________________
व्याख्या-इंदं गाथाघ्यमपि पाउसिद्धं ॥ १५-१६॥
सौधर्मादिदेवलोके जघन्योत्कृष्टस्थितियंत्रम्देवलोके जघन्यायुः उत्कृष्टायुः प्रीतिकरे । सागरो० ए सागरो० ३० ५ सर्वार्थसिद्धे . सागरोपमाणि ३३ ७ सौमनस्ये सागरो० २० सागरोए
अपराजिते सागरोपमाणि ३१ सागरोपमाणि ३३ ६ सुमनसे सागरो०१७ सागरो०२० ३ जयन्ते सागरो० ३१ सागरो० ३३ ५ विशाले सागरो०१६ सागरो०१७ है। वैजयन्ते सागरो० ३१ सागरो० ३३ ४ सर्वतोन सागरो० २५ सागरो० २६
११ विजये सागरो०३१ सागरो० ३३ ३ मनोरमे | सागरो० २४ सागरो०१५ हुए श्रादित्ये सागरो० ३० सागरो० ३१२ सुप्रतिबधे | सागरो०१३ । सागरो० २४ | १ पठ्यमानपाठापेक्षया तु गाथात्रयमस्ति । तत्र प्रथमगाथायामेवं पाठनिका कर्तव्या-यदि सर्वार्थसिद्धौ उत्कृष्टा स्थितिस्त्रयविंशसागरोपमाणि तर्हि विजयादिषु उत्कृष्टा जघन्या च स्थितिः कियतीत्याशङ्कायामाह-"तित्तीसेत्यादि । ननु विजयादिषु त्रयस्त्रिंशत्तयमुक्ता यावता “तदुवरि इक्किक्कमारोवे" इतिवचनात् द्वात्रिंशत्सागरोपमाणि किं न भवन्तीत्याशक्याह-"दो वारा विजयाइसु" इत्यादि, अनया | उत्कर्षतः षट्षष्टिः ६६ सागरोपमाणि सम्यक्त्वकालः प्रतिपादितोऽतस्त्रयस्त्रिंशदेव लभ्यन्ते । तर्हि सर्वार्थे जघन्या स्थितिः कियतीत्याह, एवं गाथात्रयमपि व्याख्येयम् । कचित्पुस्तके एवैतहरीदृश्यते ।
ARRECRUAEKARSESAS
+NGACCOCACANCECAUSA