SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ KAROGACKAGARRANGANA सम्पति करणवशलब्धामेव सौधर्मे कहपे प्रतिप्रस्तटमुत्कृष्टां स्थिति साक्षाउपदर्शयतिपलिवमं जहन्ना दो तेरसजागा उदहिनामस्स। उक्कोसरिई नणिया सोहम्मे पत्थडे पढमे ॥२०॥ एवं उगवुद्धीए नेशवं जाव अंतिमं पयरं । जागेहिं त करणं जा तेरसमे हुवे अयरा ॥१॥ __व्याख्या-सौधर्मे कटपे प्रथमे प्रस्तटे जघन्यास्थितिः पट्योपम, उत्कृष्टा छौ त्रयोदशनागावुदधिनाम्नः सागरोपमस्य । तथाहि-सौधर्मे करपे सागरोपमे उत्कृष्टा स्थितिस्ततो दिको ध्रियते, सौधर्मे च कहपे प्रस्तटास्त्रयोदश, ततो दिकस्य, त्रयोदशनिर्जागो हियते, स च जागं न प्रयवतीति खब्धौ धौ सागरोपमस्य त्रयोदशजागौ। तत्र किस प्रथमे प्रस्तटे उत्कृष्टा स्थितिातुमिप्यते ततस्तावेकेन गुण्येते, एकेन च गुणितं तदेव भवतीत्यागता प्रथमे प्रस्तटे उत्कृष्टा स्थितिः घौ8 सागरोपमस्य त्रयोदशजागौ । यदा तु दितीये प्रस्तटे उत्कृष्टा स्थितिझतुमिष्यते तदा तौ धौ सागरोपमस्य त्रयोदशनागौ धान्यां गुण्येते, जाताश्चत्वारस्त्रयोदश जागाः सागरोपमस्य, एतावती द्वितीये प्रस्तटे उत्कृष्टा स्थितिः । यदा तु तृतीये | प्रस्तटे उत्कृष्टा स्थितिमा॑तुमिष्यते तदा तौ धौ सागरोपमस्य त्रयोदशजागौ त्रिनिर्गुण्येते, जाताः षट् सागरोपमस्य त्रयोदशजागाः, एतावती तृतीयप्रस्तटे उत्कृष्टा स्थितिः । एवं प्रतिप्रस्तटं विकवृद्ध्या सागरोपमसत्कत्रयोदशनागधिकवृद्ध्या है तावन्नेतव्यं यावत्सप्तमं प्रस्तट, तस्मिंश्च सप्तमे प्रस्तटे तौ धौ सागरोपमस्य त्रयोदशजागौ सप्तनिर्गुण्येते, जाताश्चतुर्दश त्रयोदशजागाः । 'जागेहिं त करणं ति' ततो जागैः करणं कर्तव्यं सागरोपमं कर्तव्यमित्यर्थः तद्यथा-चतुर्दशानां है सागरोपमानयनाय त्रयोदशनिर्जागो हियते, खब्धमेकं सागरोपममेकश्च त्रयोदशजागः सागरोपमस्य, एतावती सप्तमे ***********CHARLASHICHA
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy