SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ वृहत्सं० सटीक RAKASHATA-ॐॐन १ सुदर्शने | सागरो०१२ | सागरो० ३।। ६ खांतके सागरो०१० | सागरो० १४ १३ अच्युते सागरो०१ सागरो०१२ ५ ब्रह्मखोके सागरो०७ सागरो १० १ श्रारणे सागरो०३० सागरो०१४ माहेन्छ। सागरोपमे १ साधिके सागरोपमाणि साधिकानि ६१. प्राणते | सागरो० १ए सागरो २० ||३ सनत्कुमारे सागरोपमे १ सागरोपमाणि एआणते | सागरो० १० सागरो० १ ३ ईशाने पड्योपमं १ साधिक सागरोपमे ५ साधिके सहस्रारे सागरो०१७ सागरो० १०१ सौधर्मे पस्योपमं १ सागरोपमे शुक्र सागरो०१४ | सागरो० १७ । सम्पति वैमानिकदेवीनां जघन्योत्कृष्टस्थितिप्रतिपादनार्थमाहसपरिग्गहेयराणं सोहम्मीसाण पलिय साहीयं । उक्कोस सत्त पन्ना नव पपपन्ना य देवीणं ॥१७॥ | व्याख्या-इह वैमानिकदेवीनामुत्पत्तिः सौधर्मकहपे ईशानकरपे च । ताश्च विधा परिगृहीता अपरिगृहीताश्च । परिगृहीताः कुखलार्याकहपाः, अपरिगृहीता गणिकासमानाः । तत्र सपरिग्रहाणां परिगृहीतानामितरासामपरिगृहीतानां जघन्या स्थितिः सौधर्मे कहपे ईशाने कटपे च यथासङ्ख्यं पश्यं पक्ष्योपमं साधिक च, किमुक्तं नवति? सौधर्मे करपे परिगहीतानामपरिगृहीतानां च देवीनां जघन्यमायुः पश्योपम, ईशाने कहपे परिगृहीतानामपरिगृहीतानां च देवीनां साधिक पध्योपममिति । तथा सौधर्मे कहपे परिगृहीतानामपरिगृहीतानां चोत्कृष्टमायुर्यथाक्रम सप्त पञ्चाशच पक्ष्योपमानि, ईशाने 16
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy