना-सौधर्मे कटपे परिगृहीतानामुत्कृष्टमायुः सप्त | पश्योपमानि, अपरिगृहीतानां पञ्चाशत्पस्योपमानि, ईशाने कटपे परिगृहीतानामुत्कृष्टमायुः नव पट्योपमानि, अपरिगृहीतानां पञ्चपञ्चाशदिति ॥ १७॥
सौधर्मेशानदेवीनां जघन्योत्कृष्टायुयंत्रकमिदम्देवलोके
जघन्यायुः
उत्कृष्टायुः सौधर्मदेवलोके - परिगृहीतानां एकपट्योपमं सप्त पश्योपमानि सौधर्मदेवलोके । अपरिगृहीतानां एकपट्योपमं पंचाशत्पश्योपमानि ईशानदेवलोके परिगृहीतानां साधिकैकपडयोपमं । नव पट्टयोपमानि
ईशानदेवलोके अपरिगृहीतानां साधिकैकपट्योपमं पंचपंचाशत्पट्योपमानि तदेवमुक्ता सौधर्मादिपु प्रतिकल्पं वैमानिकदेवानां जघन्योत्कष्टनेदजिन्ना स्थितिः, सम्प्रति प्रतिप्रस्तट तां विवतुः प्रथमतः सौधर्मादिषु प्रस्तटसङ्ख्यामाहउसुतेरस सुबारस बप्पण चनचज फुगे फुगे य चऊोगेविजाश्सु दसगं बावही उकलोगम्मिरणा ___ व्याख्या-योः सौधर्मेशानकरूपयोः समनूमिकयोरेकवलयाकारतया व्यवस्थितयोस्त्रयोदश प्रस्तटाः । प्रस्तटा नाम वेश्मनूमिकाकहपाः समाननूमिकविमानश्रेणयः । इह यद्यपि सौधर्मे ईशाने च कहपे प्रत्येकं त्रयोदश प्रस्तटास्तथाप्येतो
M MARCH