SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ वृहत्सं० ॥ १६ ॥ प्रस्तटे स्थितिः । एवमष्टमादिष्वपि प्रस्तटेषु प्रतिप्रस्तटं सागरोपमसत्कत्रयोदशजागधिकं वर्धयता जागैश्च सागरोपमं उत्कृष्टा | कुर्वता तावमन्तव्यं यावत्रयोदशे प्रस्तटे शुभकान्तशुभवर्णशुभगन्धशुजखेश्यशुभस्पर्शसौधर्मावतंसकप्रभृतिषु विमानेषु धे परिपूर्णे सागरोपमे उत्कृष्टा स्थितिः । तथाहि —तौ दौ सागरोपमस्य त्रयोदशजागौ त्रयोदशनिर्गुण्येते, जाता षड्विंशतिः | सागरोपमस्य त्रयोदशजागाः, तेषां सागरोपमानयनाय त्रयोदशभिर्जागो हियते, लब्धे घे सागरोपमे इति । स्थापना - सौधर्मेशान देवलोकत्रयोदशप्रतरयंत्रम् - प्रतर १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ | सागरोपम ० ० १ १ १ १ १ १ २ जाग २ ४ ६ ० १० १२ १ ३ ५ ७ ए ११० बेद | १३१३१३१३ १३ १३ १३ १३ १३ १३ १३ १३ १३ जघन्या तु स्थितिर्या प्रथमे प्रस्तटे पल्योपमप्रमाणोक्ता सा सर्वेष्वपि षष्टव्या, न तु या पूर्वपूर्वप्रस्तटेषूत्कृष्टा सा उत्तरोतरप्रस्तटेषु जघन्येत्येवंरूपा, कुत इति चेत् एवंविधविशेषस्य सूत्रेऽनभिधानात् । अपि च सर्वस्यापि कल्पेन्द्रस्य लोकपालानां स्वस्वकल्पान्तिमप्रतरे विमानानि भवन्ति । वक्ष्यति च - "कप्पस्स अंतपयरे नियकप्पवसिया विमाणा । | इंदनिवासा तेसिं चद्दिसिं लोगपालाणं ॥ १ ॥” ततः सौधर्मे कल्पे खोकपालानां विमानानि त्रयोदशे प्रस्तटे, तेषां च | लोकपालानां स्वस्वविमानाधिपतीनामपि स्थितिः सत्रिनागपव्योपमादिका, तद्यथा - पूर्वदक्षिण दिग्वर्तिनोर्ययाक्रमं सोम ००० ० सटीक ॥ १६ ॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy