________________
वृहत्संग
सटीका
॥१५॥
%%ERRORSCOSHO
सौधर्मशानकापावेकवलयाकारतया व्यवस्थिताविति तयोर्षयोः समुदितयोस्त्रयोदश प्रस्तटा विवक्षिताः। एवमुत्तरत्रापि सनत्कुमारमाहेन्बादावेकवखयाकाररूपे परिजावनीयं । तथा प्योः सनत्कुमारमाहेन्जयोः प्रायः समानचूमिकयोरेकवल-13 याकारतया व्यवस्थितयो दश प्रस्तटाः । ब्रह्मलोके षट् । खान्तके पञ्च । महाशुक्रकहपे चत्वारः। सहस्रारे चत्वारः। यानतप्राणतयोः कहपयोः प्रायः समनूमिकयोरेकवलयाकारतया व्यवस्थितयोपिके चत्वारः । तथा धारणाच्युतयोरपि प्रायः समाननूमिकयोरेकवलयाकारतया व्यवस्थितयोपिके चत्वारः । “गेविजाश्सु दसगं ति" ग्रेवेयकेषु नवसु नव प्रस्तटाः । पञ्चस्वनुत्तरेषु विमानेष्वेकः प्रस्तट इति अवेयकादिषु दश । तदेवं सर्वसङ्ख्यया ऊर्ध्वलोके धाष्टिः प्रस्तटाजवन्ति ॥१०॥
सम्प्रति प्रतिप्रस्तटमायुर्विशेषपरिज्ञापनाय प्रथमं सौधर्मे करपे करणमाहसोहम्मुक्कोसनिई सग पयर विदत्त श्ठ संगुणिया। पयरुक्कोसलिई उ जहन्न पलिउवमं पढमे ॥ १५ ॥ ___ व्याख्या-सौधर्मे करपे योत्कृष्टा स्थितिः सागरोपमघयलक्षणा प्राक् प्रतिपादिता सा स्वकैः स्वकीयैः प्रतरविजज्यते । विजक्तायां चैतस्यां यसच्यते तत् श्वया यत्सङ्ख्ये प्रस्तटे उत्कृष्टा स्थितिआतुमिष्यते तत्सङ्ख्यया एकट्यादिकया गुण्यते, ततः प्रतरेष्वीप्सितप्रस्तटेषु यथावस्थिता उत्कृष्टाः स्थितय श्रागन्ति । इदं सौधर्मकहपे प्रस्तटेषूत्कृष्ट स्थितिपरिझापनाय करणं । जघन्य स्थितिपरिज्ञानोपायश्चार्य-तत्रैवं स्थिते प्रथमे प्रस्तटे जघन्या स्थितिः कियतीति न ज्ञायते ततस्तां साक्षात् प्रतिपादयति-"जहन्नपखिठवमं पढमे" सौधर्मे कहपे प्रथमे प्रस्तटे जघन्या स्थितिः पट्योपमं पट्योपमप्रमाणा ॥१॥
+MSAUGARCANCERMORE
॥१५॥